uttarakaanda

8.7.105

चौपाई
gayauom ujēnī sunu uragārī. dīna malīna daridra dukhārī..
gaēom kāla kachu saṃpati pāī. tahaom puni karauom saṃbhu sēvakāī..
bipra ēka baidika siva pūjā. karai sadā tēhi kāju na dūjā..
parama sādhu paramāratha biṃdaka. saṃbhu upāsaka nahiṃ hari niṃdaka..
tēhi sēvauom maiṃ kapaṭa samētā. dvija dayāla ati nīti nikētā..
bāhija namra dēkhi mōhi sāīṃ. bipra paḍhaāva putra kī nāīṃ..
saṃbhu maṃtra mōhi dvijabara dīnhā. subha upadēsa bibidha bidhi kīnhā..

8.7.104

चौपाई
nita juga dharma hōhiṃ saba kērē. hṛdayaom rāma māyā kē prērē..
suddha satva samatā bigyānā. kṛta prabhāva prasanna mana jānā..
satva bahuta raja kachu rati karmā. saba bidhi sukha trētā kara dharmā..
bahu raja svalpa satva kachu tāmasa. dvāpara dharma haraṣa bhaya mānasa..
tāmasa bahuta rajōguna thōrā. kali prabhāva birōdha cahuom ōrā..
budha juga dharma jāni mana māhīṃ. taji adharma rati dharma karāhīṃ..
kāla dharma nahiṃ byāpahiṃ tāhī. raghupati carana prīti ati jāhī..

8.7.103

चौपाई
kṛtajuga saba jōgī bigyānī. kari hari dhyāna tarahiṃ bhava prānī..
trētāom bibidha jagya nara karahīṃ. prabhuhi samarpi karma bhava tarahīṃ..
dvāpara kari raghupati pada pūjā. nara bhava tarahiṃ upāya na dūjā..
kalijuga kēvala hari guna gāhā. gāvata nara pāvahiṃ bhava thāhā..
kalijuga jōga na jagya na gyānā. ēka adhāra rāma guna gānā..
saba bharōsa taji jō bhaja rāmahi. prēma samēta gāva guna grāmahi..
sōi bhava tara kachu saṃsaya nāhīṃ. nāma pratāpa pragaṭa kali māhīṃ..

8.7.102

छंद
abalā kaca bhūṣana bhūri chudhā. dhanahīna dukhī mamatā bahudhā..
sukha cāhahiṃ mūḍha na dharma ratā. mati thōri kaṭhōri na kōmalatā..1..
nara pīḍaita rōga na bhōga kahīṃ. abhimāna birōdha akāranahīṃ..
laghu jīvana saṃbatu paṃca dasā. kalapāṃta na nāsa gumānu asā..2..
kalikāla bihāla kiē manujā. nahiṃ mānata kvau anujā tanujā.
nahiṃ tōṣa bicāra na sītalatā. saba jāti kujāti bhaē magatā..3..
iriṣā paruṣācchara lōlupatā. bhari pūri rahī samatā bigatā..

8.7.101

छंद
bahu dāma saomvārahiṃ dhāma jatī. biṣayā hari līnhi na rahi biratī..
tapasī dhanavaṃta daridra gṛhī. kali kautuka tāta na jāta kahī..
kulavaṃti nikārahiṃ nāri satī. gṛha ānihiṃ cērī nibēri gatī..
suta mānahiṃ mātu pitā taba lauṃ. abalānana dīkha nahīṃ jaba lauṃ..
sasurāri piāri lagī jaba tēṃ. riparūpa kuṭuṃba bhaē taba tēṃ..
nṛpa pāpa parāyana dharma nahīṃ. kari daṃḍa biḍaṃba prajā nitahīṃ..
dhanavaṃta kulīna malīna apī. dvija cinha janēu ughāra tapī..

