ayodhyakaanda

8.2.61

चौपाई
mātu samīpa kahata sakucāhīṃ. bōlē samau samujhi mana māhīṃ..
rājakumāri sikhāvana sunahū. āna bhāomti jiyaom jani kachu gunahū..
āpana mōra nīka jauṃ cahahū. bacanu hamāra māni gṛha rahahū..
āyasu mōra sāsu sēvakāī. saba bidhi bhāmini bhavana bhalāī..
ēhi tē adhika dharamu nahiṃ dūjā. sādara sāsu sasura pada pūjā..
jaba jaba mātu karihi sudhi mōrī. hōihi prēma bikala mati bhōrī..
taba taba tumha kahi kathā purānī. suṃdari samujhāēhu mṛdu bānī..

8.2.60

चौपाई
bana hita kōla kirāta kisōrī. racīṃ biraṃci biṣaya sukha bhōrī..
pāina kṛmi jimi kaṭhina subhāū. tinhahi kalēsu na kānana kāū..
kai tāpasa tiya kānana jōgū. jinha tapa hētu tajā saba bhōgū..
siya bana basihi tāta kēhi bhāomtī. citralikhita kapi dēkhi ḍērātī..
surasara subhaga banaja bana cārī. ḍābara jōgu ki haṃsakumārī..
asa bicāri jasa āyasu hōī. maiṃ sikha dēuom jānakihi sōī..
jauṃ siya bhavana rahai kaha aṃbā. mōhi kahaom hōi bahuta avalaṃbā..

8.2.59

चौपाई
maiṃ puni putrabadhū priya pāī. rūpa rāsi guna sīla suhāī..
nayana putari kari prīti baḍhaāī. rākhēuom prāna jānikihiṃ lāī..
kalapabēli jimi bahubidhi lālī. sīṃci sanēha salila pratipālī..
phūlata phalata bhayau bidhi bāmā. jāni na jāi kāha parināmā..
palaomga pīṭha taji gōda hiṃḍaōrā. siyaom na dīnha pagu avani kaṭhōrā..
jianamūri jimi jōgavata rahaūom. dīpa bāti nahiṃ ṭārana kahaūom..
sōi siya calana cahati bana sāthā. āyasu kāha hōi raghunāthā.

8.2.58

चौपाई
dīnhi asīsa sāsu mṛdu bānī. ati sukumāri dēkhi akulānī..
baiṭhi namitamukha sōcati sītā. rūpa rāsi pati prēma punītā..
calana cahata bana jīvananāthū. kēhi sukṛtī sana hōihi sāthū..
kī tanu prāna ki kēvala prānā. bidhi karatabu kachu jāi na jānā..
cāru carana nakha lēkhati dharanī. nūpura mukhara madhura kabi baranī..
manahuom prēma basa binatī karahīṃ. hamahi sīya pada jani pariharahīṃ..
maṃju bilōcana mōcati bārī. bōlī dēkhi rāma mahatārī..
tāta sunahu siya ati sukumārī. sāsu sasura parijanahi piārī..

8.2.57

चौपाई
dēva pitara saba tunhahi gōsāī. rākhahuom palaka nayana kī nāī..
avadhi aṃbu priya parijana mīnā. tumha karunākara dharama dhurīnā..
asa bicāri sōi karahu upāī. sabahi jiata jēhiṃ bhēṃṭēhu āī..
jāhu sukhēna banahi bali jāūom. kari anātha jana parijana gāūom..
saba kara āju sukṛta phala bītā. bhayau karāla kālu biparītā..
bahubidhi bilapi carana lapaṭānī. parama abhāgini āpuhi jānī..
dāruna dusaha dāhu ura byāpā. barani na jāhiṃ bilāpa kalāpā..
rāma uṭhāi mātu ura lāī. kahi mṛdu bacana bahuri samujhāī..

8.2.56

चौपाई
jauṃ kēvala pitu āyasu tātā. tau jani jāhu jāni baḍai mātā..
jauṃ pitu mātu kahēu bana jānā. tauṃ kānana sata avadha samānā..
pitu banadēva mātu banadēvī. khaga mṛga carana sarōruha sēvī..
aṃtahuom ucita nṛpahi banabāsū. baya bilōki hiyaom hōi harāomsū..
baḍabhāgī banu avadha abhāgī. jō raghubaṃsatilaka tumha tyāgī..
jauṃ suta kahau saṃga mōhi lēhū. tumharē hṛdayaom hōi saṃdēhū..
pūta parama priya tumha sabahī kē. prāna prāna kē jīvana jī kē..

8.2.55

चौपाई
rākhi na sakai na kahi saka jāhū. duhūom bhāomti ura dāruna dāhū..
likhata sudhākara gā likhi rāhū. bidhi gati bāma sadā saba kāhū..
dharama sanēha ubhayaom mati ghērī. bhai gati sāompa chuchuṃdari kērī..
rākhauom sutahi karauom anurōdhū. dharamu jāi aru baṃdhu birōdhū..
kahauom jāna bana tau baḍai hānī. saṃkaṭa sōca bibasa bhai rānī..
bahuri samujhi tiya dharamu sayānī. rāmu bharatu dōu suta sama jānī..
sarala subhāu rāma mahatārī. bōlī bacana dhīra dhari bhārī..

8.2.54

चौपाई
bacana binīta madhura raghubara kē. sara sama lagē mātu ura karakē..
sahami sūkhi suni sītali bānī. jimi javāsa parēṃ pāvasa pānī..
kahi na jāi kachu hṛdaya biṣādū. manahuom mṛgī suni kēhari nādū..
nayana sajala tana thara thara kāompī. mājahi khāi mīna janu māpī..
dhari dhīraju suta badanu nihārī. gadagada bacana kahati mahatārī..
tāta pitahi tumha prānapiārē. dēkhi mudita nita carita tumhārē..
rāju dēna kahuom subha dina sādhā. kahēu jāna bana kēhiṃ aparādhā..

8.2.53

चौपाई
tāta jāuom bali bēgi nahāhū. jō mana bhāva madhura kachu khāhū..
pitu samīpa taba jāēhu bhaiā. bhai baḍai bāra jāi bali maiā..
mātu bacana suni ati anukūlā. janu sanēha surataru kē phūlā..
sukha makaraṃda bharē śriyamūlā. nirakhi rāma manu bhavaruom na bhūlā..
dharama dhurīna dharama gati jānī. kahēu mātu sana ati mṛdu bānī..
pitāom dīnha mōhi kānana rājū. jahaom saba bhāomti mōra baḍa kājū..
āyasu dēhi mudita mana mātā. jēhiṃ muda maṃgala kānana jātā..

8.2.52

चौपाई
raghukulatilaka jōri dōu hāthā. mudita mātu pada nāyau māthā..
dīnhi asīsa lāi ura līnhē. bhūṣana basana nichāvari kīnhē..
bāra bāra mukha cuṃbati mātā. nayana nēha jalu pulakita gātā..
gōda rākhi puni hṛdayaom lagāē. stravata prēnarasa payada suhāē..
prēmu pramōdu na kachu kahi jāī. raṃka dhanada padabī janu pāī..
sādara suṃdara badanu nihārī. bōlī madhura bacana mahatārī..
kahahu tāta jananī balihārī. kabahiṃ lagana muda maṃgalakārī..
sukṛta sīla sukha sīvaom suhāī. janama lābha kai avadhi aghāī..

Pages

Subscribe to RSS - ayodhyakaanda