roman

8.2.99

चौपाई
prānanātha priya dēvara sāthā. bīra dhurīna dharēṃ dhanu bhāthā..
nahiṃ maga śramu bhramu dukha mana mōrēṃ. mōhi lagi sōcu karia jani bhōrēṃ..
suni sumaṃtru siya sītali bānī. bhayau bikala janu phani mani hānī..
nayana sūjha nahiṃ sunai na kānā. kahi na sakai kachu ati akulānā..
rāma prabōdhu kīnha bahu bhāomti. tadapi hōti nahiṃ sītali chātī..
jatana anēka sātha hita kīnhē. ucita utara raghunaṃdana dīnhē..
mēṭi jāi nahiṃ rāma rajāī. kaṭhina karama gati kachu na basāī..

8.2.98

चौपाई
pitu baibhava bilāsa maiṃ ḍīṭhā. nṛpa mani mukuṭa milita pada pīṭhā..
sukhanidhāna asa pitu gṛha mōrēṃ. piya bihīna mana bhāva na bhōrēṃ..
sasura cakkavai kōsalarāū. bhuvana cāridasa pragaṭa prabhāū..
āgēṃ hōi jēhi surapati lēī. aradha siṃghāsana āsanu dēī..
sasuru ētādṛsa avadha nivāsū. priya parivāru mātu sama sāsū..
binu raghupati pada paduma parāgā. mōhi kēu sapanēhuom sukhada na lāgā..
agama paṃtha banabhūmi pahārā. kari kēhari sara sarita apārā..

8.2.97

चौपाई
binatī bhūpa kīnha jēhi bhāomtī. ārati prīti na sō kahi jātī..
pitu saomdēsu suni kṛpānidhānā. siyahi dīnha sikha kōṭi bidhānā..
sāsu sasura gura priya parivārū. phiratu ta saba kara miṭai khabhārū..
suni pati bacana kahati baidēhī. sunahu prānapati parama sanēhī..
prabhu karunāmaya parama bibēkī. tanu taji rahati chāomha kimi chēṃkī..
prabhā jāi kahaom bhānu bihāī. kahaom caṃdrikā caṃdu taji jāī..
patihi prēmamaya binaya sunāī. kahati saciva sana girā suhāī..

8.2.96

चौपाई
tumha puni pitu sama ati hita mōrēṃ. binatī karauom tāta kara jōrēṃ..
saba bidhi sōi karatabya tumhārēṃ. dukha na pāva pitu sōca hamārēṃ..
suni raghunātha saciva saṃbādū. bhayau saparijana bikala niṣādū..
puni kachu lakhana kahī kaṭu bānī. prabhu barajē baḍa anucita jānī..
sakuci rāma nija sapatha dēvāī. lakhana saomdēsu kahia jani jāī..
kaha sumaṃtru puni bhūpa saomdēsū. sahi na sakihi siya bipina kalēsū..
jēhi bidhi avadha āva phiri sīyā. sōi raghubarahi tumhahi karanīyā..

8.2.95

चौपाई
tāta kṛpā kari kījia sōī. jātēṃ avadha anātha na hōī..
maṃtrahi rāma uṭhāi prabōdhā. tāta dharama matu tumha sabu sōdhā..
sibi dadhīci haricaṃda narēsā. sahē dharama hita kōṭi kalēsā..
raṃtidēva bali bhūpa sujānā. dharamu dharēu sahi saṃkaṭa nānā..
dharamu na dūsara satya samānā. āgama nigama purāna bakhānā..
maiṃ sōi dharamu sulabha kari pāvā. tajēṃ tihūom pura apajasu chāvā..
saṃbhāvita kahuom apajasa lāhū. marana kōṭi sama dāruna dāhū..
tumha sana tāta bahuta kā kahaūom. diēom utaru phiri pātaku lahaūom..

