roman

8.2.259

चौपाई
guru anurāga bharata para dēkhī. rāma hdayaom ānaṃdu bisēṣī..
bharatahi dharama dhuraṃdhara jānī. nija sēvaka tana mānasa bānī..
bōlē gura āyasa anukūlā. bacana maṃju mṛdu maṃgalamūlā..
nātha sapatha pitu carana dōhāī. bhayau na bhuana bharata sama bhāī..
jē gura pada aṃbuja anurāgī. tē lōkahuom bēdahuom baḍabhāgī..
rāura jā para asa anurāgū. kō kahi sakai bharata kara bhāgū..
lakhi laghu baṃdhu buddhi sakucāī. karata badana para bharata baḍaāī..

8.2.258

चौपाई
ārata kahahiṃ bicāri na kāū. sūjha jūārihi āpana dāū..
suni muni bacana kahata raghurāū. nātha tumhārēhi hātha upāū..
saba kara hita rukha rāuri rākhēṃ. āyasu kiēom mudita phura bhāṣēṃ..
prathama jō āyasu mō kahuom hōī. māthēṃ māni karau sikha sōī..
puni jēhi kahaom jasa kahaba gōsāīṃ. sō saba bhāomti ghaṭihi sēvakāīṃ..
kaha muni rāma satya tumha bhāṣā. bharata sanēhaom bicāru na rākhā..
tēhi tēṃ kahauom bahōri bahōrī. bharata bhagati basa bhai mati mōrī..

8.2.257

चौपाई
bharata bacana suni dēkhi sanēhū. sabhā sahita muni bhaē bidēhū..
bharata mahā mahimā jalarāsī. muni mati ṭhāḍhai tīra abalā sī..
gā caha pāra jatanu hiyaom hērā. pāvati nāva na bōhitu bērā..
auru karihi kō bharata baḍaāī. sarasī sīpi ki siṃdhu samāī..
bharatu munihi mana bhītara bhāē. sahita samāja rāma pahiṃ āē..
prabhu pranāmu kari dīnha suāsanu. baiṭhē saba suni muni anusāsanu..
bōlē munibaru bacana bicārī. dēsa kāla avasara anuhārī..
sunahu rāma sarabagya sujānā. dharama nīti guna gyāna nidhānā..

8.2.256

चौपाई
tāta bāta phuri rāma kṛpāhīṃ. rāma bimukha sidhi sapanēhuom nāhīṃ..
sakucauom tāta kahata ēka bātā. aradha tajahiṃ budha sarabasa jātā..
tumha kānana gavanahu dōu bhāī. phēriahiṃ lakhana sīya raghurāī..
suni subacana haraṣē dōu bhrātā. bhē pramōda paripūrana gātā..
mana prasanna tana tēju birājā. janu jiya rāu rāmu bhaē rājā..
bahuta lābha lōganha laghu hānī. sama dukha sukha saba rōvahiṃ rānī..
kahahiṃ bharatu muni kahā sō kīnhē. phalu jaga jīvanha abhimata dīnhē..

8.2.255

चौपाई
saba kahuom sukhada rāma abhiṣēkū. maṃgala mōda mūla maga ēkū..
kēhi bidhi avadha calahiṃ raghurāū. kahahu samujhi sōi karia upāū..
saba sādara suni munibara bānī. naya paramāratha svāratha sānī..
utaru na āva lōga bhaē bhōrē. taba siru nāi bharata kara jōrē..
bhānubaṃsa bhaē bhūpa ghanērē. adhika ēka tēṃ ēka baḍaērē..
janamu hētu saba kahaom pitu mātā. karama subhāsubha dēi bidhātā..
dali dukha sajai sakala kalyānā. asa asīsa rāuri jagu jānā..
sō gōsāiom bidhi gati jēhiṃ chēṃkī. sakai kō ṭāri ṭēka jō ṭēkī..

8.2.254

चौपाई
bōlē munibaru samaya samānā. sunahu sabhāsada bharata sujānā..
dharama dhurīna bhānukula bhānū. rājā rāmu svabasa bhagavānū..
satyasaṃdha pālaka śruti sētū. rāma janamu jaga maṃgala hētū..
gura pitu mātu bacana anusārī. khala dalu dalana dēva hitakārī..
nīti prīti paramāratha svārathu. kōu na rāma sama jāna jathārathu..
bidhi hari haru sasi rabi disipālā. māyā jīva karama kuli kālā..
ahipa mahipa jahaom lagi prabhutāī. jōga siddhi nigamāgama gāī..

8.2.253

चौपाई
kīnhī mātu misa kāla kucālī. īti bhīti jasa pākata sālī..
kēhi bidhi hōi rāma abhiṣēkū. mōhi avakalata upāu na ēkū..
avasi phirahiṃ gura āyasu mānī. muni puni kahaba rāma ruci jānī..
mātu kahēhuom bahurahiṃ raghurāū. rāma janani haṭha karabi ki kāū..
mōhi anucara kara kētika bātā. tēhi mahaom kusamau bāma bidhātā..
jauṃ haṭha karauom ta nipaṭa kukaramū. haragiri tēṃ guru sēvaka dharamū..
ēkau juguti na mana ṭhaharānī. sōcata bharatahi raini bihānī..

8.2.252

चौपाई
pura jana nāri magana ati prītī. bāsara jāhiṃ palaka sama bītī..
sīya sāsu prati bēṣa banāī. sādara karai sarisa sēvakāī..
lakhā na maramu rāma binu kāhūom. māyā saba siya māyā māhūom..
sīyaom sāsu sēvā basa kīnhīṃ. tinha lahi sukha sikha āsiṣa dīnhīṃ..
lakhi siya sahita sarala dōu bhāī. kuṭila rāni pachitāni aghāī..
avani jamahi jācati kaikēī. mahi na bīcu bidhi mīcu na dēī..
lōkahuom bēda bidita kabi kahahīṃ. rāma bimukha thalu naraka na lahahīṃ..

8.2.251

चौपाई
tumha priya pāhunē bana pagu dhārē. sēvā jōgu na bhāga hamārē..
dēba kāha hama tumhahi gōsāomī. īdhanu pāta kirāta mitāī..
yaha hamāri ati baḍai sēvakāī. lēhi na bāsana basana cōrāī..
hama jaḍa jīva jīva gana ghātī. kuṭila kucālī kumati kujātī..
pāpa karata nisi bāsara jāhīṃ. nahiṃ paṭa kaṭi nahi pēṭa aghāhīṃ..
sapōnēhuom dharama buddhi kasa kāū. yaha raghunaṃdana darasa prabhāū..
jaba tēṃ prabhu pada paduma nihārē. miṭē dusaha dukha dōṣa hamārē..

8.2.250

चौपाई
kōla kirāta bhilla banabāsī. madhu suci suṃdara svādu sudhā sī..
bhari bhari parana puṭīṃ raci rurī. kaṃda mūla phala aṃkura jūrī..
sabahi dēhiṃ kari binaya pranāmā. kahi kahi svāda bhēda guna nāmā..
dēhiṃ lōga bahu mōla na lēhīṃ. phērata rāma dōhāī dēhīṃ..
kahahiṃ sanēha magana mṛdu bānī. mānata sādhu pēma pahicānī..
tumha sukṛtī hama nīca niṣādā. pāvā darasanu rāma prasādā..
hamahi agama ati darasu tumhārā. jasa maru dharani dēvadhuni dhārā..
rāma kṛpāla niṣāda nēvājā. parijana prajau cahia jasa rājā..

Pages

Subscribe to RSS - roman