uttarakaanda

8.7.73

चौपाई
asi raghupati līlā uragārī. danuja bimōhani jana sukhakārī..
jē mati malina biṣayabasa kāmī. prabhu mōha dharahiṃ imi svāmī..
nayana dōṣa jā kahaom jaba hōī. pīta barana sasi kahuom kaha sōī..
jaba jēhi disi bhrama hōi khagēsā. sō kaha pacchima uyau dinēsā..
naukārūḍha calata jaga dēkhā. acala mōha basa āpuhi lēkhā..
bālaka bhramahiṃ na bhramahiṃ gṛhādīṃ. kahahiṃ paraspara mithyābādī..
hari biṣaika asa mōha bihaṃgā. sapanēhuom nahiṃ agyāna prasaṃgā..

8.7.72

चौपाई
jō māyā saba jagahi nacāvā. jāsu carita lakhi kāhuom na pāvā..
sōi prabhu bhrū bilāsa khagarājā. nāca naṭī iva sahita samājā..
sōi saccidānaṃda ghana rāmā. aja bigyāna rūpō bala dhāmā..
byāpaka byāpya akhaṃḍa anaṃtā. akhila amōghasakti bhagavaṃtā..
aguna adabhra girā gōtītā. sabadarasī anavadya ajītā..
nirmama nirākāra niramōhā. nitya niraṃjana sukha saṃdōhā..
prakṛti pāra prabhu saba ura bāsī. brahma nirīha biraja abināsī..
ihāom mōha kara kārana nāhīṃ. rabi sanmukha tama kabahuom ki jāhīṃ..

8.7.71

चौपाई
guna kṛta sanyapāta nahiṃ kēhī. kōu na māna mada tajēu nibēhī..
jōbana jvara kēhi nahiṃ balakāvā. mamatā kēhi kara jasa na nasāvā..
macchara kāhi kalaṃka na lāvā. kāhi na sōka samīra ḍōlāvā..
ciṃtā sāompini kō nahiṃ khāyā. kō jaga jāhi na byāpī māyā..
kīṭa manōratha dāru sarīrā. jēhi na lāga ghuna kō asa dhīrā..
suta bita lōka īṣanā tīnī. kēhi kē mati inha kṛta na malīnī..
yaha saba māyā kara parivārā. prabala amiti kō baranai pārā..
siva caturānana jāhi ḍērāhīṃ. apara jīva kēhi lēkhē māhīṃ..

8.7.70

चौपाई
bōlēu kākabhasuṃḍa bahōrī. nabhaga nātha para prīti na thōrī..
saba bidhi nātha pūjya tumha mērē. kṛpāpātra raghunāyaka kērē..
tumhahi na saṃsaya mōha na māyā. mō para nātha kīnha tumha dāyā..
paṭhai mōha misa khagapati tōhī. raghupati dīnhi baḍaāī mōhī..
tumha nija mōha kahī khaga sāīṃ. sō nahiṃ kachu ācaraja gōsāīṃ..
nārada bhava biraṃci sanakādī. jē munināyaka ātamabādī..
mōha na aṃdha kīnha kēhi kēhī. kō jaga kāma nacāva na jēhī..
tṛsnāom kēhi na kīnha baurāhā. kēhi kara hṛdaya krōdha nahiṃ dāhā..

8.7.69

चौपाई
dēkhi carita ati nara anusārī. bhayau hṛdayaom mama saṃsaya bhārī..
sōi bhrama aba hita kari maiṃ mānā. kīnha anugraha kṛpānidhānā..
jō ati ātapa byākula hōī. taru chāyā sukha jānai sōī..
jauṃ nahiṃ hōta mōha ati mōhī. milatēuom tāta kavana bidhi tōhī..
sunatēuom kimi hari kathā suhāī. ati bicitra bahu bidhi tumha gāī..
nigamāgama purāna mata ēhā. kahahiṃ siddha muni nahiṃ saṃdēhā..
saṃta bisuddha milahiṃ pari tēhī. citavahiṃ rāma kṛpā kari jēhī..

