baalkaanda

8.1.198

चौपाई
dharē nāma gura hṛdayaom bicārī. bēda tatva nṛpa tava suta cārī..
muni dhana jana sarabasa siva prānā. bāla kēli tēhiṃ sukha mānā..
bārēhi tē nija hita pati jānī. lachimana rāma carana rati mānī..
bharata satruhana dūnau bhāī. prabhu sēvaka jasi prīti baḍaāī..
syāma gaura suṃdara dōu jōrī. nirakhahiṃ chabi jananīṃ tṛna tōrī..
cāriu sīla rūpa guna dhāmā. tadapi adhika sukhasāgara rāmā..
hṛdayaom anugraha iṃdu prakāsā. sūcata kirana manōhara hāsā..

8.1.197

चौपाई
kachuka divasa bītē ēhi bhāomtī. jāta na jānia dina aru rātī..
nāmakarana kara avasaru jānī. bhūpa bōli paṭhaē muni gyānī..
kari pūjā bhūpati asa bhāṣā. dharia nāma jō muni guni rākhā..
inha kē nāma anēka anūpā. maiṃ nṛpa kahaba svamati anurūpā..
jō ānaṃda siṃdhu sukharāsī. sīkara tēṃ trailōka supāsī..
sō sukha dhāma rāma asa nāmā. akhila lōka dāyaka biśrāmā..
bisva bharana pōṣana kara jōī. tākara nāma bharata asa hōī..
jākē sumirana tēṃ ripu nāsā. nāma satruhana bēda prakāsā..

8.1.196

चौपाई
yaha rahasya kāhū nahiṃ jānā. dina mani calē karata gunagānā..
dēkhi mahōtsava sura muni nāgā. calē bhavana baranata nija bhāgā..
aurau ēka kahauom nija cōrī. sunu girijā ati dṛḍha mati tōrī..
kāka bhusuṃḍi saṃga hama dōū. manujarūpa jānai nahiṃ kōū..
paramānaṃda prēmasukha phūlē. bīthinha phirahiṃ magana mana bhūlē..
yaha subha carita jāna pai sōī. kṛpā rāma kai jāpara hōī..
tēhi avasara jō jēhi bidhi āvā. dīnha bhūpa jō jēhi mana bhāvā..
gaja ratha turaga hēma gō hīrā. dīnhē nṛpa nānābidhi cīrā..

8.1.195

चौपाई
kaikayasutā sumitrā dōū. suṃdara suta janamata bhaiṃ ōū..
vaha sukha saṃpati samaya samājā. kahi na sakai sārada ahirājā..
avadhapurī sōhai ēhi bhāomtī. prabhuhi milana āī janu rātī..
dēkhi bhānū janu mana sakucānī. tadapi banī saṃdhyā anumānī..
agara dhūpa bahu janu aomdhiārī. uḍai abhīra manahuom arunārī..
maṃdira mani samūha janu tārā. nṛpa gṛha kalasa sō iṃdu udārā..
bhavana bēdadhuni ati mṛdu bānī. janu khaga mūkhara samayaom janu sānī..
kautuka dēkhi pataṃga bhulānā. ēka māsa tēiom jāta na jānā..

8.1.194

चौपाई
dhvaja patāka tōrana pura chāvā. kahi na jāi jēhi bhāomti banāvā..
sumanabṛṣṭi akāsa tēṃ hōī. brahmānaṃda magana saba lōī..
bṛṃda bṛṃda mili calīṃ lōgāī. sahaja saṃgāra kiēom uṭhi dhāī..
kanaka kalasa maṃgala dhari thārā. gāvata paiṭhahiṃ bhūpa duārā..
kari ārati nēvachāvari karahīṃ. bāra bāra sisu carananhi parahīṃ..
māgadha sūta baṃdigana gāyaka. pāvana guna gāvahiṃ raghunāyaka..
sarbasa dāna dīnha saba kāhū. jēhiṃ pāvā rākhā nahiṃ tāhū..
mṛgamada caṃdana kuṃkuma kīcā. macī sakala bīthinha bica bīcā..

