roman

8.3.14

चौपाई
jaba tē rāma kīnha tahaom bāsā. sukhī bhaē muni bītī trāsā..
giri bana nadīṃ tāla chabi chāē. dina dina prati ati hauhiṃ suhāē..
khaga mṛga bṛṃda anaṃdita rahahīṃ. madhupa madhura gaṃjata chabi lahahīṃ..
sō bana barani na saka ahirājā. jahāom pragaṭa raghubīra birājā..
ēka bāra prabhu sukha āsīnā. lachimana bacana kahē chalahīnā..
sura nara muni sacarācara sāīṃ. maiṃ pūchauom nija prabhu kī nāī..
mōhi samujhāi kahahu sōi dēvā. saba taji karauṃ carana raja sēvā..

8.3.13

चौपाई
taba raghubīra kahā muni pāhīṃ. tumha sana prabhu durāva kachu nāhī..
tumha jānahu jēhi kārana āyauom. tātē tāta na kahi samujhāyauom..
aba sō maṃtra dēhu prabhu mōhī. jēhi prakāra mārauṃ munidrōhī..
muni musakānē suni prabhu bānī. pūchēhu nātha mōhi kā jānī..
tumharēiom bhajana prabhāva aghārī. jānauom mahimā kachuka tumhārī..
ūmari taru bisāla tava māyā. phala brahmāṃḍa anēka nikāyā..
jīva carācara jaṃtu samānā. bhītara basahi na jānahiṃ ānā..

8.3.12

चौपाई
ēvamastu kari ramānivāsā. haraṣi calē kubhaṃja riṣi pāsā..
bahuta divasa gura darasana pāēom. bhaē mōhi ēhiṃ āśrama āēom..
aba prabhu saṃga jāuom gura pāhīṃ. tumha kahaom nātha nihōrā nāhīṃ..
dēkhi kṛpānidhi muni caturāī. liē saṃga bihasai dvau bhāī..
paṃtha kahata nija bhagati anūpā. muni āśrama pahuomcē surabhūpā..
turata sutīchana gura pahiṃ gayaū. kari daṃḍavata kahata asa bhayaū..
nātha kausalādhīsa kumārā. āē milana jagata ādhārā..
rāma anuja samēta baidēhī. nisi dinu dēva japata hahu jēhī..

8.3.11

चौपाई
kaha muni prabhu sunu binatī mōrī. astuti karauṃ kavana bidhi tōrī..
mahimā amita mōri mati thōrī. rabi sanmukha khadyōta aomjōrī..
śyāma tāmarasa dāma śarīraṃ. jaṭā mukuṭa paridhana municīraṃ..
pāṇi cāpa śara kaṭi tūṇīraṃ. naumi niraṃtara śrīraghuvīraṃ..
mōha vipina ghana dahana kṛśānuḥ. saṃta sarōruha kānana bhānuḥ..
niśicara kari varūtha mṛgarājaḥ. trātu sadā nō bhava khaga bājaḥ..
aruṇa nayana rājīva suvēśaṃ. sītā nayana cakōra niśēśaṃ..
hara hradi mānasa bāla marālaṃ. naumi rāma ura bāhu viśālaṃ..

8.3.10

चौपाई
muni agasti kara siṣya sujānā. nāma sutīchana rati bhagavānā..
mana krama bacana rāma pada sēvaka. sapanēhuom āna bharōsa na dēvaka..
prabhu āgavanu śravana suni pāvā. karata manōratha ātura dhāvā..
hē bidhi dīnabaṃdhu raghurāyā. mō sē saṭha para karihahiṃ dāyā..
sahita anuja mōhi rāma gōsāī. milihahiṃ nija sēvaka kī nāī..
mōrē jiyaom bharōsa dṛḍha nāhīṃ. bhagati birati na gyāna mana māhīṃ..
nahiṃ satasaṃga jōga japa jāgā. nahiṃ dṛḍha carana kamala anurāgā..

