aranyakaanda

8.3.33

चौपाई
kōmala cita ati dīnadayālā. kārana binu raghunātha kṛpālā..
gīdha adhama khaga āmiṣa bhōgī. gati dīnhi jō jācata jōgī..
sunahu umā tē lōga abhāgī. hari taji hōhiṃ biṣaya anurāgī..
puni sītahi khōjata dvau bhāī. calē bilōkata bana bahutāī..
saṃkula latā biṭapa ghana kānana. bahu khaga mṛga tahaom gaja paṃcānana..
āvata paṃtha kabaṃdha nipātā. tēhiṃ saba kahī sāpa kai bātā..
durabāsā mōhi dīnhī sāpā. prabhu pada pēkhi miṭā sō pāpā..
sunu gaṃdharba kahauom mai tōhī. mōhi na sōhāi brahmakula drōhī..

8.3.32

चौपाई
gīdha dēha taji dhari hari rupā. bhūṣana bahu paṭa pīta anūpā..
syāma gāta bisāla bhuja cārī. astuti karata nayana bhari bārī..

8.3.31

चौपाई
taba kaha gīdha bacana dhari dhīrā . sunahu rāma bhaṃjana bhava bhīrā..
nātha dasānana yaha gati kīnhī. tēhi khala janakasutā hari līnhī..
lai dacchina disi gayau gōsāī. bilapati ati kurarī kī nāī..
darasa lāgī prabhu rākhēṃuom prānā. calana cahata aba kṛpānidhānā..
rāma kahā tanu rākhahu tātā. mukha musakāi kahī tēhiṃ bātā..
jā kara nāma marata mukha āvā. adhamau mukuta hōī śruti gāvā..
sō mama lōcana gōcara āgēṃ. rākhauṃ dēha nātha kēhi khāomgēṃ..

8.3.30

चौपाई
raghupati anujahi āvata dēkhī. bāhija ciṃtā kīnhi bisēṣī..
janakasutā pariharihu akēlī. āyahu tāta bacana mama pēlī..
nisicara nikara phirahiṃ bana māhīṃ. mama mana sītā āśrama nāhīṃ..
gahi pada kamala anuja kara jōrī. kahēu nātha kachu mōhi na khōrī..
anuja samēta gaē prabhu tahavāom. gōdāvari taṭa āśrama jahavāom..
āśrama dēkhi jānakī hīnā. bhaē bikala jasa prākṛta dīnā..
hā guna khāni jānakī sītā. rūpa sīla brata nēma punītā..
lachimana samujhāē bahu bhāomtī. pūchata calē latā taru pāomtī..

8.3.29

चौपाई
hā jaga ēka bīra raghurāyā. kēhiṃ aparādha bisārēhu dāyā..
ārati harana sarana sukhadāyaka. hā raghukula sarōja dinanāyaka..
hā lachimana tumhāra nahiṃ dōsā. sō phalu pāyauom kīnhēuom rōsā..
bibidha bilāpa karati baidēhī. bhūri kṛpā prabhu dūri sanēhī..
bipati mōri kō prabhuhi sunāvā. purōḍāsa caha rāsabha khāvā..
sītā kai bilāpa suni bhārī. bhaē carācara jīva dukhārī..
gīdharāja suni ārata bānī. raghukulatilaka nāri pahicānī..
adhama nisācara līnhē jāī. jimi malēcha basa kapilā gāī..

8.3.28

चौपाई
khala badhi turata phirē raghubīrā. sōha cāpa kara kaṭi tūnīrā..
ārata girā sunī jaba sītā. kaha lachimana sana parama sabhītā..
jāhu bēgi saṃkaṭa ati bhrātā. lachimana bihasi kahā sunu mātā..
bhṛkuṭi bilāsa sṛṣṭi laya hōī. sapanēhuom saṃkaṭa parai ki sōī..
marama bacana jaba sītā bōlā. hari prērita lachimana mana ḍōlā..
bana disi dēva sauṃpi saba kāhū. calē jahāom rāvana sasi rāhū..
sūna bīca dasakaṃdhara dēkhā. āvā nikaṭa jatī kēṃ bēṣā..
jākēṃ ḍara sura asura ḍērāhīṃ. nisi na nīda dina anna na khāhīṃ..

8.3.27

चौपाई
tēhi bana nikaṭa dasānana gayaū. taba mārīca kapaṭamṛga bhayaū..
ati bicitra kachu barani na jāī. kanaka dēha mani racita banāī..
sītā parama rucira mṛga dēkhā. aṃga aṃga sumanōhara bēṣā..
sunahu dēva raghubīra kṛpālā. ēhi mṛga kara ati suṃdara chālā..
satyasaṃdha prabhu badhi kari ēhī. ānahu carma kahati baidēhī..
taba raghupati jānata saba kārana. uṭhē haraṣi sura kāju saomvārana..
mṛga bilōki kaṭi parikara bāomdhā. karatala cāpa rucira sara sāomdhā..

8.3.26

चौपाई
jāhu bhavana kula kusala bicārī. sunata jarā dīnhisi bahu gārī..
guru jimi mūḍha karasi mama bōdhā. kahu jaga mōhi samāna kō jōdhā..
taba mārīca hṛdayaom anumānā. navahi birōdhēṃ nahiṃ kalyānā..
sastrī marmī prabhu saṭha dhanī. baida baṃdi kabi bhānasa gunī..
ubhaya bhāomti dēkhā nija maranā. taba tākisi raghunāyaka saranā..
utaru dēta mōhi badhaba abhāgēṃ. kasa na marauṃ raghupati sara lāgēṃ..
asa jiyaom jāni dasānana saṃgā. calā rāma pada prēma abhaṃgā..

8.3.25

चौपाई
dasamukha sakala kathā tēhi āgēṃ. kahī sahita abhimāna abhāgēṃ..
hōhu kapaṭa mṛga tumha chalakārī. jēhi bidhi hari ānau nṛpanārī..
tēhiṃ puni kahā sunahu dasasīsā. tē nararupa carācara īsā..
tāsōṃ tāta bayaru nahiṃ kījē. mārēṃ maria jiāēom jījai..
muni makha rākhana gayau kumārā. binu phara sara raghupati mōhi mārā..
sata jōjana āyauom chana māhīṃ. tinha sana bayaru kiēom bhala nāhīṃ..
bhai mama kīṭa bhṛṃga kī nāī. jahaom tahaom maiṃ dēkhauom dōu bhāī..

8.3.24

चौपाई
sunahu priyā brata rucira susīlā. maiṃ kachu karabi lalita naralīlā..
tumha pāvaka mahuom karahu nivāsā. jau lagi karauṃ nisācara nāsā..
jabahiṃ rāma saba kahā bakhānī. prabhu pada dhari hiyaom anala samānī..
nija pratibiṃba rākhi tahaom sītā. taisai sīla rupa subinītā..
lachimanahūom yaha maramu na jānā. jō kachu carita racā bhagavānā..
dasamukha gayau jahāom mārīcā. nāi mātha svāratha rata nīcā..
navani nīca kai ati dukhadāī. jimi aṃkusa dhanu uraga bilāī..

Pages

Subscribe to RSS - aranyakaanda