baalkaanda

8.1.157

चौपाई
āvata dēkhi adhika rava bājī. calēu barāha maruta gati bhājī..
turata kīnha nṛpa sara saṃdhānā. mahi mili gayau bilōkata bānā..
taki taki tīra mahīsa calāvā. kari chala suara sarīra bacāvā..
pragaṭata durata jāi mṛga bhāgā. risa basa bhūpa calēu saṃga lāgā..
gayau dūri ghana gahana barāhū. jahaom nāhina gaja bāji nibāhū..
ati akēla bana bipula kalēsū. tadapi na mṛga maga tajai narēsū..
kōla bilōki bhūpa baḍa dhīrā. bhāgi paiṭha giriguhāom gabhīrā..

8.1.156

चौपाई
hṛdayaom na kachu phala anusaṃdhānā. bhūpa bibēkī parama sujānā..
karai jē dharama karama mana bānī. bāsudēva arpita nṛpa gyānī..
caḍhai bara bāji bāra ēka rājā. mṛgayā kara saba sāji samājā..
biṃdhyācala gabhīra bana gayaū. mṛga punīta bahu mārata bhayaū..
phirata bipina nṛpa dīkha barāhū. janu bana durēu sasihi grasi rāhū..
baḍa bidhu nahi samāta mukha māhīṃ. manahuom krōdhabasa ugilata nāhīṃ..
kōla karāla dasana chabi gāī. tanu bisāla pīvara adhikāī..

8.1.155

चौपाई
bhūpa pratāpabhānu bala pāī. kāmadhēnu bhai bhūmi suhāī..
saba dukha barajita prajā sukhārī. dharamasīla suṃdara nara nārī..
saciva dharamaruci hari pada prītī. nṛpa hita hētu sikhava nita nītī..
gura sura saṃta pitara mahidēvā. karai sadā nṛpa saba kai sēvā..
bhūpa dharama jē bēda bakhānē. sakala karai sādara sukha mānē..
dina prati dēha bibidha bidhi dānā. sunahu sāstra bara bēda purānā..
nānā bāpīṃ kūpa taḍaāgā. sumana bāṭikā suṃdara bāgā..
biprabhavana surabhavana suhāē. saba tīrathanha bicitra banāē..

8.1.154

चौपाई
nṛpa hitakāraka saciva sayānā. nāma dharamaruci sukra samānā..
saciva sayāna baṃdhu balabīrā. āpu pratāpapuṃja ranadhīrā..
sēna saṃga caturaṃga apārā. amita subhaṭa saba samara jujhārā..
sēna bilōki rāu haraṣānā. aru bājē gahagahē nisānā..
bijaya hētu kaṭakaī banāī. sudina sādhi nṛpa calēu bajāī..
jaomha tahaom parīṃ anēka larāīṃ. jītē sakala bhūpa bariāī..
sapta dīpa bhujabala basa kīnhē. lai lai daṃḍa chāḍai nṛpa dīnhēṃ..
sakala avani maṃḍala tēhi kālā. ēka pratāpabhānu mahipālā..

8.1.153

चौपाई
sunu muni kathā punīta purānī. jō girijā prati saṃbhu bakhānī..
bisva bidita ēka kaikaya dēsū. satyakētu tahaom basai narēsū..
dharama dhuraṃdhara nīti nidhānā. tēja pratāpa sīla balavānā..
tēhi kēṃ bhaē jugala suta bīrā. saba guna dhāma mahā ranadhīrā..
rāja dhanī jō jēṭha suta āhī. nāma pratāpabhānu asa tāhī..
apara sutahi arimardana nāmā. bhujabala atula acala saṃgrāmā..
bhāihi bhāihi parama samītī. sakala dōṣa chala barajita prītī..
jēṭhē sutahi rāja nṛpa dīnhā. hari hita āpu gavana bana kīnhā..

