roman

8.2.29

चौपाई
sunahu prānapriya bhāvata jī kā. dēhu ēka bara bharatahi ṭīkā..
māgauom dūsara bara kara jōrī. puravahu nātha manōratha mōrī..
tāpasa bēṣa bisēṣi udāsī. caudaha barisa rāmu banabāsī..
suni mṛdu bacana bhūpa hiyaom sōkū. sasi kara chuata bikala jimi kōkū..
gayau sahami nahiṃ kachu kahi āvā. janu sacāna bana jhapaṭēu lāvā..
bibarana bhayau nipaṭa narapālū. dāmini hanēu manahuom taru tālū..
māthē hātha mūdi dōu lōcana. tanu dhari sōcu lāga janu sōcana..

8.2.28

चौपाई
jānēuom maramu rāu haomsi kahaī. tumhahi kōhāba parama priya ahaī..
thāti rākhi na māgihu kāū. bisari gayau mōhi bhōra subhāū..
jhūṭhēhuom hamahi dōṣu jani dēhū. dui kai cāri māgi maku lēhū..
raghukula rīti sadā cali āī. prāna jāhuom baru bacanu na jāī..
nahiṃ asatya sama pātaka puṃjā. giri sama hōhiṃ ki kōṭika guṃjā..
satyamūla saba sukṛta suhāē. bēda purāna bidita manu gāē..
tēhi para rāma sapatha kari āī. sukṛta sanēha avadhi raghurāī..
bāta dṛḍhaāi kumati haomsi bōlī. kumata kubihaga kulaha janu khōlī..

8.2.27

चौपाई
puni kaha rāu suhrada jiyaom jānī. prēma pulaki mṛdu maṃjula bānī..
bhāmini bhayau tōra manabhāvā. ghara ghara nagara anaṃda badhāvā..
rāmahi dēuom kāli jubarājū. sajahi sulōcani maṃgala sājū..
dalaki uṭhēu suni hradau kaṭhōrū. janu chui gayau pāka baratōrū..
aisiu pīra bihasi tēhi gōī. cōra nāri jimi pragaṭi na rōī..
lakhahiṃ na bhūpa kapaṭa caturāī. kōṭi kuṭila mani gurū paḍhaāī..
jadyapi nīti nipuna naranāhū. nāricarita jalanidhi avagāhū..
kapaṭa sanēhu baḍhaāi bahōrī. bōlī bihasi nayana muhu mōrī..

8.2.26

चौपाई
anahita tōra priyā kēiom kīnhā. kēhi dui sira kēhi jamu caha līnhā..
kahu kēhi raṃkahi karau narēsū. kahu kēhi nṛpahi nikāsauṃ dēsū..
sakauom tōra ari amarau mārī. kāha kīṭa bapurē nara nārī..
jānasi mōra subhāu barōrū. manu tava ānana caṃda cakōrū..
priyā prāna suta sarabasu mōrēṃ. parijana prajā sakala basa tōrēṃ..
jauṃ kachu kahau kapaṭu kari tōhī. bhāmini rāma sapatha sata mōhī..
bihasi māgu manabhāvati bātā. bhūṣana sajahi manōhara gātā..

8.2.25

चौपाई
kōpabhavana suni sakucēu rāu. bhaya basa agahuḍa parai na pāū..
surapati basai bāhaombala jākē. narapati sakala rahahiṃ rukha tākēṃ..
sō suni tiya risa gayau sukhāī. dēkhahu kāma pratāpa baḍaāī..
sūla kulisa asi aomgavanihārē. tē ratinātha sumana sara mārē..
sabhaya narēsu priyā pahiṃ gayaū. dēkhi dasā dukhu dāruna bhayaū..
bhūmi sayana paṭu mōṭa purānā. diē ḍāri tana bhūṣaṇa nānā..
kumatihi kasi kubēṣatā phābī. ana ahivātu sūca janu bhābī..
jāi nikaṭa nṛpu kaha mṛdu bānī. prānapriyā kēhi hētu risānī..

