ayodhyakaanda

8.2.171

चौपाई
pitu hita bharata kīnhi jasi karanī. sō mukha lākha jāi nahiṃ baranī..
sudinu sōdhi munibara taba āē. saciva mahājana sakala bōlāē..
baiṭhē rājasabhāom saba jāī. paṭhaē bōli bharata dōu bhāī..
bharatu basiṣṭha nikaṭa baiṭhārē. nīti dharamamaya bacana ucārē..
prathama kathā saba munibara baranī. kaikai kuṭila kīnhi jasi karanī..
bhūpa dharamabratu satya sarāhā. jēhiṃ tanu parihari prēmu nibāhā..
kahata rāma guna sīla subhāū. sajala nayana pulakēu munirāū..

8.2.170

चौपाई
nṛpatanu bēda bidita anhavāvā. parama bicitra bimānu banāvā..
gahi pada bharata mātu saba rākhī. rahīṃ rāni darasana abhilāṣī..
caṃdana agara bhāra bahu āē. amita anēka sugaṃdha suhāē..
saraju tīra raci citā banāī. janu surapura sōpāna suhāī..
ēhi bidhi dāha kriyā saba kīnhī. bidhivata nhāi tilāṃjuli dīnhī..
sōdhi sumṛti saba bēda purānā. kīnha bharata dasagāta bidhānā..
jahaom jasa munibara āyasu dīnhā. tahaom tasa sahasa bhāomti sabu kīnhā..
bhaē bisuddha diē saba dānā. dhēnu bāji gaja bāhana nānā..

8.2.169

चौपाई
rāma prānahu tēṃ prāna tumhārē. tumha raghupatihi prānahu tēṃ pyārē..
bidhu biṣa cavai stravai himu āgī. hōi bāricara bāri birāgī..
bhaēom gyānu baru miṭai na mōhū. tumha rāmahi pratikūla na hōhū..
mata tumhāra yahu jō jaga kahahīṃ. sō sapanēhuom sukha sugati na lahahīṃ..
asa kahi mātu bharatu hiyaom lāē. thana paya stravahiṃ nayana jala chāē..
karata bilāpa bahuta yahi bhāomtī. baiṭhēhiṃ bīti gai saba rātī..
bāmadēu basiṣṭha taba āē. saciva mahājana sakala bōlāē..

8.2.168

चौपाई
bēcahiṃ bēdu dharamu duhi lēhīṃ. pisuna parāya pāpa kahi dēhīṃ..
kapaṭī kuṭila kalahapriya krōdhī. bēda bidūṣaka bisva birōdhī..
lōbhī laṃpaṭa lōlupacārā. jē tākahiṃ paradhanu paradārā..
pāvauṃ maiṃ tinha kē gati ghōrā. jauṃ jananī yahu saṃmata mōrā..
jē nahiṃ sādhusaṃga anurāgē. paramāratha patha bimukha abhāgē..
jē na bhajahiṃ hari naratanu pāī. jinhahi na hari hara sujasu sōhāī..
taji śrutipaṃthu bāma patha calahīṃ. baṃcaka biraci bēṣa jagu chalahīṃ..

8.2.167

चौपाई
bilapahiṃ bikala bharata dōu bhāī. kausalyāom liē hṛdayaom lagāī..
bhāomti anēka bharatu samujhāē. kahi bibēkamaya bacana sunāē..
bharatahuom mātu sakala samujhāīṃ. kahi purāna śruti kathā suhāīṃ..
chala bihīna suci sarala subānī. bōlē bharata jōri juga pānī..
jē agha mātu pitā suta mārēṃ. gāi gōṭha mahisura pura jārēṃ..
jē agha tiya bālaka badha kīnhēṃ. mīta mahīpati māhura dīnhēṃ..
jē pātaka upapātaka ahahīṃ. karama bacana mana bhava kabi kahahīṃ..

8.2.166

चौपाई
mukha prasanna mana raṃga na rōṣū. saba kara saba bidhi kari paritōṣū..
calē bipina suni siya saomga lāgī. rahai na rāma carana anurāgī..
sunatahiṃ lakhanu calē uṭhi sāthā. rahahiṃ na jatana kiē raghunāthā..
taba raghupati sabahī siru nāī. calē saṃga siya aru laghu bhāī..
rāmu lakhanu siya banahi sidhāē. gaiuom na saṃga na prāna paṭhāē..
yahu sabu bhā inha āomkhinha āgēṃ. tau na tajā tanu jīva abhāgēṃ..
mōhi na lāja nija nēhu nihārī. rāma sarisa suta maiṃ mahatārī..

8.2.165

चौपाई
sarala subhāya māyaom hiyaom lāē. ati hita manahuom rāma phiri āē..
bhēṃṭēu bahuri lakhana laghu bhāī. sōku sanēhu na hṛdayaom samāī..
dēkhi subhāu kahata sabu kōī. rāma mātu asa kāhē na hōī..
mātāom bharatu gōda baiṭhārē. āomsu pauṃchi mṛdu bacana ucārē..
ajahuom baccha bali dhīraja dharahū. kusamau samujhi sōka pariharahū..
jani mānahu hiyaom hāni galānī. kāla karama gati aghaṭita jāni..
kāhuhi dōsu dēhu jani tātā. bhā mōhi saba bidhi bāma bidhātā..

8.2.164

चौपाई
bharatahi dēkhi mātu uṭhi dhāī. muruchita avani parī jhaiom āī..
dēkhata bharatu bikala bhaē bhārī. parē carana tana dasā bisārī..
mātu tāta kahaom dēhi dēkhāī. kahaom siya rāmu lakhanu dōu bhāī..
kaikai kata janamī jaga mājhā. jauṃ janami ta bhai kāhē na bāomjhā..
kula kalaṃku jēhiṃ janamēu mōhī. apajasa bhājana priyajana drōhī..
kō tibhuvana mōhi sarisa abhāgī. gati asi tōri mātu jēhi lāgī..
pitu surapura bana raghubara kētū. maiṃ kēvala saba anaratha hētu..

8.2.163

चौपाई
suni satrughuna mātu kuṭilāī. jarahiṃ gāta risa kachu na basāī..
tēhi avasara kubarī tahaom āī. basana bibhūṣana bibidha banāī..
lakhi risa bharēu lakhana laghu bhāī. barata anala ghṛta āhuti pāī..
humagi lāta taki kūbara mārā. pari muha bhara mahi karata pukārā..
kūbara ṭūṭēu phūṭa kapārū. dalita dasana mukha rudhira pracārū..
āha daia maiṃ kāha nasāvā. karata nīka phalu anaisa pāvā..
suni ripuhana lakhi nakha sikha khōṭī. lagē ghasīṭana dhari dhari jhōṃṭī..

8.2.162

चौपाई
jaba taiṃ kumati kumata jiyaom ṭhayaū. khaṃḍa khaṃḍa hōi hradau na gayaū..
bara māgata mana bhai nahiṃ pīrā. gari na jīha muhaom parēu na kīrā..
bhūpaom pratīta tōri kimi kīnhī. marana kāla bidhi mati hari līnhī..
bidhihuom na nāri hṛdaya gati jānī. sakala kapaṭa agha avaguna khānī..
sarala susīla dharama rata rāū. sō kimi jānai tīya subhāū..
asa kō jīva jaṃtu jaga māhīṃ. jēhi raghunātha prānapriya nāhīṃ..
bhē ati ahita rāmu tēu tōhī. kō tū ahasi satya kahu mōhī..

Pages

Subscribe to RSS - ayodhyakaanda