verse

8.3.37

चौपाई
calē rāma tyāgā bana sōū. atulita bala nara kēhari dōū..
birahī iva prabhu karata biṣādā. kahata kathā anēka saṃbādā..
lachimana dēkhu bipina kai sōbhā. dēkhata kēhi kara mana nahiṃ chōbhā..
nāri sahita saba khaga mṛga bṛṃdā. mānahuom mōri karata hahiṃ niṃdā..
hamahi dēkhi mṛga nikara parāhīṃ. mṛgīṃ kahahiṃ tumha kahaom bhaya nāhīṃ..
tumha ānaṃda karahu mṛga jāē. kaṃcana mṛga khōjana ē āē..
saṃga lāi karinīṃ kari lēhīṃ. mānahuom mōhi sikhāvanu dēhīṃ..

8.3.36

चौपाई
maṃtra jāpa mama dṛḍha bisvāsā. paṃcama bhajana sō bēda prakāsā..
chaṭha dama sīla birati bahu karamā. nirata niraṃtara sajjana dharamā..
sātavaom sama mōhi maya jaga dēkhā. mōtēṃ saṃta adhika kari lēkhā..
āṭhavaom jathālābha saṃtōṣā. sapanēhuom nahiṃ dēkhai paradōṣā..
navama sarala saba sana chalahīnā. mama bharōsa hiyaom haraṣa na dīnā..
nava mahuom ēkau jinha kē hōī. nāri puruṣa sacarācara kōī..
sōi atisaya priya bhāmini mōrē. sakala prakāra bhagati dṛḍha tōrēṃ..

8.3.35

चौपाई
pāni jōri āgēṃ bhai ṭhāḍhaī. prabhuhi bilōki prīti ati bāḍhaī..
kēhi bidhi astuti karau tumhārī. adhama jāti maiṃ jaḍamati bhārī..
adhama tē adhama adhama ati nārī. tinha mahaom maiṃ matimaṃda aghārī..
kaha raghupati sunu bhāmini bātā. mānauom ēka bhagati kara nātā..
jāti pāomti kula dharma baḍaāī. dhana bala parijana guna caturāī..
bhagati hīna nara sōhai kaisā. binu jala bārida dēkhia jaisā..
navadhā bhagati kahauom tōhi pāhīṃ. sāvadhāna sunu dharu mana māhīṃ..

8.3.34

चौपाई
sāpata tāḍata paruṣa kahaṃtā. bipra pūjya asa gāvahiṃ saṃtā..
pūjia bipra sīla guna hīnā. sūdra na guna gana gyāna prabīnā..
kahi nija dharma tāhi samujhāvā. nija pada prīti dēkhi mana bhāvā..
raghupati carana kamala siru nāī. gayau gagana āpani gati pāī..
tāhi dēi gati rāma udārā. sabarī kēṃ āśrama pagu dhārā..
sabarī dēkhi rāma gṛhaom āē. muni kē bacana samujhi jiyaom bhāē..
sarasija lōcana bāhu bisālā. jaṭā mukuṭa sira ura banamālā..
syāma gaura suṃdara dōu bhāī. sabarī parī carana lapaṭāī..

8.3.33

चौपाई
kōmala cita ati dīnadayālā. kārana binu raghunātha kṛpālā..
gīdha adhama khaga āmiṣa bhōgī. gati dīnhi jō jācata jōgī..
sunahu umā tē lōga abhāgī. hari taji hōhiṃ biṣaya anurāgī..
puni sītahi khōjata dvau bhāī. calē bilōkata bana bahutāī..
saṃkula latā biṭapa ghana kānana. bahu khaga mṛga tahaom gaja paṃcānana..
āvata paṃtha kabaṃdha nipātā. tēhiṃ saba kahī sāpa kai bātā..
durabāsā mōhi dīnhī sāpā. prabhu pada pēkhi miṭā sō pāpā..
sunu gaṃdharba kahauom mai tōhī. mōhi na sōhāi brahmakula drōhī..

8.3.32

चौपाई
gīdha dēha taji dhari hari rupā. bhūṣana bahu paṭa pīta anūpā..
syāma gāta bisāla bhuja cārī. astuti karata nayana bhari bārī..

8.3.31

चौपाई
taba kaha gīdha bacana dhari dhīrā . sunahu rāma bhaṃjana bhava bhīrā..
nātha dasānana yaha gati kīnhī. tēhi khala janakasutā hari līnhī..
lai dacchina disi gayau gōsāī. bilapati ati kurarī kī nāī..
darasa lāgī prabhu rākhēṃuom prānā. calana cahata aba kṛpānidhānā..
rāma kahā tanu rākhahu tātā. mukha musakāi kahī tēhiṃ bātā..
jā kara nāma marata mukha āvā. adhamau mukuta hōī śruti gāvā..
sō mama lōcana gōcara āgēṃ. rākhauṃ dēha nātha kēhi khāomgēṃ..

8.3.30

चौपाई
raghupati anujahi āvata dēkhī. bāhija ciṃtā kīnhi bisēṣī..
janakasutā pariharihu akēlī. āyahu tāta bacana mama pēlī..
nisicara nikara phirahiṃ bana māhīṃ. mama mana sītā āśrama nāhīṃ..
gahi pada kamala anuja kara jōrī. kahēu nātha kachu mōhi na khōrī..
anuja samēta gaē prabhu tahavāom. gōdāvari taṭa āśrama jahavāom..
āśrama dēkhi jānakī hīnā. bhaē bikala jasa prākṛta dīnā..
hā guna khāni jānakī sītā. rūpa sīla brata nēma punītā..
lachimana samujhāē bahu bhāomtī. pūchata calē latā taru pāomtī..

8.3.29

चौपाई
hā jaga ēka bīra raghurāyā. kēhiṃ aparādha bisārēhu dāyā..
ārati harana sarana sukhadāyaka. hā raghukula sarōja dinanāyaka..
hā lachimana tumhāra nahiṃ dōsā. sō phalu pāyauom kīnhēuom rōsā..
bibidha bilāpa karati baidēhī. bhūri kṛpā prabhu dūri sanēhī..
bipati mōri kō prabhuhi sunāvā. purōḍāsa caha rāsabha khāvā..
sītā kai bilāpa suni bhārī. bhaē carācara jīva dukhārī..
gīdharāja suni ārata bānī. raghukulatilaka nāri pahicānī..
adhama nisācara līnhē jāī. jimi malēcha basa kapilā gāī..

8.3.28

चौपाई
khala badhi turata phirē raghubīrā. sōha cāpa kara kaṭi tūnīrā..
ārata girā sunī jaba sītā. kaha lachimana sana parama sabhītā..
jāhu bēgi saṃkaṭa ati bhrātā. lachimana bihasi kahā sunu mātā..
bhṛkuṭi bilāsa sṛṣṭi laya hōī. sapanēhuom saṃkaṭa parai ki sōī..
marama bacana jaba sītā bōlā. hari prērita lachimana mana ḍōlā..
bana disi dēva sauṃpi saba kāhū. calē jahāom rāvana sasi rāhū..
sūna bīca dasakaṃdhara dēkhā. āvā nikaṭa jatī kēṃ bēṣā..
jākēṃ ḍara sura asura ḍērāhīṃ. nisi na nīda dina anna na khāhīṃ..

Pages

Subscribe to RSS - verse