verse

8.1.294

चौपाई
suni bōlē gura ati sukhu pāī. punya puruṣa kahuom mahi sukha chāī..
jimi saritā sāgara mahuom jāhīṃ. jadyapi tāhi kāmanā nāhīṃ..
timi sukha saṃpati binahiṃ bōlāēom. dharamasīla pahiṃ jāhiṃ subhāēom..
tumha gura bipra dhēnu sura sēbī. tasi punīta kausalyā dēbī..
sukṛtī tumha samāna jaga māhīṃ. bhayau na hai kōu hōnēu nāhīṃ..
tumha tē adhika punya baḍa kākēṃ. rājana rāma sarisa suta jākēṃ..
bīra binīta dharama brata dhārī. guna sāgara bara bālaka cārī..

8.1.293

चौपाई
suni sarōṣa bhṛgunāyaku āē. bahuta bhāomti tinha āomkhi dēkhāē..
dēkhi rāma balu nija dhanu dīnhā. kari bahu binaya gavanu bana kīnhā..
rājana rāmu atulabala jaisēṃ. tēja nidhāna lakhanu puni taisēṃ..
kaṃpahi bhūpa bilōkata jākēṃ. jimi gaja hari kisōra kē tākēṃ..
dēva dēkhi tava bālaka dōū. aba na āomkhi tara āvata kōū..
dūta bacana racanā priya lāgī. prēma pratāpa bīra rasa pāgī..
sabhā samēta rāu anurāgē. dūtanha dēna nichāvari lāgē..
kahi anīti tē mūdahiṃ kānā. dharamu bicāri sabahiṃ sukha mānā..

8.1.292

चौपाई
pūchana jōgu na tanaya tumhārē. puruṣasiṃgha tihu pura ujiārē..
jinha kē jasa pratāpa kēṃ āgē. sasi malīna rabi sītala lāgē..
tinha kahaom kahia nātha kimi cīnhē. dēkhia rabi ki dīpa kara līnhē..
sīya svayaṃbara bhūpa anēkā. samiṭē subhaṭa ēka tēṃ ēkā..
saṃbhu sarāsanu kāhuom na ṭārā. hārē sakala bīra bariārā..
tīni lōka mahaom jē bhaṭamānī. sabha kai sakati saṃbhu dhanu bhānī..
sakai uṭhāi sarāsura mērū. sōu hiyaom hāri gayau kari phērū..
jēhi kautuka sivasailu uṭhāvā. sōu tēhi sabhāom parābhau pāvā..

8.1.291

चौपाई
suni pātī pulakē dōu bhrātā. adhika sanēhu samāta na gātā..
prīti punīta bharata kai dēkhī. sakala sabhāom sukhu lahēu bisēṣī..
taba nṛpa dūta nikaṭa baiṭhārē. madhura manōhara bacana ucārē..
bhaiyā kahahu kusala dōu bārē. tumha nīkēṃ nija nayana nihārē..
syāmala gaura dharēṃ dhanu bhāthā. baya kisōra kausika muni sāthā..
pahicānahu tumha kahahu subhāū. prēma bibasa puni puni kaha rāū..
jā dina tēṃ muni gaē lavāī. taba tēṃ āju sāomci sudhi pāī..

8.1.290

चौपाई
pahuomcē dūta rāma pura pāvana. haraṣē nagara bilōki suhāvana..
bhūpa dvāra tinha khabari janāī. dasaratha nṛpa suni liē bōlāī..
kari pranāmu tinha pātī dīnhī. mudita mahīpa āpu uṭhi līnhī..
bāri bilōcana bācata pāomtī. pulaka gāta āī bhari chātī..
rāmu lakhanu ura kara bara cīṭhī. rahi gaē kahata na khāṭī mīṭhī..
puni dhari dhīra patrikā bāomcī. haraṣī sabhā bāta suni sāomcī..
khēlata rahē tahāom sudhi pāī. āē bharatu sahita hita bhāī..
pūchata ati sanēhaom sakucāī. tāta kahāom tēṃ pātī āī..

