baalkaanda

8.1.177

चौपाई
kīnha bibidha tapa tīnihuom bhāī. parama ugra nahiṃ barani sō jāī..
gayau nikaṭa tapa dēkhi bidhātā. māgahu bara prasanna maiṃ tātā..
kari binatī pada gahi dasasīsā. bōlēu bacana sunahu jagadīsā..
hama kāhū kē marahiṃ na mārēṃ. bānara manuja jāti dui bārēṃ..
ēvamastu tumha baḍa tapa kīnhā. maiṃ brahmāom mili tēhi bara dīnhā..
puni prabhu kuṃbhakarana pahiṃ gayaū. tēhi bilōki mana bisamaya bhayaū..
jauṃ ēhiṃ khala nita karaba ahārū. hōihi saba ujāri saṃsārū..

8.1.176

चौपाई
kāla pāi muni sunu sōi rājā. bhayau nisācara sahita samājā..
dasa sira tāhi bīsa bhujadaṃḍā. rāvana nāma bīra baribaṃḍā..
bhūpa anuja arimardana nāmā. bhayau sō kuṃbhakarana baladhāmā..
saciva jō rahā dharamaruci jāsū. bhayau bimātra baṃdhu laghu tāsū..
nāma bibhīṣana jēhi jaga jānā. biṣnubhagata bigyāna nidhānā..
rahē jē suta sēvaka nṛpa kērē. bhaē nisācara ghōra ghanērē..
kāmarūpa khala jinasa anēkā. kuṭila bhayaṃkara bigata bibēkā..
kṛpā rahita hiṃsaka saba pāpī. barani na jāhiṃ bisva paritāpī..

8.1.175

चौपाई
asa kahi saba mahidēva sidhāē. samācāra puralōganha pāē..
sōcahiṃ dūṣana daivahi dēhīṃ. bicarata haṃsa kāga kiya jēhīṃ..
uparōhitahi bhavana pahuomcāī. asura tāpasahi khabari janāī..
tēhiṃ khala jahaom tahaom patra paṭhāē. saji saji sēna bhūpa saba dhāē..
ghērēnhi nagara nisāna bajāī. bibidha bhāomti nita hōī larāī..
jūjhē sakala subhaṭa kari karanī. baṃdhu samēta parēu nṛpa dharanī..
satyakētu kula kōu nahiṃ bāomcā. bipraśrāpa kimi hōi asāomcā..

8.1.174

चौपाई
chatrabaṃdhu taiṃ bipra bōlāī. ghālai liē sahita samudāī..
īsvara rākhā dharama hamārā. jaihasi taiṃ samēta parivārā..
saṃbata madhya nāsa tava hōū. jaladātā na rahihi kula kōū..
nṛpa suni śrāpa bikala ati trāsā. bhai bahōri bara girā akāsā..
biprahu śrāpa bicāri na dīnhā. nahiṃ aparādha bhūpa kachu kīnhā..
cakita bipra saba suni nabhabānī. bhūpa gayau jahaom bhōjana khānī..
tahaom na asana nahiṃ bipra suārā. phirēu rāu mana sōca apārā..
saba prasaṃga mahisuranha sunāī. trasita parēu avanīṃ akulāī..

8.1.173

चौपाई
uparōhita jēvanāra banāī. charasa cāri bidhi jasi śruti gāī..
māyāmaya tēhiṃ kīnha rasōī. biṃjana bahu gani sakai na kōī..
bibidha mṛganha kara āmiṣa rāomdhā. tēhi mahuom bipra māomsu khala sāomdhā..
bhōjana kahuom saba bipra bōlāē. pada pakhāri sādara baiṭhāē..
parusana jabahiṃ lāga mahipālā. bhai akāsabānī tēhi kālā..
biprabṛṃda uṭhi uṭhi gṛha jāhū. hai baḍai hāni anna jani khāhū..
bhayau rasōīṃ bhūsura māomsū. saba dvija uṭhē māni bisvāsū..
bhūpa bikala mati mōhaom bhulānī. bhāvī basa āva mukha bānī..

