kishkindhakaanda

8.4.23

चौपाई
sunahu nīla aṃgada hanumānā. jāmavaṃta matidhīra sujānā..
sakala subhaṭa mili dacchina jāhū. sītā sudhi pūomchēu saba kāhū..
mana krama bacana sō jatana bicārēhu. rāmacaṃdra kara kāju saomvārēhu..
bhānu pīṭhi sēia ura āgī. svāmihi sarba bhāva chala tyāgī..
taji māyā sēia paralōkā. miṭahiṃ sakala bhava saṃbhava sōkā..
dēha dharē kara yaha phalu bhāī. bhajia rāma saba kāma bihāī..
sōi gunagya sōī baḍabhāgī . jō raghubīra carana anurāgī..
āyasu māgi carana siru nāī. calē haraṣi sumirata raghurāī..

8.4.22

चौपाई
bānara kaṭaka umā mēṃ dēkhā. sō mūrukha jō karana caha lēkhā..
āi rāma pada nāvahiṃ māthā. nirakhi badanu saba hōhiṃ sanāthā..
asa kapi ēka na sēnā māhīṃ. rāma kusala jēhi pūchī nāhīṃ..
yaha kachu nahiṃ prabhu kai adhikāī. bisvarūpa byāpaka raghurāī..
ṭhāḍhaē jahaom tahaom āyasu pāī. kaha sugrīva sabahi samujhāī..
rāma kāju aru mōra nihōrā. bānara jūtha jāhu cahuom ōrā..
janakasutā kahuom khōjahu jāī. māsa divasa mahaom āēhu bhāī..
avadhi mēṭi jō binu sudhi pāēom. āvai banihi sō mōhi marāēom..

8.4.21

चौपाई
nāi carana siru kaha kara jōrī. nātha mōhi kachu nāhina khōrī..
atisaya prabala dēva taba māyā. chūṭai rāma karahu jauṃ dāyā..
biṣaya basya sura nara muni svāmī. maiṃ pāvaomra pasu kapi ati kāmī..
nāri nayana sara jāhi na lāgā. ghōra krōdha tama nisi jō jāgā..
lōbha pāomsa jēhiṃ gara na baomdhāyā. sō nara tumha samāna raghurāyā..
yaha guna sādhana tēṃ nahiṃ hōī. tumharī kṛpāom pāva kōi kōī..
taba raghupati bōlē musakāī. tumha priya mōhi bharata jimi bhāī..

8.4.20

चौपाई
carana nāi siru binatī kīnhī. lachimana abhaya bāomha tēhi dīnhī..
krōdhavaṃta lachimana suni kānā. kaha kapīsa ati bhayaom akulānā..
sunu hanumaṃta saṃga lai tārā. kari binatī samujhāu kumārā..
tārā sahita jāi hanumānā. carana baṃdi prabhu sujasa bakhānā..
kari binatī maṃdira lai āē. carana pakhāri palaomga baiṭhāē..
taba kapīsa carananhi siru nāvā. gahi bhuja lachimana kaṃṭha lagāvā..
nātha biṣaya sama mada kachu nāhīṃ. muni mana mōha karai chana māhīṃ..

8.4.19

चौपाई
ihāom pavanasuta hṛdayaom bicārā. rāma kāju sugrīvaom bisārā..
nikaṭa jāi carananhi siru nāvā. cārihu bidhi tēhi kahi samujhāvā..
suni sugrīvaom parama bhaya mānā. biṣayaom mōra hari līnhēu gyānā..
aba mārutasuta dūta samūhā. paṭhavahu jahaom tahaom bānara jūhā..
kahahu pākha mahuom āva na jōī. mōrēṃ kara tā kara badha hōī..
taba hanumaṃta bōlāē dūtā. saba kara kari sanamāna bahūtā..
bhaya aru prīti nīti dēkhāī. calē sakala carananhi sira nāī..

