uttarakaanda

8.7.118

चौपाई
sōhamasmi iti bṛtti akhaṃḍā. dīpa sikhā sōi parama pracaṃḍā..
ātama anubhava sukha suprakāsā. taba bhava mūla bhēda bhrama nāsā..
prabala abidyā kara parivārā. mōha ādi tama miṭai apārā..
taba sōi buddhi pāi uomjiārā. ura gṛhaom baiṭhi graṃthi niruārā..
chōrana graṃthi pāva jauṃ sōī. taba yaha jīva kṛtāratha hōī..
chōrata graṃthi jāni khagarāyā. bighna anēka karai taba māyā..
riddhi siddhi prērai bahu bhāī. buddhahi lōbha dikhāvahiṃ āī..
kala bala chala kari jāhiṃ samīpā. aṃcala bāta bujhāvahiṃ dīpā..

8.7.116

चौपाई
ihāom na pacchapāta kachu rākhauom. bēda purāna saṃta mata bhāṣauom..
mōha na nāri nāri kēṃ rūpā. pannagāri yaha rīti anūpā..
māyā bhagati sunahu tumha dōū. nāri barga jānai saba kōū..
puni raghubīrahi bhagati piārī. māyā khalu nartakī bicārī..
bhagatihi sānukūla raghurāyā. tātē tēhi ḍarapati ati māyā..
rāma bhagati nirupama nirupādhī. basai jāsu ura sadā abādhī..
tēhi bilōki māyā sakucāī. kari na sakai kachu nija prabhutāī..
asa bicāri jē muni bigyānī. jācahīṃ bhagati sakala sukha khānī..

8.7.114

चौपाई
kāla karma guna dōṣa subhāū. kachu dukha tumhahi na byāpihi kāū..
rāma rahasya lalita bidhi nānā. gupta pragaṭa itihāsa purānā..
binu śrama tumha jānaba saba sōū. nita nava nēha rāma pada hōū..
jō icchā karihahu mana māhīṃ. hari prasāda kachu durlabha nāhīṃ..
suni muni āsiṣa sunu matidhīrā. brahmagirā bhai gagana gaombhīrā..
ēvamastu tava baca muni gyānī. yaha mama bhagata karma mana bānī..
suni nabhagirā haraṣa mōhi bhayaū. prēma magana saba saṃsaya gayaū..

8.7.113

चौपाई
sunu khagēsa nahiṃ kachu riṣi dūṣana. ura prēraka raghubaṃsa bibhūṣana..
kṛpāsiṃdhu muni mati kari bhōrī. līnhi prēma paricchā mōrī..
mana baca krama mōhi nija jana jānā. muni mati puni phērī bhagavānā..
riṣi mama mahata sīlatā dēkhī. rāma carana bisvāsa bisēṣī..
ati bisamaya puni puni pachitāī. sādara muni mōhi līnha bōlāī..
mama paritōṣa bibidha bidhi kīnhā. haraṣita rāmamaṃtra taba dīnhā..
bālakarūpa rāma kara dhyānā. kahēu mōhi muni kṛpānidhānā..

8.7.112

चौपाई
kabahuom ki dukha saba kara hita tākēṃ. tēhi ki daridra parasa mani jākēṃ..
paradrōhī kī hōhiṃ nisaṃkā. kāmī puni ki rahahiṃ akalaṃkā..
baṃsa ki raha dvija anahita kīnhēṃ. karma ki hōhiṃ svarūpahi cīnhēṃ..
kāhū sumati ki khala saomga jāmī. subha gati pāva ki paratriya gāmī..
bhava ki parahiṃ paramātmā biṃdaka. sukhī ki hōhiṃ kabahuom hariniṃdaka..
rāju ki rahai nīti binu jānēṃ. agha ki rahahiṃ haricarita bakhānēṃ..
pāvana jasa ki punya binu hōī. binu agha ajasa ki pāvai kōī..

8.7.111

चौपाई
taba muniṣa raghupati guna gāthā. kahē kachuka sādara khaganāthā..
brahmagyāna rata muni bigyāni. mōhi parama adhikārī jānī..
lāgē karana brahma upadēsā. aja advēta aguna hṛdayēsā..
akala anīha anāma arupā. anubhava gamya akhaṃḍa anūpā..
mana gōtīta amala abināsī. nirbikāra niravadhi sukha rāsī..
sō taiṃ tāhi tōhi nahiṃ bhēdā. bāri bīci iva gāvahi bēdā..
bibidha bhāomti mōhi muni samujhāvā. nirguna mata mama hṛdayaom na āvā..
puni maiṃ kahēuom nāi pada sīsā. saguna upāsana kahahu munīsā..

8.7.110

चौपाई
trijaga dēva nara jōi tanu dharauom. tahaom tahaom rāma bhajana anusaraūom..
ēka sūla mōhi bisara na kāū. gura kara kōmala sīla subhāū..
carama dēha dvija kai maiṃ pāī. sura durlabha purāna śruti gāī..
khēlauom tahūom bālakanha mīlā. karauom sakala raghunāyaka līlā..
prauḍha bhaēom mōhi pitā paḍhaāvā. samajhauom sunauom gunauom nahiṃ bhāvā..
mana tē sakala bāsanā bhāgī. kēvala rāma carana laya lāgī..
kahu khagēsa asa kavana abhāgī. kharī sēva suradhēnuhi tyāgī..

8.7.109

चौपाई
ēhi kara hōi parama kalyānā. sōi karahu aba kṛpānidhānā..
bipragirā suni parahita sānī. ēvamastu iti bhai nabhabānī..
jadapi kīnha ēhiṃ dāruna pāpā. maiṃ puni dīnha kōpa kari sāpā..
tadapi tumhāra sādhutā dēkhī. karihauom ēhi para kṛpā bisēṣī..
chamāsīla jē para upakārī. tē dvija mōhi priya jathā kharārī..
mōra śrāpa dvija byartha na jāihi. janma sahasa avasya yaha pāihi..
janamata marata dusaha dukha hōī. ahi svalpau nahiṃ byāpihi sōī..

8.7.107

चौपाई
maṃdira mājha bhaī nabha bānī. rē hatabhāgya agya abhimānī..
jadyapi tava gura kēṃ nahiṃ krōdhā. ati kṛpāla cita samyaka bōdhā..
tadapi sāpa saṭha daihauom tōhī. nīti birōdha sōhāi na mōhī..
jauṃ nahiṃ daṃḍa karauṃ khala tōrā. bhraṣṭa hōi śrutimāraga mōrā..
jē saṭha gura sana iriṣā karahīṃ. raurava naraka kōṭi juga parahīṃ..
trijaga jōni puni dharahiṃ sarīrā. ayuta janma bhari pāvahiṃ pīrā..
baiṭha rahēsi ajagara iva pāpī. sarpa hōhi khala mala mati byāpī..

8.7.106

चौपाई
ēka bāra gura līnha bōlāī. mōhi nīti bahu bhāomti sikhāī..
siva sēvā kara phala suta sōī. abirala bhagati rāma pada hōī..
rāmahi bhajahiṃ tāta siva dhātā. nara pāvaomra kai kētika bātā..
jāsu carana aja siva anurāgī. tātu drōhaom sukha cahasi abhāgī..
hara kahuom hari sēvaka gura kahēū. suni khaganātha hṛdaya mama dahēū..
adhama jāti maiṃ bidyā pāēom. bhayauom jathā ahi dūdha piāēom..
mānī kuṭila kubhāgya kujātī. gura kara drōha karauom dinu rātī..

Pages

Subscribe to RSS - uttarakaanda