verse

8.6.9

चौपाई
kahahiṃ saciva saṭha ṭhakurasōhātī. nātha na pūra āva ēhi bhāomtī..
bāridhi nāghi ēka kapi āvā. tāsu carita mana mahuom sabu gāvā..
chudhā na rahī tumhahi taba kāhū. jārata nagaru kasa na dhari khāhū..
sunata nīka āgēṃ dukha pāvā. sacivana asa mata prabhuhi sunāvā..
jēhiṃ bārīsa baomdhāyau hēlā. utarēu sēna samēta subēlā..
sō bhanu manuja khāba hama bhāī. bacana kahahiṃ saba gāla phulāī..
tāta bacana mama sunu ati ādara. jani mana gunahu mōhi kari kādara..

8.6.8

चौपाई
taba rāvana mayasutā uṭhāī. kahai lāga khala nija prabhutāī..
sunu tai priyā bṛthā bhaya mānā. jaga jōdhā kō mōhi samānā..
baruna kubēra pavana jama kālā. bhuja bala jitēuom sakala digapālā..
dēva danuja nara saba basa mōrēṃ. kavana hētu upajā bhaya tōrēṃ..
nānā bidhi tēhi kahēsi bujhāī. sabhāom bahōri baiṭha sō jāī..
maṃdōdarīṃ hadayaom asa jānā. kāla basya upajā abhimānā..
sabhāom āi maṃtrinha tēṃhi būjhā. karaba kavana bidhi ripu saiṃ jūjhā..

8.6.7

चौपाई
nātha dīnadayāla raghurāī. bāghau sanamukha gaēom na khāī..
cāhia karana sō saba kari bītē. tumha sura asura carācara jītē..
saṃta kahahiṃ asi nīti dasānana. cauthēṃpana jāihi nṛpa kānana..
tāsu bhajana kījia tahaom bhartā. jō kartā pālaka saṃhartā..
sōi raghuvīra pranata anurāgī. bhajahu nātha mamatā saba tyāgī..
munibara jatanu karahiṃ jēhi lāgī. bhūpa rāju taji hōhiṃ birāgī..
sōi kōsaladhīsa raghurāyā. āyau karana tōhi para dāyā..
jauṃ piya mānahu mōra sikhāvana. sujasu hōi tihuom pura ati pāvana..

8.6.6

चौपाई
nija bikalatā bicāri bahōrī. bihaomsi gayau graha kari bhaya bhōrī..
maṃdōdarīṃ sunyō prabhu āyō. kautukahīṃ pāthōdhi baomdhāyō..
kara gahi patihi bhavana nija ānī. bōlī parama manōhara bānī..
carana nāi siru aṃcalu rōpā. sunahu bacana piya parihari kōpā..
nātha bayaru kījē tāhī sōṃ. budhi bala sakia jīti jāhī sōṃ..
tumhahi raghupatihi aṃtara kaisā. khalu khadyōta dinakarahi jaisā..
atibala madhu kaiṭabha jēhiṃ mārē. mahābīra ditisuta saṃghārē..

8.6.5

चौपाई
asa kautuka bilōki dvau bhāī. bihaomsi calē kṛpāla raghurāī..
sēna sahita utarē raghubīrā. kahi na jāi kapi jūthapa bhīrā..
siṃdhu pāra prabhu ḍērā kīnhā. sakala kapinha kahuom āyasu dīnhā..
khāhu jāi phala mūla suhāē. sunata bhālu kapi jahaom tahaom dhāē..
saba taru pharē rāma hita lāgī. ritu aru kuritu kāla gati tyāgī..
khāhiṃ madhura phala baṭapa halāvahiṃ. laṃkā sanmukha sikhara calāvahiṃ..
jahaom kahuom phirata nisācara pāvahiṃ. ghēri sakala bahu nāca nacāvahiṃ..

8.6.4

चौपाई
bāomdhi sētu ati sudṛḍha banāvā. dēkhi kṛpānidhi kē mana bhāvā..
calī sēna kachu barani na jāī. garjahiṃ markaṭa bhaṭa samudāī..
sētubaṃdha ḍhiga caḍhai raghurāī. citava kṛpāla siṃdhu bahutāī..
dēkhana kahuom prabhu karunā kaṃdā. pragaṭa bhaē saba jalacara bṛṃdā..
makara nakra nānā jhaṣa byālā. sata jōjana tana parama bisālā..
aisēu ēka tinhahi jē khāhīṃ. ēkanha kēṃ ḍara tēpi ḍērāhīṃ..
prabhuhi bilōkahiṃ ṭarahiṃ na ṭārē. mana haraṣita saba bhaē sukhārē..

8.6.3

चौपाई
jē rāmēsvara darasanu karihahiṃ. tē tanu taji mama lōka sidharihahiṃ..
jō gaṃgājalu āni caḍhaāihi. sō sājujya mukti nara pāihi..
hōi akāma jō chala taji sēihi. bhagati mōri tēhi saṃkara dēihi..
mama kṛta sētu jō darasanu karihī. sō binu śrama bhavasāgara tarihī..
rāma bacana saba kē jiya bhāē. munibara nija nija āśrama āē..
girijā raghupati kai yaha rītī. saṃtata karahiṃ pranata para prītī..
bāomdhā sētu nīla nala nāgara. rāma kṛpāom jasu bhayau ujāgara..

8.6.2

चौपाई
saila bisāla āni kapi dēhīṃ. kaṃduka iva nala nīla tē lēhīṃ..
dēkhi sētu ati suṃdara racanā. bihasi kṛpānidhi bōlē bacanā..
parama ramya uttama yaha dharanī. mahimā amita jāi nahiṃ baranī..
karihauom ihāom saṃbhu thāpanā. mōrē hṛdayaom parama kalapanā..
suni kapīsa bahu dūta paṭhāē. munibara sakala bōli lai āē..
liṃga thāpi bidhivata kari pūjā. siva samāna priya mōhi na dūjā..
siva drōhī mama bhagata kahāvā. sō nara sapanēhuom mōhi na pāvā..
saṃkara bimukha bhagati caha mōrī. sō nārakī mūḍha mati thōrī..

8.6.1

चौपाई
yaha laghu jaladhi tarata kati bārā. asa suni puni kaha pavanakumārā..
prabhu pratāpa baḍavānala bhārī. sōṣēu prathama payōnidhi bārī..
taba ripu nārī rudana jala dhārā. bharēu bahōri bhayau tēhiṃ khārā..
suni ati ukuti pavanasuta kērī. haraṣē kapi raghupati tana hērī..
jāmavaṃta bōlē dōu bhāī. nala nīlahi saba kathā sunāī..
rāma pratāpa sumiri mana māhīṃ. karahu sētu prayāsa kachu nāhīṃ..
bōli liē kapi nikara bahōrī. sakala sunahu binatī kachu mōrī..

8.5.3

चौपाई
nisicari ēka siṃdhu mahuom rahaī. kari māyā nabhu kē khaga gahaī..
jīva jaṃtu jē gagana uḍaāhīṃ. jala bilōki tinha kai parichāhīṃ..
gahai chāhaom saka sō na uḍaāī. ēhi bidhi sadā gaganacara khāī..
sōi chala hanūmāna kahaom kīnhā. tāsu kapaṭu kapi turatahiṃ cīnhā..
tāhi māri mārutasuta bīrā. bāridhi pāra gayau matidhīrā..
tahāom jāi dēkhī bana sōbhā. guṃjata caṃcarīka madhu lōbhā..
nānā taru phala phūla suhāē. khaga mṛga bṛṃda dēkhi mana bhāē..

Pages

Subscribe to RSS - verse