8.2.24

चौपाई
bāla sakhā suna hiyaom haraṣāhīṃ. mili dasa pāomca rāma pahiṃ jāhīṃ..
prabhu ādarahiṃ prēmu pahicānī. pūomchahiṃ kusala khēma mṛdu bānī..
phirahiṃ bhavana priya āyasu pāī. karata parasapara rāma baḍaāī..
kō raghubīra sarisa saṃsārā. sīlu sanēha nibāhanihārā.
jēṃhi jēṃhi jōni karama basa bhramahīṃ. tahaom tahaom īsu dēu yaha hamahīṃ..
sēvaka hama svāmī siyanāhū. hōu nāta yaha ōra nibāhū..
asa abhilāṣu nagara saba kāhū. kaikayasutā hdayaom ati dāhū..
kō na kusaṃgati pāi nasāī. rahai na nīca matēṃ caturāī..

8.2.23

चौपाई
kubarihi rāni prānapriya jānī. bāra bāra baḍai buddhi bakhānī..
tōhi sama hita na mōra saṃsārā. bahē jāta kai bhaisi adhārā..
jauṃ bidhi puraba manōrathu kālī. karauṃ tōhi cakha pūtari ālī..
bahubidhi cērihi ādaru dēī. kōpabhavana gavani kaikēī..
bipati bīju baraṣā ritu cērī. bhuiom bhai kumati kaikēī kērī..
pāi kapaṭa jalu aṃkura jāmā. bara dōu dala dukha phala parināmā..
kōpa samāju sāji sabu sōī. rāju karata nija kumati bigōī..
rāura nagara kōlāhalu hōī. yaha kucāli kachu jāna na kōī..

8.2.22

चौपाई
kubarīṃ kari kabulī kaikēī. kapaṭa churī ura pāhana ṭēī..
lakhai na rāni nikaṭa dukhu kaiṃsē. carai harita tina balipasu jaisēṃ..
sunata bāta mṛdu aṃta kaṭhōrī. dēti manahuom madhu māhura ghōrī..
kahai cēri sudhi ahai ki nāhī. svāmini kahihu kathā mōhi pāhīṃ..
dui baradāna bhūpa sana thātī. māgahu āju juḍaāvahu chātī..
sutahi rāju rāmahi banavāsū. dēhu lēhu saba savati hulāsu..
bhūpati rāma sapatha jaba karaī. taba māgēhu jēhiṃ bacanu na ṭaraī..
hōi akāju āju nisi bītēṃ. bacanu mōra priya mānēhu jī tēṃ..

8.2.21

चौपाई
naihara janamu bharaba baru jāi. jiata na karabi savati sēvakāī..
ari basa daiu jiāvata jāhī. maranu nīka tēhi jīvana cāhī..
dīna bacana kaha bahubidhi rānī. suni kubarīṃ tiyamāyā ṭhānī..
asa kasa kahahu māni mana ūnā. sukhu sōhāgu tumha kahuom dina dūnā..
jēhiṃ rāura ati anabhala tākā. sōi pāihi yahu phalu paripākā..
jaba tēṃ kumata sunā maiṃ svāmini. bhūkha na bāsara nīṃda na jāmini..
pūomchēu guninha rēkha tinha khāomcī. bharata bhuāla hōhiṃ yaha sāomcī..

8.2.20

चौपाई
kaikayasutā sunata kaṭu bānī. kahi na sakai kachu sahami sukhānī..
tana pasēu kadalī jimi kāompī. kubarīṃ dasana jībha taba cāompī..
kahi kahi kōṭika kapaṭa kahānī. dhīraju dharahu prabōdhisi rānī..
phirā karamu priya lāgi kucālī. bakihi sarāhai māni marālī..
sunu maṃtharā bāta phuri tōrī. dahini āomkhi nita pharakai mōrī..
dina prati dēkhauom rāti kusapanē. kahauom na tōhi mōha basa apanē..
kāha karau sakhi sūdha subhāū. dāhina bāma na jānauom kāū..

Pages

Subscribe to RSS - roman