roman

8.7.117

चौपाई
sunahu tāta yaha akatha kahānī. samujhata banai na jāi bakhānī..
īsvara aṃsa jīva abināsī. cētana amala sahaja sukha rāsī..
sō māyābasa bhayau gōsāīṃ. baomdhyō kīra marakaṭa kī nāī..
jaḍa cētanahi graṃthi pari gaī. jadapi mṛṣā chūṭata kaṭhinaī..
taba tē jīva bhayau saṃsārī. chūṭa na graṃthi na hōi sukhārī..
śruti purāna bahu kahēu upāī. chūṭa na adhika adhika arujhāī..
jīva hṛdayaom tama mōha bisēṣī. graṃthi chūṭa kimi parai na dēkhī..

8.7.115

चौपाई
jē asi bhagati jāni pariharahīṃ. kēvala gyāna hētu śrama karahīṃ.. 
tē jaḍa kāmadhēnu gṛhaom tyāgī. khōjata āku phirahiṃ paya lāgī..
sunu khagēsa hari bhagati bihāī. jē sukha cāhahiṃ āna upāī.. 
tē saṭha mahāsiṃdhu binu taranī. pairi pāra cāhahiṃ jaḍa karanī..
suni bhasuṃḍi kē bacana bhavānī. bōlēu garuḍa haraṣi mṛdu bānī..
tava prasāda prabhu mama ura māhīṃ. saṃsaya sōka mōha bhrama nāhīṃ..
sunēuom punīta rāma guna grāmā. tumharī kṛpāom lahēuom biśrāmā..

8.7.122

चौपाई
ēhi bidhi sakala jīva jaga rōgī. sōka haraṣa bhaya prīti biyōgī..
mānaka rōga kachuka maiṃ gāē. hahiṃ saba kēṃ lakhi biralēnha pāē..
jānē tē chījahiṃ kachu pāpī. nāsa na pāvahiṃ jana paritāpī..
biṣaya kupathya pāi aṃkurē. munihu hṛdayaom kā nara bāpurē..
rāma kṛpāom nāsahi saba rōgā. jauṃ ēhi bhāomti banai saṃyōgā..
sadagura baida bacana bisvāsā. saṃjama yaha na biṣaya kai āsā..
raghupati bhagati sajīvana mūrī. anūpāna śraddhā mati pūrī..

8.7.108

छंद
namāmīśamīśāna nirvāṇarūpaṃ. viṃbhuṃ byāpakaṃ brahma vēdasvarūpaṃ.
nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha. cidākāśamākāśavāsaṃ bhajē.haṃ..
nirākāramōṃkāramūlaṃ turīyaṃ. girā gyāna gōtītamīśaṃ girīśaṃ..
karālaṃ mahākāla kālaṃ kṛpālaṃ. guṇāgāra saṃsārapāraṃ natō.haṃ..
tuṣārādri saṃkāśa gauraṃ gabhīraṃ. manōbhūta kōṭi prabhā śrī śarīraṃ..
sphuranmauli kallōlinī cāru gaṃgā. lasadbhālabālēndu kaṃṭhē bhujaṃgā..
calatkuṃḍalaṃ bhrū sunētraṃ viśālaṃ. prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ..

8.7.123

चौपाई
kahēuom nātha hari carita anūpā. byāsa samāsa svamati anurupā..
śruti siddhāṃta ihai uragārī. rāma bhajia saba kāja bisārī..
prabhu raghupati taji sēia kāhī. mōhi sē saṭha para mamatā jāhī..
tumha bigyānarūpa nahiṃ mōhā. nātha kīnhi mō para ati chōhā..
pūchihuom rāma kathā ati pāvani. suka sanakādi saṃbhu mana bhāvani..
sata saṃgati durlabha saṃsārā. nimiṣa daṃḍa bhari ēkau bārā..
dēkhu garuḍa nija hṛdayaom bicārī. maiṃ raghubīra bhajana adhikārī..

8.7.89

चौपाई
maiṃ puni avadha rahēuom kachu kālā. dēkhēuom bālabinōda rasālā..
rāma prasāda bhagati bara pāyauom. prabhu pada baṃdi nijāśrama āyauom..
taba tē mōhi na byāpī māyā. jaba tē raghunāyaka apanāyā..
yaha saba gupta carita maiṃ gāvā. hari māyāom jimi mōhi nacāvā..
nija anubhava aba kahauom khagēsā. binu hari bhajana na jāhi kalēsā..
rāma kṛpā binu sunu khagarāī. jāni na jāi rāma prabhutāī..
jānēṃ binu na hōi paratītī. binu paratīti hōi nahiṃ prītī..

8.7.90

चौपाई
binu saṃtōṣa na kāma nasāhīṃ. kāma achata sukha sapanēhuom nāhīṃ..
rāma bhajana binu miṭahiṃ ki kāmā. thala bihīna taru kabahuom ki jāmā..
binu bigyāna ki samatā āvai. kōu avakāsa ki nabha binu pāvai..
śraddhā binā dharma nahiṃ hōī. binu mahi gaṃdha ki pāvai kōī..
binu tapa tēja ki kara bistārā. jala binu rasa ki hōi saṃsārā..
sīla ki mila binu budha sēvakāī. jimi binu tēja na rūpa gōsāī..
nija sukha binu mana hōi ki thīrā. parasa ki hōi bihīna samīrā..

8.7

श्लोक
kēkīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ
śōbhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam.
pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sēvyamānaṃ
naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam..1..
kōsalēndrapadakañjamañjulau kōmalāvajamahēśavanditau.
jānakīkarasarōjalālitau cintakasya manabhṛṅgasaḍginau..2..
kundaindudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam.
kāruṇīkakalakañjalōcanaṃ naumi śaṃkaramanaṃgamōcanam..3..

8.7.130

चौपाई
yaha subha saṃbhu umā saṃbādā. sukha saṃpādana samana biṣādā..
bhava bhaṃjana gaṃjana saṃdēhā. jana raṃjana sajjana priya ēhā..
rāma upāsaka jē jaga māhīṃ. ēhi sama priya tinha kē kachu nāhīṃ..
raghupati kṛpāom jathāmati gāvā. maiṃ yaha pāvana carita suhāvā..
ēhiṃ kalikāla na sādhana dūjā. jōga jagya japa tapa brata pūjā..
rāmahi sumiria gāia rāmahi. saṃtata sunia rāma guna grāmahi..
jāsu patita pāvana baḍa bānā. gāvahiṃ kabi śruti saṃta purānā..

8.7.129

चौपाई
rāma kathā girijā maiṃ baranī. kali mala samani manōmala haranī..
saṃsṛti rōga sajīvana mūrī. rāma kathā gāvahiṃ śruti sūrī..
ēhi mahaom rucira sapta sōpānā. raghupati bhagati kēra paṃthānā..
ati hari kṛpā jāhi para hōī. pāuom dēi ēhiṃ māraga sōī..
mana kāmanā siddhi nara pāvā. jē yaha kathā kapaṭa taji gāvā..
kahahiṃ sunahiṃ anumōdana karahīṃ. tē gōpada iva bhavanidhi tarahīṃ..
suni saba kathā hṛdayaom ati bhāī. girijā bōlī girā suhāī..
nātha kṛpāom mama gata saṃdēhā. rāma carana upajēu nava nēhā..

Pages

Subscribe to RSS - roman