roman

8.1.120

चौपाई
sasi kara sama suni girā tumhārī. miṭā mōha saradātapa bhārī..
tumha kṛpāla sabu saṃsau harēū. rāma svarupa jāni mōhi parēū..
nātha kṛpāom aba gayau biṣādā. sukhī bhayauom prabhu carana prasādā..
aba mōhi āpani kiṃkari jānī. jadapi sahaja jaḍa nāri ayānī..
prathama jō maiṃ pūchā sōi kahahū. jauṃ mō para prasanna prabhu ahahū..
rāma brahma cinamaya abināsī. sarba rahita saba ura pura bāsī..
nātha dharēu naratanu kēhi hētū. mōhi samujhāi kahahu bṛṣakētū..

8.1.119

चौपाई
kāsīṃ marata jaṃtu avalōkī. jāsu nāma bala karauom bisōkī..
sōi prabhu mōra carācara svāmī. raghubara saba ura aṃtarajāmī..
bibasahuom jāsu nāma nara kahahīṃ. janama anēka racita agha dahahīṃ..
sādara sumirana jē nara karahīṃ. bhava bāridhi gōpada iva tarahīṃ..
rāma sō paramātamā bhavānī. tahaom bhrama ati abihita tava bānī..
asa saṃsaya ānata ura māhīṃ. gyāna birāga sakala guna jāhīṃ..
suni siva kē bhrama bhaṃjana bacanā. miṭi gai saba kutaraka kai racanā..

8.1.118

चौपाई
ēhi bidhi jaga hari āśrita rahaī. jadapi asatya dēta dukha ahaī..
jauṃ sapanēṃ sira kāṭai kōī. binu jāgēṃ na dūri dukha hōī..
jāsu kṛpāom asa bhrama miṭi jāī. girijā sōi kṛpāla raghurāī..
ādi aṃta kōu jāsu na pāvā. mati anumāni nigama asa gāvā..
binu pada calai sunai binu kānā. kara binu karama karai bidhi nānā..
ānana rahita sakala rasa bhōgī. binu bānī bakatā baḍa jōgī..
tanu binu parasa nayana binu dēkhā. grahai ghrāna binu bāsa asēṣā..
asi saba bhāomti alaukika karanī. mahimā jāsu jāi nahiṃ baranī..

8.1.117

चौपाई
nija bhrama nahiṃ samujhahiṃ agyānī. prabhu para mōha dharahiṃ jaḍa prānī..
jathā gagana ghana paṭala nihārī. jhāompēu mānu kahahiṃ kubicārī..
citava jō lōcana aṃguli lāēom. pragaṭa jugala sasi tēhi kē bhāēom..
umā rāma biṣaika asa mōhā. nabha tama dhūma dhūri jimi sōhā..
biṣaya karana sura jīva samētā. sakala ēka tēṃ ēka sacētā..
saba kara parama prakāsaka jōī. rāma anādi avadhapati sōī..
jagata prakāsya prakāsaka rāmū. māyādhīsa gyāna guna dhāmū..
jāsu satyatā tēṃ jaḍa māyā. bhāsa satya iva mōha sahāyā..

8.1.116

चौपाई
sagunahi agunahi nahiṃ kachu bhēdā. gāvahiṃ muni purāna budha bēdā..
aguna arupa alakha aja jōī. bhagata prēma basa saguna sō hōī..
jō guna rahita saguna sōi kaisēṃ. jalu hima upala bilaga nahiṃ jaisēṃ..
jāsu nāma bhrama timira pataṃgā. tēhi kimi kahia bimōha prasaṃgā..
rāma saccidānaṃda dinēsā. nahiṃ tahaom mōha nisā lavalēsā..
sahaja prakāsarupa bhagavānā. nahiṃ tahaom puni bigyāna bihānā..
haraṣa biṣāda gyāna agyānā. jīva dharma ahamiti abhimānā..
rāma brahma byāpaka jaga jānā. paramānanda parēsa purānā..