8.1.289

चौपाई
racē rucira bara baṃdanibārē. manahuom manōbhavaom phaṃda saomvārē..
maṃgala kalasa anēka banāē. dhvaja patāka paṭa camara suhāē..
dīpa manōhara manimaya nānā. jāi na barani bicitra bitānā..
jēhiṃ maṃḍapa dulahini baidēhī. sō baranai asi mati kabi kēhī..
dūlahu rāmu rūpa guna sāgara. sō bitānu tihuom lōka ujāgara..
janaka bhavana kai saubhā jaisī. gṛha gṛha prati pura dēkhia taisī..
jēhiṃ tērahuti tēhi samaya nihārī. tēhi laghu lagahiṃ bhuvana dasa cārī..

8.1.288

चौपाई
bēni harita manimaya saba kīnhē. sarala saparaba parahiṃ nahiṃ cīnhē..
kanaka kalita ahibēla banāī. lakhi nahi parai saparana suhāī..
tēhi kē raci paci baṃdha banāē. bica bica mukatā dāma suhāē..
mānika marakata kulisa pirōjā. cīri kōri paci racē sarōjā..
kiē bhṛṃga bahuraṃga bihaṃgā. guṃjahiṃ kūjahiṃ pavana prasaṃgā..
sura pratimā khaṃbhana gaḍhaī kāḍhaī. maṃgala drabya liēom saba ṭhāḍhaī..
cauṃkēṃ bhāomti anēka purāīṃ. siṃdhura manimaya sahaja suhāī..

8.1.287

चौपाई
dūta avadhapura paṭhavahu jāī. ānahiṃ nṛpa dasarathahi bōlāī..
mudita rāu kahi bhalēhiṃ kṛpālā. paṭhaē dūta bōli tēhi kālā..
bahuri mahājana sakala bōlāē. āi sabanhi sādara sira nāē..
hāṭa bāṭa maṃdira surabāsā. nagaru saomvārahu cārihuom pāsā..
haraṣi calē nija nija gṛha āē. puni paricāraka bōli paṭhāē..
racahu bicitra bitāna banāī. sira dhari bacana calē sacu pāī..
paṭhaē bōli gunī tinha nānā. jē bitāna bidhi kusala sujānā..
bidhihi baṃdi tinha kīnha araṃbhā. biracē kanaka kadali kē khaṃbhā..

8.1.286

चौपाई
ati gahagahē bājanē bājē. sabahiṃ manōhara maṃgala sājē..
jūtha jūtha mili sumukha sunayanīṃ. karahiṃ gāna kala kōkilabayanī..
sukhu bidēha kara barani na jāī. janmadaridra manahuom nidhi pāī..
gata trāsa bhai sīya sukhārī. janu bidhu udayaom cakōrakumārī..
janaka kīnha kausikahi pranāmā. prabhu prasāda dhanu bhaṃjēu rāmā..
mōhi kṛtakṛtya kīnha duhuom bhāīṃ. aba jō ucita sō kahia gōsāī..
kaha muni sunu naranātha prabīnā. rahā bibāhu cāpa ādhīnā..

8.1.285

चौपाई
jaya raghubaṃsa banaja bana bhānū. gahana danuja kula dahana kṛsānu..
jaya sura bipra dhēnu hitakārī. jaya mada mōha kōha bhrama hārī..
binaya sīla karunā guna sāgara. jayati bacana racanā ati nāgara..
sēvaka sukhada subhaga saba aṃgā. jaya sarīra chabi kōṭi anaṃgā..
karauṃ kāha mukha ēka prasaṃsā. jaya mahēsa mana mānasa haṃsā..
anucita bahuta kahēuom agyātā. chamahu chamāmaṃdira dōu bhrātā..
kahi jaya jaya jaya raghukulakētū. bhṛgupati gaē banahi tapa hētū..

Pages

Subscribe to RSS - verse