8.7.68

चौपाई
nisicara nikara marana bidhi nānā. raghupati rāvana samara bakhānā..
rāvana badha maṃdōdari sōkā. rāja bibhīṣaṇa dēva asōkā..
sītā raghupati milana bahōrī. suranha kīnha astuti kara jōrī..
puni puṣpaka caḍhai kapinha samētā. avadha calē prabhu kṛpā nikētā..
jēhi bidhi rāma nagara nija āē. bāyasa bisada carita saba gāē..
kahēsi bahōri rāma abhiṣaikā. pura baranata nṛpanīti anēkā..
kathā samasta bhusuṃḍa bakhānī. jō maiṃ tumha sana kahī bhavānī..

8.7.67

चौपाई
jēhi bidhi kapipati kīsa paṭhāē. sītā khōja sakala disi dhāē..
bibara prabēsa kīnha jēhi bhāomtī. kapinha bahōri milā saṃpātī..
suni saba kathā samīrakumārā. nāghata bhayau payōdhi apārā..
laṃkāom kapi prabēsa jimi kīnhā. puni sītahi dhīraju jimi dīnhā..
bana ujāri rāvanahi prabōdhī. pura dahi nāghēu bahuri payōdhī..
āē kapi saba jahaom raghurāī. baidēhī ki kusala sunāī..
sēna samēti jathā raghubīrā. utarē jāi bārinidhi tīrā..
milā bibhīṣana jēhi bidhi āī. sāgara nigraha kathā sunāī..

8.7.66

चौपाई
kahi daṃḍaka bana pāvanatāī. gīdha maitrī puni tēhiṃ gāī..
puni prabhu paṃcavaṭīṃ kṛta bāsā. bhaṃjī sakala muninha kī trāsā..
puni lachimana upadēsa anūpā. sūpanakhā jimi kīnhi kurūpā..
khara dūṣana badha bahuri bakhānā. jimi saba maramu dasānana jānā..
dasakaṃdhara mārīca batakahīṃ. jēhi bidhi bhaī sō saba tēhiṃ kahī..
puni māyā sītā kara haranā. śrīraghubīra biraha kachu baranā..
puni prabhu gīdha kriyā jimi kīnhī. badhi kabaṃdha sabarihi gati dīnhī..

8.7.65

चौपाई
bahuri rāma abhiṣēka prasaṃgā. puni nṛpa bacana rāja rasa bhaṃgā..
purabāsinha kara biraha biṣādā. kahēsi rāma lachimana saṃbādā..
bipina gavana kēvaṭa anurāgā. surasari utari nivāsa prayāgā..
bālamīka prabhu milana bakhānā. citrakūṭa jimi basē bhagavānā..
sacivāgavana nagara nṛpa maranā. bharatāgavana prēma bahu baranā..
kari nṛpa kriyā saṃga purabāsī. bharata gaē jahaom prabhu sukha rāsī..
puni raghupati bahu bidhi samujhāē. lai pādukā avadhapura āē..

8.7.64

चौपाई
sunahu tāta jēhi kārana āyauom. sō saba bhayau darasa tava pāyauom..
dēkhi parama pāvana tava āśrama. gayau mōha saṃsaya nānā bhrama..
aba śrīrāma kathā ati pāvani. sadā sukhada dukha puṃja nasāvani..
sādara tāta sunāvahu mōhī. bāra bāra binavauom prabhu tōhī..
sunata garuḍa kai girā binītā. sarala suprēma sukhada supunītā..
bhayau tāsu mana parama uchāhā. lāga kahai raghupati guna gāhā..
prathamahiṃ ati anurāga bhavānī. rāmacarita sara kahēsi bakhānī..

Pages

Subscribe to RSS - uttarakaanda