ayodhyakaanda

8.2.41

चौपाई
nidharaka baiṭhi kahai kaṭu bānī. sunata kaṭhinatā ati akulānī..
jībha kamāna bacana sara nānā. manahuom mahipa mṛdu laccha samānā..
janu kaṭhōrapanu dharēṃ sarīrū. sikhai dhanuṣabidyā bara bīrū..
saba prasaṃgu raghupatihi sunāī. baiṭhi manahuom tanu dhari niṭhurāī..
mana musakāi bhānukula bhānu. rāmu sahaja ānaṃda nidhānū..
bōlē bacana bigata saba dūṣana. mṛdu maṃjula janu bāga bibhūṣana..
sunu jananī sōi sutu baḍabhāgī. jō pitu mātu bacana anurāgī..

8.2.40

चौपाई
sūkhahiṃ adhara jarai sabu aṃgū. manahuom dīna manihīna bhuaṃgū..
saruṣa samīpa dīkhi kaikēī. mānahuom mīcu gharī gani lēī..
karunāmaya mṛdu rāma subhāū. prathama dīkha dukhu sunā na kāū..
tadapi dhīra dhari samau bicārī. pūomchī madhura bacana mahatārī..
mōhi kahu mātu tāta dukha kārana. karia jatana jēhiṃ hōi nivārana..
sunahu rāma sabu kārana ēhū. rājahi tuma para bahuta sanēhū..
dēna kahēnhi mōhi dui baradānā. māgēuom jō kachu mōhi sōhānā.

8.2.39

चौपाई
ānahu rāmahi bēgi bōlāī. samācāra taba pūomchēhu āī..
calēu sumaṃtra rāya rūkha jānī. lakhī kucāli kīnhi kachu rānī..
sōca bikala maga parai na pāū. rāmahi bōli kahihi kā rāū..
ura dhari dhīraju gayau duārēṃ. pūchaomhiṃ sakala dēkhi manu mārēṃ..
samādhānu kari sō sabahī kā. gayau jahāom dinakara kula ṭīkā..
rāmu sumaṃtrahi āvata dēkhā. ādaru kīnha pitā sama lēkhā..
nirakhi badanu kahi bhūpa rajāī. raghukuladīpahi calēu lēvāī..
rāmu kubhāomti saciva saomga jāhīṃ. dēkhi lōga jahaom tahaom bilakhāhīṃ..

8.2.38

चौपाई
pachilē pahara bhūpu nita jāgā. āju hamahi baḍa acaraju lāgā..
jāhu sumaṃtra jagāvahu jāī. kījia kāju rajāyasu pāī..
gaē sumaṃtru taba rāura māhī. dēkhi bhayāvana jāta ḍērāhīṃ..
dhāi khāi janu jāi na hērā. mānahuom bipati biṣāda basērā..
pūchēṃ kōu na ūtaru dēī. gaē jēṃhiṃ bhavana bhūpa kaikaiī..
kahi jayajīva baiṭha siru nāī. daikhi bhūpa gati gayau sukhāī..
sōca bikala bibarana mahi parēū. mānahuom kamala mūlu pariharēū..
saciu sabhīta sakai nahiṃ pūomchī. bōlī asubha bharī subha chūchī..

8.2.37

चौपाई
rāma rāma raṭa bikala bhuālū. janu binu paṃkha bihaṃga bēhālū..
hṛdayaom manāva bhōru jani hōī. rāmahi jāi kahai jani kōī..
udau karahu jani rabi raghukula gura. avadha bilōki sūla hōihi ura..
bhūpa prīti kaikai kaṭhināī. ubhaya avadhi bidhi racī banāī..
bilapata nṛpahi bhayau bhinusārā. bīnā bēnu saṃkha dhuni dvārā..
paḍhahiṃ bhāṭa guna gāvahiṃ gāyaka. sunata nṛpahi janu lāgahiṃ sāyaka..
maṃgala sakala sōhāhiṃ na kaisēṃ. sahagāminihi bibhūṣana jaisēṃ..

