uttarakaanda

8.7.43

चौपाई
ēka bāra raghunātha bōlāē. gura dvija purabāsī saba āē..
baiṭhē gura muni aru dvija sajjana. bōlē bacana bhagata bhava bhaṃjana..
sanahu sakala purajana mama bānī. kahauom na kachu mamatā ura ānī..
nahiṃ anīti nahiṃ kachu prabhutāī. sunahu karahu jō tumhahi sōhāī..
sōi sēvaka priyatama mama sōī. mama anusāsana mānai jōī..
jauṃ anīti kachu bhāṣauṃ bhāī. tauṃ mōhi barajahu bhaya bisarāī..
baḍaēṃ bhāga mānuṣa tanu pāvā. sura durlabha saba graṃthinha gāvā..

8.7.42

चौपाई
śrīmukha bacana sunata saba bhāī. haraṣē prēma na hṛdayaom samāī..
karahiṃ binaya ati bārahiṃ bārā. hanūmāna hiyaom haraṣa apārā..
puni raghupati nija maṃdira gaē. ēhi bidhi carita karata nita naē..
bāra bāra nārada muni āvahiṃ. carita punīta rāma kē gāvahiṃ..
nita nava carana dēkhi muni jāhīṃ. brahmalōka saba kathā kahāhīṃ..
suni biraṃci atisaya sukha mānahiṃ. puni puni tāta karahu guna gānahiṃ..
sanakādika nāradahi sarāhahiṃ. jadyapi brahma nirata muni āhahiṃ..

8.7.41

चौपाई
para hita sarisa dharma nahiṃ bhāī. para pīḍaā sama nahiṃ adhamāī..
nirnaya sakala purāna bēda kara. kahēuom tāta jānahiṃ kōbida nara..
nara sarīra dhari jē para pīrā. karahiṃ tē sahahiṃ mahā bhava bhīrā..
karahiṃ mōha basa nara agha nānā. svāratha rata paralōka nasānā..
kālarūpa tinha kahaom maiṃ bhrātā. subha aru asubha karma phala dātā..
asa bicāri jē parama sayānē. bhajahiṃ mōhi saṃsṛta dukha jānē..
tyāgahiṃ karma subhāsubha dāyaka. bhajahiṃ mōhi sura nara muni nāyaka..

8.7.40

चौपाई
lōbhai ōḍhana lōbhai ḍāsana. sistrōdara para jamapura trāsa na..
kāhū kī jauṃ sunahiṃ baḍaāī. svāsa lēhiṃ janu jūḍaī āī..
jaba kāhū kai dēkhahiṃ bipatī. sukhī bhaē mānahuom jaga nṛpatī..
svāratha rata parivāra birōdhī. laṃpaṭa kāma lōbha ati krōdhī..
mātu pitā gura bipra na mānahiṃ. āpu gaē aru ghālahiṃ ānahiṃ..
karahiṃ mōha basa drōha parāvā. saṃta saṃga hari kathā na bhāvā..
avaguna siṃdhu maṃdamati kāmī. bēda bidūṣaka paradhana svāmī..
bipra drōha para drōha bisēṣā. daṃbha kapaṭa jiyaom dharēṃ subēṣā..

8.7.39

चौपाई
sanahu asaṃtanha kēra subhāū. bhūlēhuom saṃgati karia na kāū..
tinha kara saṃga sadā dukhadāī. jimi kalapahi ghālai harahāī..
khalanha hṛdayaom ati tāpa bisēṣī. jarahiṃ sadā para saṃpati dēkhī..
jahaom kahuom niṃdā sunahiṃ parāī. haraṣahiṃ manahuom parī nidhi pāī..
kāma krōdha mada lōbha parāyana. nirdaya kapaṭī kuṭila malāyana..
bayaru akārana saba kāhū sōṃ. jō kara hita anahita tāhū sōṃ..
jhūṭhai lēnā jhūṭhai dēnā. jhūṭhai bhōjana jhūṭha cabēnā..

8.7.38

चौपाई
biṣaya alaṃpaṭa sīla gunākara. para dukha dukha sukha sukha dēkhē para..
sama abhūtaripu bimada birāgī. lōbhāmaraṣa haraṣa bhaya tyāgī..
kōmalacita dīnanha para dāyā. mana baca krama mama bhagati amāyā..
sabahi mānaprada āpu amānī. bharata prāna sama mama tē prānī..
bigata kāma mama nāma parāyana. sāṃti birati binatī muditāyana..
sītalatā saralatā mayatrī. dvija pada prīti dharma janayatrī..
ē saba lacchana basahiṃ jāsu ura. jānēhu tāta saṃta saṃtata phura..

8.7.37

चौपाई
karauom kṛpānidhi ēka ḍhiṭhāī. maiṃ sēvaka tumha jana sukhadāī..
saṃtanha kai mahimā raghurāī. bahu bidhi bēda purānanha gāī..
śrīmukha tumha puni kīnhi baḍaāī. tinha para prabhuhi prīti adhikāī..
sunā cahauom prabhu tinha kara lacchana. kṛpāsiṃdhu guna gyāna bicacchana..
saṃta asaṃta bhēda bilagāī. pranatapāla mōhi kahahu bujhāī..
saṃtanha kē lacchana sunu bhrātā. aganita śruti purāna bikhyātā..
saṃta asaṃtanhi kai asi karanī. jimi kuṭhāra caṃdana ācaranī..

8.7.36

चौपाई
sanakādika bidhi lōka sidhāē. bhrātanha rāma carana siru nāē..
pūchata prabhuhi sakala sakucāhīṃ. citavahiṃ saba mārutasuta pāhīṃ..
suni cahahiṃ prabhu mukha kai bānī. jō suni hōi sakala bhrama hānī..
aṃtarajāmī prabhu sabha jānā. būjhata kahahu kāha hanumānā..
jōri pāni kaha taba hanumaṃtā. sunahu dīnadayāla bhagavaṃtā..
nātha bharata kachu pūomchana cahahīṃ. prasna karata mana sakucata ahahīṃ..
tumha jānahu kapi mōra subhāū. bharatahi mōhi kachu aṃtara kāū..

8.7.35

चौपाई
dēhu bhagati raghupati ati pāvani. tribidha tāpa bhava dāpa nasāvani..
pranata kāma suradhēnu kalapataru. hōi prasanna dījai prabhu yaha baru..
bhava bāridhi kuṃbhaja raghunāyaka. sēvata sulabha sakala sukha dāyaka..
mana saṃbhava dāruna dukha dāraya. dīnabaṃdhu samatā bistāraya..
āsa trāsa iriṣādi nivāraka. binaya bibēka birati bistāraka..
bhūpa mauli mana maṃḍana dharanī. dēhi bhagati saṃsṛti sari taranī..
muni mana mānasa haṃsa niraṃtara. carana kamala baṃdita aja saṃkara..

8.7.34

चौपाई
suni prabhu bacana haraṣi muni cārī. pulakita tana astuti anusārī..
jaya bhagavaṃta anaṃta anāmaya. anagha anēka ēka karunāmaya..
jaya nirguna jaya jaya guna sāgara. sukha maṃdira suṃdara ati nāgara..
jaya iṃdirā ramana jaya bhūdhara. anupama aja anādi sōbhākara..
gyāna nidhāna amāna mānaprada. pāvana sujasa purāna bēda bada..
tagya kṛtagya agyatā bhaṃjana. nāma anēka anāma niraṃjana..
sarba sarbagata sarba urālaya. basasi sadā hama kahuom paripālaya..

Pages

Subscribe to RSS - uttarakaanda