8.2.94

चौपाई
sakhā samujhi asa parihari mōhu. siya raghubīra carana rata hōhū..
kahata rāma guna bhā bhinusārā. jāgē jaga maṃgala sukhadārā..
sakala sōca kari rāma nahāvā. suci sujāna baṭa chīra magāvā..
anuja sahita sira jaṭā banāē. dēkhi sumaṃtra nayana jala chāē..
hṛdayaom dāhu ati badana malīnā. kaha kara jōri bacana ati dīnā..
nātha kahēu asa kōsalanāthā. lai rathu jāhu rāma kēṃ sāthā..
banu dēkhāi surasari anhavāī. ānēhu phēri bēgi dōu bhāī..
lakhanu rāmu siya ānēhu phērī. saṃsaya sakala saomkōca nibērī..

8.2.93

चौपाई
asa bicāri nahiṃ kījaa rōsū. kāhuhi bādi na dēia dōsū..
mōha nisāom sabu sōvanihārā. dēkhia sapana anēka prakārā..
ēhiṃ jaga jāmini jāgahiṃ jōgī. paramārathī prapaṃca biyōgī..
jānia tabahiṃ jīva jaga jāgā. jaba jaba biṣaya bilāsa birāgā..
hōi bibēku mōha bhrama bhāgā. taba raghunātha carana anurāgā..
sakhā parama paramārathu ēhū. mana krama bacana rāma pada nēhū..
rāma brahma paramāratha rūpā. abigata alakha anādi anūpā..
sakala bikāra rahita gatabhēdā. kahi nita nēti nirūpahiṃ bēdā.

8.2.92

चौपाई
bhai dinakara kula biṭapa kuṭhārī. kumati kīnha saba bisva dukhārī..
bhayau biṣādu niṣādahi bhārī. rāma sīya mahi sayana nihārī..
bōlē lakhana madhura mṛdu bānī. gyāna birāga bhagati rasa sānī..
kāhu na kōu sukha dukha kara dātā. nija kṛta karama bhōga sabu bhrātā..
jōga biyōga bhōga bhala maṃdā. hita anahita madhyama bhrama phaṃdā..
janamu maranu jahaom lagi jaga jālū. saṃpatī bipati karamu aru kālū..
dharani dhāmu dhanu pura parivārū. saragu naraku jahaom lagi byavahārū..

8.2.91

चौपाई
bibidha basana upadhāna turāī. chīra phēna mṛdu bisada suhāī..
tahaom siya rāmu sayana nisi karahīṃ. nija chabi rati manōja madu harahīṃ..
tē siya rāmu sātharīṃ sōē. śramita basana binu jāhiṃ na jōē..
mātu pitā parijana purabāsī. sakhā susīla dāsa aru dāsī..
jōgavahiṃ jinhahi prāna kī nāī. mahi sōvata tēi rāma gōsāīṃ..
pitā janaka jaga bidita prabhāū. sasura surēsa sakhā raghurāū..
rāmacaṃdu pati sō baidēhī. sōvata mahi bidhi bāma na kēhī..
siya raghubīra ki kānana jōgū. karama pradhāna satya kaha lōgū..

8.2.90

चौपाई
uṭhē lakhanu prabhu sōvata jānī. kahi sacivahi sōvana mṛdu bānī..
kachuka dūra saji bāna sarāsana. jāgana lagē baiṭhi bīrāsana..
guomha bōlāi pāharū pratītī. ṭhāvaom ṭhāomva rākhē ati prītī..
āpu lakhana pahiṃ baiṭhēu jāī. kaṭi bhāthī sara cāpa caḍhaāī..
sōvata prabhuhi nihāri niṣādū. bhayau prēma basa hdayaom biṣādū..
tanu pulakita jalu lōcana bahaī. bacana saprēma lakhana sana kahaī..
bhūpati bhavana subhāyaom suhāvā. surapati sadanu na paṭatara pāvā..

Pages

Subscribe to RSS - roman