8.2.36

चौपाई
cahata na bharata bhūpatahi bhōrēṃ. bidhi basa kumati basī jiya tōrēṃ..
sō sabu mōra pāpa parināmū. bhayau kuṭhāhara jēhiṃ bidhi bāmū..
subasa basihi phiri avadha suhāī. saba guna dhāma rāma prabhutāī..
karihahiṃ bhāi sakala sēvakāī. hōihi tihuom pura rāma baḍaāī..
tōra kalaṃku mōra pachitāū. muēhuom na miṭahi na jāihi kāū..
aba tōhi nīka lāga karu sōī. lōcana ōṭa baiṭhu muhu gōī..
jaba lagi jiauṃ kahauom kara jōrī. taba lagi jani kachu kahasi bahōrī..
phiri pachitaihasi aṃta abhāgī. mārasi gāi nahāru lāgī..

8.2.35

चौपाई
byākula rāu sithila saba gātā. karini kalapataru manahuom nipātā..
kaṃṭhu sūkha mukha āva na bānī. janu pāṭhīnu dīna binu pānī..
puni kaha kaṭu kaṭhōra kaikēī. manahuom ghāya mahuom māhura dēī..
jauṃ aṃtahuom asa karatabu rahēū. māgu māgu tumha kēhiṃ bala kahēū..
dui ki hōi ēka samaya bhuālā. haomsaba ṭhaṭhāi phulāuba gālā..
dāni kahāuba aru kṛpanāī. hōi ki khēma kusala rautāī..
chāḍahu bacanu ki dhīraju dharahū. jani abalā jimi karunā karahū..

8.2.34

चौपाई
asa kahi kuṭila bhaī uṭhi ṭhāḍhaī. mānahuom rōṣa taraṃgini bāḍhaī..
pāpa pahāra pragaṭa bhai sōī. bharī krōdha jala jāi na jōī..
dōu bara kūla kaṭhina haṭha dhārā. bhavaomra kūbarī bacana pracārā..
ḍhāhata bhūparūpa taru mūlā. calī bipati bāridhi anukūlā..
lakhī narēsa bāta phuri sāomcī. tiya misa mīcu sīsa para nācī..
gahi pada binaya kīnha baiṭhārī. jani dinakara kula hōsi kuṭhārī..
māgu mātha abahīṃ dēuom tōhī. rāma birahaom jani mārasi mōhī..

8.2.33

चौपाई
jiai mīna barū bāri bihīnā. mani binu phaniku jiai dukha dīnā..
kahauom subhāu na chalu mana māhīṃ. jīvanu mōra rāma binu nāhīṃ..
samujhi dēkhu jiyaom priyā prabīnā. jīvanu rāma darasa ādhīnā..
suni mradu bacana kumati ati jaraī. manahuom anala āhuti ghṛta paraī..
kahai karahu kina kōṭi upāyā. ihāom na lāgihi rāuri māyā..
dēhu ki lēhu ajasu kari nāhīṃ. mōhi na bahuta prapaṃca sōhāhīṃ.
rāmu sādhu tumha sādhu sayānē. rāmamātu bhali saba pahicānē..

8.2.32

चौपाई
rāma sapatha sata kahuuom subhāū. rāmamātu kachu kahēu na kāū..
maiṃ sabu kīnha tōhi binu pūomchēṃ. tēhi tēṃ parēu manōrathu chūchēṃ..
risa pariharū aba maṃgala sājū. kachu dina gaēom bharata jubarājū..
ēkahi bāta mōhi dukhu lāgā. bara dūsara asamaṃjasa māgā..
ajahuom hṛdaya jarata tēhi āomcā. risa parihāsa ki sāomcēhuom sāomcā..
kahu taji rōṣu rāma aparādhū. sabu kōu kahai rāmu suṭhi sādhū..
tuhūom sarāhasi karasi sanēhū. aba suni mōhi bhayau saṃdēhū..

Pages

Subscribe to RSS - ayodhyakaanda