8.4.18

चौपाई
baraṣā gata nirmala ritu āī. sudhi na tāta sītā kai pāī..
ēka bāra kaisēhuom sudhi jānauṃ. kālahu jīta nimiṣa mahuom ānauṃ..
katahuom rahau jauṃ jīvati hōī. tāta jatana kari ānēuom sōī..
sugrīvahuom sudhi mōri bisārī. pāvā rāja kōsa pura nārī..
jēhiṃ sāyaka mārā maiṃ bālī. tēhiṃ sara hatauṃ mūḍha kahaom kālī..
jāsu kṛpāom chūṭahīṃ mada mōhā. tā kahuom umā ki sapanēhuom kōhā..
jānahiṃ yaha caritra muni gyānī. jinha raghubīra carana rati mānī..

8.4.17

चौपाई
sukhī mīna jē nīra agādhā. jimi hari sarana na ēkau bādhā..
phūlēṃ kamala sōha sara kaisā. nirguna bramha saguna bhaēom jaisā..
guṃjata madhukara mukhara anūpā. suṃdara khaga rava nānā rūpā..
cakrabāka mana dukha nisi paikhī. jimi durjana para saṃpati dēkhī..
cātaka raṭata tṛṣā ati ōhī. jimi sukha lahai na saṃkaradrōhī..
saradātapa nisi sasi apaharaī. saṃta darasa jimi pātaka ṭaraī..
dēkhi iṃdu cakōra samudāī. citavatahiṃ jimi harijana hari pāī..

8.4.16

चौपाई
baraṣā bigata sarada ritu āī. lachimana dēkhahu parama suhāī..
phūlēṃ kāsa sakala mahi chāī. janu baraṣāom kṛta pragaṭa buḍhaāī..
udita agasti paṃtha jala sōṣā. jimi lōbhahi sōṣai saṃtōṣā..
saritā sara nirmala jala sōhā. saṃta hṛdaya jasa gata mada mōhā..
rasa rasa sūkha sarita sara pānī. mamatā tyāga karahiṃ jimi gyānī..
jāni sarada ritu khaṃjana āē. pāi samaya jimi sukṛta suhāē..
paṃka na rēnu sōha asi dharanī. nīti nipuna nṛpa kai jasi karanī..

8.4.15

चौपाई
dādura dhuni cahu disā suhāī. bēda paḍhahiṃ janu baṭu samudāī..
nava pallava bhaē biṭapa anēkā. sādhaka mana jasa milēṃ bibēkā..
arka jabāsa pāta binu bhayaū. jasa surāja khala udyama gayaū..
khōjata katahuom milai nahiṃ dhūrī. karai krōdha jimi dharamahi dūrī..
sasi saṃpanna sōha mahi kaisī. upakārī kai saṃpati jaisī..
nisi tama ghana khadyōta birājā. janu daṃbhinha kara milā samājā..
mahābṛṣṭi cali phūṭi kiārīṃ . jimi sutaṃtra bhaēom bigarahiṃ nārīṃ..

8.4.14

चौपाई
ghana ghamaṃḍa nabha garajata ghōrā. priyā hīna ḍarapata mana mōrā..
dāmini damaka raha na ghana māhīṃ. khala kai prīti jathā thira nāhīṃ..
baraṣahiṃ jalada bhūmi niarāēom. jathā navahiṃ budha bidyā pāēom..
būomda aghāta sahahiṃ giri kaiṃsēṃ . khala kē bacana saṃta saha jaisēṃ..
chudra nadīṃ bhari calīṃ tōrāī. jasa thōrēhuom dhana khala itarāī..
bhūmi parata bhā ḍhābara pānī. janu jīvahi māyā lapaṭānī..
samiṭi samiṭi jala bharahiṃ talāvā. jimi sadaguna sajjana pahiṃ āvā..

Pages

Subscribe to RSS - kishkindhakaanda