8.1.193

चौपाई
suni sisu rudana parama priya bānī. saṃbhrama cali āī saba rānī..
haraṣita jahaom tahaom dhāīṃ dāsī. ānaomda magana sakala purabāsī..
dasaratha putrajanma suni kānā. mānahuom brahmānaṃda samānā..
parama prēma mana pulaka sarīrā. cāhata uṭhata karata mati dhīrā..
jākara nāma sunata subha hōī. mōrēṃ gṛha āvā prabhu sōī..
paramānaṃda pūri mana rājā. kahā bōlāi bajāvahu bājā..
gura basiṣṭha kahaom gayau haomkārā. āē dvijana sahita nṛpadvārā..
anupama bālaka dēkhēnhi jāī. rūpa rāsi guna kahi na sirāī..

8.1.192

छंद
bhaē pragaṭa kṛpālā dīnadayālā kausalyā hitakārī.
haraṣita mahatārī muni mana hārī adbhuta rūpa bicārī..
lōcana abhirāmā tanu ghanasyāmā nija āyudha bhuja cārī.
bhūṣana banamālā nayana bisālā sōbhāsiṃdhu kharārī..
kaha dui kara jōrī astuti tōrī kēhi bidhi karauṃ anaṃtā.
māyā guna gyānātīta amānā bēda purāna bhanaṃtā..
karunā sukha sāgara saba guna āgara jēhi gāvahiṃ śruti saṃtā.
sō mama hita lāgī jana anurāgī bhayau pragaṭa śrīkaṃtā..

8.1.191

चौपाई
naumī tithi madhu māsa punītā. sukala paccha abhijita hariprītā..
madhyadivasa ati sīta na ghāmā. pāvana kāla lōka biśrāmā..
sītala maṃda surabhi baha bāū. haraṣita sura saṃtana mana cāū..
bana kusumita girigana maniārā. stravahiṃ sakala saritā.mṛtadhārā..
sō avasara biraṃci jaba jānā. calē sakala sura sāji bimānā..
gagana bimala sakula sura jūthā. gāvahiṃ guna gaṃdharba barūthā..
baraṣahiṃ sumana suaṃjali sājī. gahagahi gagana duṃdubhī bājī..
astuti karahiṃ nāga muni dēvā. bahubidhi lāvahiṃ nija nija sēvā..

8.1.190

चौपाई
tabahiṃ rāyaom priya nāri bōlāīṃ. kausalyādi tahāom cali āī..
ardha bhāga kausalyāhi dīnhā. ubhaya bhāga ādhē kara kīnhā..
kaikēī kahaom nṛpa sō dayaū. rahyō sō ubhaya bhāga puni bhayaū..
kausalyā kaikēī hātha dhari. dīnha sumitrahi mana prasanna kari..
ēhi bidhi garbhasahita saba nārī. bhaīṃ hṛdayaom haraṣita sukha bhārī..
jā dina tēṃ hari garbhahiṃ āē. sakala lōka sukha saṃpati chāē..
maṃdira mahaom saba rājahiṃ rānī. sōbhā sīla tēja kī khānīṃ..

8.1.189

चौपाई
ēka bāra bhūpati mana māhīṃ. bhai galāni mōrēṃ suta nāhīṃ..
gura gṛha gayau turata mahipālā. carana lāgi kari binaya bisālā..
nija dukha sukha saba gurahi sunāyau. kahi basiṣṭha bahubidhi samujhāyau..
dharahu dhīra hōihahiṃ suta cārī. tribhuvana bidita bhagata bhaya hārī..
sṛṃgī riṣahi basiṣṭha bōlāvā. putrakāma subha jagya karāvā..
bhagati sahita muni āhuti dīnhēṃ. pragaṭē agini carū kara līnhēṃ..
jō basiṣṭha kachu hṛdayaom bicārā. sakala kāju bhā siddha tumhārā..

Pages

Subscribe to RSS - baalkaanda