8.1.152

चौपाई
icchāmaya narabēṣa saomvārēṃ. hōihauom pragaṭa nikēta tumhārē..
aṃsanha sahita dēha dhari tātā. karihauom carita bhagata sukhadātā..
jē suni sādara nara baḍabhāgī. bhava tarihahiṃ mamatā mada tyāgī..
ādisakti jēhiṃ jaga upajāyā. sōu avatarihi mōri yaha māyā..
purauba maiṃ abhilāṣa tumhārā. satya satya pana satya hamārā..
puni puni asa kahi kṛpānidhānā. aṃtaradhāna bhaē bhagavānā..
daṃpati ura dhari bhagata kṛpālā. tēhiṃ āśrama nivasē kachu kālā..
samaya pāi tanu taji anayāsā. jāi kīnha amarāvati bāsā..

8.1.151

चौपाई
sunu mṛdu gūḍha rucira bara racanā. kṛpāsiṃdhu bōlē mṛdu bacanā..
jō kachu ruci tumhēra mana māhīṃ. maiṃ sō dīnha saba saṃsaya nāhīṃ..
mātu bibēka alōkika tōrēṃ. kabahuom na miṭihi anugraha mōrēṃ .
baṃdi carana manu kahēu bahōrī. avara ēka binati prabhu mōrī..
suta biṣaika tava pada rati hōū. mōhi baḍa mūḍha kahai kina kōū..
mani binu phani jimi jala binu mīnā. mama jīvana timi tumhahi adhīnā..
asa baru māgi carana gahi rahēū. ēvamastu karunānidhi kahēū..

8.1.150

चौपाई
dēkhi prīti suni bacana amōlē. ēvamastu karunānidhi bōlē..
āpu sarisa khōjauṃ kahaom jāī. nṛpa tava tanaya hōba maiṃ āī..
satarūpahi bilōki kara jōrēṃ. dēbi māgu baru jō ruci tōrē..
jō baru nātha catura nṛpa māgā. sōi kṛpāla mōhi ati priya lāgā..
prabhu paraṃtu suṭhi hōti ḍhiṭhāī. jadapi bhagata hita tumhahi sōhāī..
tumha brahmādi janaka jaga svāmī. brahma sakala ura aṃtarajāmī..
asa samujhata mana saṃsaya hōī. kahā jō prabhu pravāna puni sōī..

8.1.149

चौपाई
suni prabhu bacana jōri juga pānī. dhari dhīraju bōlī mṛdu bānī..
nātha dēkhi pada kamala tumhārē. aba pūrē saba kāma hamārē..
ēka lālasā baḍai ura māhī. sugama agama kahi jāta sō nāhīṃ..
tumhahi dēta ati sugama gōsāīṃ. agama lāga mōhi nija kṛpanāīṃ..
jathā daridra bibudhataru pāī. bahu saṃpati māgata sakucāī..
tāsu prabhā jāna nahiṃ sōī. tathā hṛdayaom mama saṃsaya hōī..
sō tumha jānahu aṃtarajāmī. puravahu mōra manōratha svāmī..
sakuca bihāi māgu nṛpa mōhi. mōrēṃ nahiṃ adēya kachu tōhī..

8.1.148

चौपाई
pada rājīva barani nahi jāhīṃ. muni mana madhupa basahiṃ jēnha māhīṃ..
bāma bhāga sōbhati anukūlā. ādisakti chabinidhi jagamūlā..
jāsu aṃsa upajahiṃ gunakhānī. aganita lacchi umā brahmānī..
bhṛkuṭi bilāsa jāsu jaga hōī. rāma bāma disi sītā sōī..
chabisamudra hari rūpa bilōkī. ēkaṭaka rahē nayana paṭa rōkī..
citavahiṃ sādara rūpa anūpā. tṛpti na mānahiṃ manu satarūpā..
haraṣa bibasa tana dasā bhulānī. parē daṃḍa iva gahi pada pānī..
sira parasē prabhu nija kara kaṃjā. turata uṭhāē karunāpuṃjā..

Pages

Subscribe to RSS - baalkaanda