8.1.115

चौपाई
agya akōbida aṃdha abhāgī. kāī biṣaya mukara mana lāgī..
laṃpaṭa kapaṭī kuṭila bisēṣī. sapanēhuom saṃtasabhā nahiṃ dēkhī..
kahahiṃ tē bēda asaṃmata bānī. jinha kēṃ sūjha lābhu nahiṃ hānī..
mukara malina aru nayana bihīnā. rāma rūpa dēkhahiṃ kimi dīnā..
jinha kēṃ aguna na saguna bibēkā. jalpahiṃ kalpita bacana anēkā..
harimāyā basa jagata bhramāhīṃ. tinhahi kahata kachu aghaṭita nāhīṃ..
bātula bhūta bibasa matavārē. tē nahiṃ bōlahiṃ bacana bicārē..

8.1.114

चौपाई
rāmakathā suṃdara kara tārī. saṃsaya bihaga uḍāvanihārī..
rāmakathā kali biṭapa kuṭhārī. sādara sunu girirājakumārī..
rāma nāma guna carita suhāē. janama karama aganita śruti gāē..
jathā anaṃta rāma bhagavānā. tathā kathā kīrati guna nānā..
tadapi jathā śruta jasi mati mōrī. kahihauom dēkhi prīti ati tōrī..
umā prasna tava sahaja suhāī. sukhada saṃtasaṃmata mōhi bhāī..
ēka bāta nahi mōhi sōhānī. jadapi mōha basa kahēhu bhavānī..
tuma jō kahā rāma kōu ānā. jēhi śruti gāva dharahiṃ muni dhyānā..

8.1.113

चौपाई
tadapi asaṃkā kīnhihu sōī. kahata sunata saba kara hita hōī..
jinha hari kathā sunī nahiṃ kānā. śravana raṃdhra ahibhavana samānā..
nayananhi saṃta darasa nahiṃ dēkhā. lōcana mōrapaṃkha kara lēkhā..
tē sira kaṭu tuṃbari samatūlā. jē na namata hari gura pada mūlā..
jinha haribhagati hṛdayaom nahiṃ ānī. jīvata sava samāna tēi prānī..
jō nahiṃ karai rāma guna gānā. jīha sō dādura jīha samānā..
kulisa kaṭhōra niṭhura sōi chātī. suni haricarita na jō haraṣātī..

8.1.111

चौपाई
puni prabhu kahahu sō tatva bakhānī. jēhiṃ bigyāna magana muni gyānī..
bhagati gyāna bigyāna birāgā. puni saba baranahu sahita bibhāgā..
aurau rāma rahasya anēkā. kahahu nātha ati bimala bibēkā..
jō prabhu maiṃ pūchā nahi hōī. sōu dayāla rākhahu jani gōī..
tumha tribhuvana gura bēda bakhānā. āna jīva pāomvara kā jānā..
prasna umā kai sahaja suhāī. chala bihīna suni siva mana bhāī..
hara hiyaom rāmacarita saba āē. prēma pulaka lōcana jala chāē..
śrīraghunātha rūpa ura āvā. paramānaṃda amita sukha pāvā..

8.1.110

चौपाई
jadapi jōṣitā nahiṃ adhikārī. dāsī mana krama bacana tumhārī..
gūḍhau tatva na sādhu durāvahiṃ. ārata adhikārī jahaom pāvahiṃ..
ati ārati pūchauom surarāyā. raghupati kathā kahahu kari dāyā..
prathama sō kārana kahahu bicārī. nirguna brahma saguna bapu dhārī..
puni prabhu kahahu rāma avatārā. bālacarita puni kahahu udārā..
kahahu jathā jānakī bibāhīṃ. rāja tajā sō dūṣana kāhīṃ..
bana basi kīnhē carita apārā. kahahu nātha jimi rāvana mārā..
rāja baiṭhi kīnhīṃ bahu līlā. sakala kahahu saṃkara sukhalīlā..

Pages

Subscribe to RSS - roman