ayodhyakaanda

8.2.201

चौपाई
rāma sunā dukhu kāna na kāū. jīvanataru jimi jōgavai rāū..
palaka nayana phani mani jēhi bhāomtī. jōgavahiṃ janani sakala dina rātī..
tē aba phirata bipina padacārī. kaṃda mūla phala phūla ahārī..
dhiga kaikēī amaṃgala mūlā. bhaisi prāna priyatama pratikūlā..
maiṃ dhiga dhiga agha udadhi abhāgī. sabu utapātu bhayau jēhi lāgī..
kula kalaṃku kari sṛjēu bidhātāom. sāiomdōha mōhi kīnha kumātāom..
suni saprēma samujhāva niṣādū. nātha karia kata bādi biṣādū..

8.2.200

चौपाई
lālana jōgu lakhana laghu lōnē. bhē na bhāi asa ahahiṃ na hōnē..
purajana priya pitu mātu dulārē. siya raghubarahi prānapiārē..
mṛdu mūrati sukumāra subhāū. tāta bāu tana lāga na kāū..
tē bana sahahiṃ bipati saba bhāomtī. nidarē kōṭi kulisa ēhiṃ chātī..
rāma janami jagu kīnha ujāgara. rūpa sīla sukha saba guna sāgara..
purajana parijana gura pitu mātā. rāma subhāu sabahi sukhadātā..
bairiu rāma baḍaāī karahīṃ. bōlani milani binaya mana harahīṃ..

8.2.199

चौपाई
kusa sāomtharīnihāri suhāī. kīnha pranāmu pradacchina jāī..
carana rēkha raja āomkhinha lāī. banai na kahata prīti adhikāī..
kanaka biṃdu dui cārika dēkhē. rākhē sīsa sīya sama lēkhē..
sajala bilōcana hṛdayaom galānī. kahata sakhā sana bacana subānī..
śrīhata sīya birahaom dutihīnā. jathā avadha nara nāri bilīnā..
pitā janaka dēuom paṭatara kēhī. karatala bhōgu jōgu jaga jēhī..
sasura bhānukula bhānu bhuālū. jēhi sihāta amarāvatipālū..
prānanāthu raghunātha gōsāī. jō baḍa hōta sō rāma baḍaāī..

8.2.198

चौपाई
jahaom tahaom lōganha ḍērā kīnhā. bharata sōdhu sabahī kara līnhā..
sura sēvā kari āyasu pāī. rāma mātu pahiṃ gē dōu bhāī..
carana cāompi kahi kahi mṛdu bānī. jananīṃ sakala bharata sanamānī..
bhāihi sauṃpi mātu sēvakāī. āpu niṣādahi līnha bōlāī..
calē sakhā kara sōṃ kara jōrēṃ. sithila sarīra sanēha na thōrēṃ..
pūomchata sakhahi sō ṭhāuom dēkhāū. nēku nayana mana jarani juḍaāū..
jahaom siya rāmu lakhanu nisi sōē. kahata bharē jala lōcana kōē..

8.2.197

चौपाई
sṛṃgabērapura bharata dīkha jaba. bhē sanēhaom saba aṃga sithila taba..
sōhata diēom niṣādahi lāgū. janu tanu dharēṃ binaya anurāgū..
ēhi bidhi bharata sēnu sabu saṃgā. dīkhi jāi jaga pāvani gaṃgā..
rāmaghāṭa kahaom kīnha pranāmū. bhā manu maganu milē janu rāmū..
karahiṃ pranāma nagara nara nārī. mudita brahmamaya bāri nihārī..
kari majjanu māgahiṃ kara jōrī. rāmacaṃdra pada prīti na thōrī..
bharata kahēu surasari tava rēnū. sakala sukhada sēvaka suradhēnū..