8.7.100

चौपाई
para triya laṃpaṭa kapaṭa sayānē. mōha drōha mamatā lapaṭānē..
tēi abhēdabādī gyānī nara. dēkhā mēṃ caritra kalijuga kara..
āpu gaē aru tinhahū ghālahiṃ. jē kahuom sata māraga pratipālahiṃ..
kalpa kalpa bhari ēka ēka narakā. parahiṃ jē dūṣahiṃ śruti kari tarakā..
jē baranādhama tēli kumhārā. svapaca kirāta kōla kalavārā..
nāri muī gṛha saṃpati nāsī. mūḍa muḍaāi hōhiṃ sanyāsī..
tē bipranha sana āpu pujāvahiṃ. ubhaya lōka nija hātha nasāvahiṃ..
bipra niracchara lōlupa kāmī. nirācāra saṭha bṛṣalī svāmī..

8.7.99

चौपाई
nāri bibasa nara sakala gōsāī. nācahiṃ naṭa markaṭa kī nāī..
sūdra dvijanha upadēsahiṃ gyānā. mēli janēū lēhiṃ kudānā..
saba nara kāma lōbha rata krōdhī. dēva bipra śruti saṃta birōdhī..
guna maṃdira suṃdara pati tyāgī. bhajahiṃ nāri para puruṣa abhāgī..
saubhāginīṃ bibhūṣana hīnā. bidhavanha kē siṃgāra nabīnā..
gura siṣa badhira aṃdha kā lēkhā. ēka na sunai ēka nahiṃ dēkhā..
harai siṣya dhana sōka na haraī. sō gura ghōra naraka mahuom paraī..

8.7.98

चौपाई
barana dharma nahiṃ āśrama cārī. śruti birōdha rata saba nara nārī..
dvija śruti bēcaka bhūpa prajāsana. kōu nahiṃ māna nigama anusāsana..
māraga sōi jā kahuom jōi bhāvā. paṃḍita sōi jō gāla bajāvā..
mithyāraṃbha daṃbha rata jōī. tā kahuom saṃta kahai saba kōī..
sōi sayāna jō paradhana hārī. jō kara daṃbha sō baḍa ācārī..
jau kaha jhūomṭha masakharī jānā. kalijuga sōi gunavaṃta bakhānā..
nirācāra jō śruti patha tyāgī. kalijuga sōi gyānī sō birāgī..
jākēṃ nakha aru jaṭā bisālā. sōi tāpasa prasiddha kalikālā..

8.7.97

चौपाई
tēhi kalijuga kōsalapura jāī. janmata bhayauom sūdra tanu pāī..
siva sēvaka mana krama aru bānī. āna dēva niṃdaka abhimānī..
dhana mada matta parama bācālā. ugrabuddhi ura daṃbha bisālā..
jadapi rahēuom raghupati rajadhānī. tadapi na kachu mahimā taba jānī..
aba jānā maiṃ avadha prabhāvā. nigamāgama purāna asa gāvā..
kavanēhuom janma avadha basa jōī. rāma parāyana sō pari hōī..
avadha prabhāva jāna taba prānī. jaba ura basahiṃ rāmu dhanupānī..
sō kalikāla kaṭhina uragārī. pāpa parāyana saba nara nārī..

8.7.96

चौपाई
svāratha sāomca jīva kahuom ēhā. mana krama bacana rāma pada nēhā..
sōi pāvana sōi subhaga sarīrā. jō tanu pāi bhajia raghubīrā..
rāma bimukha lahi bidhi sama dēhī. kabi kōbida na prasaṃsahiṃ tēhī..
rāma bhagati ēhiṃ tana ura jāmī. tātē mōhi parama priya svāmī..
tajauom na tana nija icchā maranā. tana binu bēda bhajana nahiṃ baranā..
prathama mōhaom mōhi bahuta bigōvā. rāma bimukha sukha kabahuom na sōvā..
nānā janama karma puni nānā. kiē jōga japa tapa makha dānā..

Pages

Subscribe to RSS - uttarakaanda