8.3.9

चौपाई
asa kahi jōga agini tanu jārā. rāma kṛpāom baikuṃṭha sidhārā..
tātē muni hari līna na bhayaū. prathamahiṃ bhēda bhagati bara layaū..
riṣi nikāya munibara gati dēkhi. sukhī bhaē nija hṛdayaom bisēṣī..
astuti karahiṃ sakala muni bṛṃdā. jayati pranata hita karunā kaṃdā..
puni raghunātha calē bana āgē. munibara bṛṃda bipula saomga lāgē..
asthi samūha dēkhi raghurāyā. pūchī muninha lāgi ati dāyā..
jānatahuom pūchia kasa svāmī. sabadarasī tumha aṃtarajāmī..

8.3.8

चौपाई
kaha muni sunu raghubīra kṛpālā. saṃkara mānasa rājamarālā..
jāta rahēuom biraṃci kē dhāmā. sunēuom śravana bana aihahiṃ rāmā..
citavata paṃtha rahēuom dina rātī. aba prabhu dēkhi juḍaānī chātī..
nātha sakala sādhana maiṃ hīnā. kīnhī kṛpā jāni jana dīnā..
sō kachu dēva na mōhi nihōrā. nija pana rākhēu jana mana cōrā..
taba lagi rahahu dīna hita lāgī. jaba lagi milauṃ tumhahi tanu tyāgī..
jōga jagya japa tapa brata kīnhā. prabhu kahaom dēi bhagati bara līnhā..

8.3.7

चौपाई
muni pada kamala nāi kari sīsā. calē banahi sura nara muni īsā..
āgē rāma anuja puni pāchēṃ. muni bara bēṣa banē ati kāchēṃ..
umaya bīca śrī sōhai kaisī. brahma jīva bica māyā jaisī..
saritā bana giri avaghaṭa ghāṭā. pati pahicānī dēhiṃ bara bāṭā..
jahaom jahaom jāhi dēva raghurāyā. karahiṃ mēdha tahaom tahaom nabha chāyā..
milā asura birādha maga jātā. āvatahīṃ raghuvīra nipātā..
turatahiṃ rucira rūpa tēhiṃ pāvā. dēkhi dukhī nija dhāma paṭhāvā..
puni āē jahaom muni sarabhaṃgā. suṃdara anuja jānakī saṃgā..

8.3.4

छंद
namāmi bhakta vatsalaṃ. kṛpālu śīla kōmalaṃ..
bhajāmi tē padāṃbujaṃ. akāmināṃ svadhāmadaṃ..
nikāma śyāma suṃdaraṃ. bhavāmbunātha maṃdaraṃ..
praphulla kaṃja lōcanaṃ. madādi dōṣa mōcanaṃ..
pralaṃba bāhu vikramaṃ. prabhō.pramēya vaibhavaṃ..
niṣaṃga cāpa sāyakaṃ. dharaṃ trilōka nāyakaṃ..
dinēśa vaṃśa maṃḍanaṃ. mahēśa cāpa khaṃḍanaṃ..
munīṃdra saṃta raṃjanaṃ. surāri vṛṃda bhaṃjanaṃ..
manōja vairi vaṃditaṃ. ajādi dēva sēvitaṃ..
viśuddha bōdha vigrahaṃ. samasta dūṣaṇāpahaṃ..

8.3.3

चौपाई
raghupati citrakūṭa basi nānā. carita kiē śruti sudhā samānā..
bahuri rāma asa mana anumānā. hōihi bhīra sabahiṃ mōhi jānā..
sakala muninha sana bidā karāī. sītā sahita calē dvau bhāī..
atri kē āśrama jaba prabhu gayaū. sunata mahāmuni haraṣita bhayaū..
pulakita gāta atri uṭhi dhāē. dēkhi rāmu ātura cali āē..
karata daṃḍavata muni ura lāē. prēma bāri dvau jana anhavāē..
dēkhi rāma chabi nayana juḍaānē. sādara nija āśrama taba ānē..
kari pūjā kahi bacana suhāē. diē mūla phala prabhu mana bhāē..

Pages

Subscribe to RSS - roman