8.2.196

चौपाई
kapaṭī kāyara kumati kujātī. lōka bēda bāhēra saba bhāomtī..
rāma kīnha āpana jabahī tēṃ. bhayauom bhuvana bhūṣana tabahī tēṃ..
dēkhi prīti suni binaya suhāī. milēu bahōri bharata laghu bhāī..
kahi niṣāda nija nāma subānīṃ. sādara sakala jōhārīṃ rānīṃ..
jāni lakhana sama dēhiṃ asīsā. jiahu sukhī saya lākha barīsā..
nirakhi niṣādu nagara nara nārī. bhaē sukhī janu lakhanu nihārī..
kahahiṃ lahēu ēhiṃ jīvana lāhū. bhēṃṭēu rāmabhadra bhari bāhū..
suni niṣādu nija bhāga baḍaāī. pramudita mana lai calēu lēvāī..

8.2.195

चौपाई
nahiṃ aciraju juga juga cali āī. kēhi na dīnhi raghubīra baḍaāī..
rāma nāma mahimā sura kahahīṃ. suni suni avadhalōga sukhu lahahīṃ..
rāmasakhahi mili bharata saprēmā. pūomchī kusala sumaṃgala khēmā..
dēkhi bharata kara sīla sanēhū. bhā niṣāda tēhi samaya bidēhū..
sakuca sanēhu mōdu mana bāḍhaā. bharatahi citavata ēkaṭaka ṭhāḍhaā..
dhari dhīraju pada baṃdi bahōrī. binaya saprēma karata kara jōrī..
kusala mūla pada paṃkaja pēkhī. maiṃ tihuom kāla kusala nija lēkhī..

8.2.194

चौपाई
bhēṃṭata bharatu tāhi ati prītī. lōga sihāhiṃ prēma kai rītī..
dhanya dhanya dhuni maṃgala mūlā. sura sarāhi tēhi barisahiṃ phūlā..
lōka bēda saba bhāomtihiṃ nīcā. jāsu chāomha chui lēia sīṃcā..
tēhi bhari aṃka rāma laghu bhrātā. milata pulaka paripūrita gātā..
rāma rāma kahi jē jamuhāhīṃ. tinhahi na pāpa puṃja samuhāhīṃ..
yaha tau rāma lāi ura līnhā. kula samēta jagu pāvana kīnhā..
karamanāsa jalu surasari paraī. tēhi kō kahahu sīsa nahiṃ dharaī..
ulaṭā nāmu japata jagu jānā. bālamīki bhaē brahma samānā..

8.2.193

चौपाई
lakhana sanēhu subhāyaom suhāēom. bairu prīti nahiṃ duraiom durāēom..
asa kahi bhēṃṭa saomjōvana lāgē. kaṃda mūla phala khaga mṛga māgē..
mīna pīna pāṭhīna purānē. bhari bhari bhāra kahāranha ānē..
milana sāju saji milana sidhāē. maṃgala mūla saguna subha pāē..
dēkhi dūri tēṃ kahi nija nāmū. kīnha munīsahi daṃḍa pranāmū..
jāni rāmapriya dīnhi asīsā. bharatahi kahēu bujhāi munīsā..
rāma sakhā suni saṃdanu tyāgā. calē utari umagata anurāgā..
gāuom jāti guhaom nāuom sunāī. kīnha jōhāru mātha mahi lāī..

8.2.192

चौपाई
rāma pratāpa nātha bala tōrē. karahiṃ kaṭaku binu bhaṭa binu ghōrē..
jīvata pāu na pāchēṃ dharahīṃ. ruṃḍa muṃḍamaya mēdini karahīṃ..
dīkha niṣādanātha bhala ṭōlū. kahēu bajāu jujhāū ḍhōlū..
ētanā kahata chīṃka bhai bāomē. kahēu sagunianha khēta suhāē..
būḍhau ēku kaha saguna bicārī. bharatahi milia na hōihi rārī..
rāmahi bharatu manāvana jāhīṃ. saguna kahai asa bigrahu nāhīṃ..
suni guha kahai nīka kaha būḍhaā. sahasā kari pachitāhiṃ bimūḍhaā..

Pages

Subscribe to RSS - ayodhyakaanda