8.1.172

चौपाई
āpu biraci uparōhita rūpā. parēu jāi tēhi sēja anūpā..
jāgēu nṛpa anabhaēom bihānā. dēkhi bhavana ati acaraju mānā..
muni mahimā mana mahuom anumānī. uṭhēu gavaomhi jēhi jāna na rānī..
kānana gayau bāji caḍhai tēhīṃ. pura nara nāri na jānēu kēhīṃ..
gaēom jāma juga bhūpati āvā. ghara ghara utsava bāja badhāvā..
uparōhitahi dēkha jaba rājā. cakita bilōki sumiri sōi kājā..
juga sama nṛpahi gaē dina tīnī. kapaṭī muni pada raha mati līnī..
samaya jāni uparōhita āvā. nṛpahi matē saba kahi samujhāvā..

8.1.171

चौपाई
tāpasa nṛpa nija sakhahi nihārī. haraṣi milēu uṭhi bhayau sukhārī..
mitrahi kahi saba kathā sunāī. jātudhāna bōlā sukha pāī..
aba sādhēuom ripu sunahu narēsā. jauṃ tumha kīnha mōra upadēsā..
parihari sōca rahahu tumha sōī. binu auṣadha biādhi bidhi khōī..
kula samēta ripu mūla bahāī. cauthē divasa milaba maiṃ āī..
tāpasa nṛpahi bahuta paritōṣī. calā mahākapaṭī atirōṣī..
bhānupratāpahi bāji samētā. pahuomcāēsi chana mājha nikētā..
nṛpahi nāri pahiṃ sayana karāī. hayagṛhaom bāomdhēsi bāji banāī..

8.1.170

चौपाई
sayana kīnha nṛpa āyasu mānī. āsana jāi baiṭha chalagyānī..
śramita bhūpa nidrā ati āī. sō kimi sōva sōca adhikāī..
kālakētu nisicara tahaom āvā. jēhiṃ sūkara hōi nṛpahi bhulāvā..
parama mitra tāpasa nṛpa kērā. jānai sō ati kapaṭa ghanērā..
tēhi kē sata suta aru dasa bhāī. khala ati ajaya dēva dukhadāī..
prathamahi bhūpa samara saba mārē. bipra saṃta sura dēkhi dukhārē..
tēhiṃ khala pāchila bayaru saombharā. tāpasa nṛpa mili maṃtra bicārā..
jēhi ripu chaya sōi racēnhi upāū. bhāvī basa na jāna kachu rāū..

8.1.169

चौपाई
ēhi bidhi bhūpa kaṣṭa ati thōrēṃ. hōihahiṃ sakala bipra basa tōrēṃ..
karihahiṃ bipra hōma makha sēvā. tēhiṃ prasaṃga sahajēhiṃ basa dēvā..
aura ēka tōhi kahaūom lakhāū. maiṃ ēhi bēṣa na āuba kāū..
tumharē uparōhita kahuom rāyā. hari ānaba maiṃ kari nija māyā..
tapabala tēhi kari āpu samānā. rakhihauom ihāom baraṣa paravānā..
maiṃ dhari tāsu bēṣu sunu rājā. saba bidhi tōra saomvāraba kājā..
gai nisi bahuta sayana aba kījē. mōhi tōhi bhūpa bhēṃṭa dina tījē..

8.1.168

चौपाई
jāni nṛpahi āpana ādhīnā. bōlā tāpasa kapaṭa prabīnā..
satya kahauom bhūpati sunu tōhī. jaga nāhina durlabha kachu mōhī..
avasi kāja maiṃ karihauom tōrā. mana tana bacana bhagata taiṃ mōrā..
jōga juguti tapa maṃtra prabhāū. phalai tabahiṃ jaba karia durāū..
jauṃ narēsa maiṃ karauṃ rasōī. tumha parusahu mōhi jāna na kōī..
anna sō jōi jōi bhōjana karaī. sōi sōi tava āyasu anusaraī..
puni tinha kē gṛha jēvaomi jōū. tava basa hōi bhūpa sunu sōū..
jāi upāya racahu nṛpa ēhū. saṃbata bhari saṃkalapa karēhū..

Pages

Subscribe to RSS - baalkaanda