verse

8.1.214

चौपाई
subhaga dvāra saba kulisa kapāṭā. bhūpa bhīra naṭa māgadha bhāṭā..
banī bisāla bāji gaja sālā. haya gaya ratha saṃkula saba kālā..
sūra saciva sēnapa bahutērē. nṛpagṛha sarisa sadana saba kērē..
pura bāhēra sara sārita samīpā. utarē jahaom tahaom bipula mahīpā..
dēkhi anūpa ēka aomvarāī. saba supāsa saba bhāomti suhāī..
kausika kahēu mōra manu mānā. ihāom rahia raghubīra sujānā..
bhalēhiṃ nātha kahi kṛpānikētā. utarē tahaom munibṛṃda samētā..
bisvāmitra mahāmuni āē. samācāra mithilāpati pāē..

8.1.213

चौपाई
banai na baranata nagara nikāī. jahāom jāi mana tahaomiom lōbhāī..
cāru bajāru bicitra aombārī. manimaya bidhi janu svakara saomvārī..
dhanika banika bara dhanada samānā. baiṭha sakala bastu lai nānā..
cauhaṭa suṃdara galīṃ suhāī. saṃtata rahahiṃ sugaṃdha siṃcāī..
maṃgalamaya maṃdira saba kērēṃ. citrita janu ratinātha citērēṃ..
pura nara nāri subhaga suci saṃtā. dharamasīla gyānī gunavaṃtā..
ati anūpa jahaom janaka nivāsū. bithakahiṃ bibudha bilōki bilāsū..

8.1.212

चौपाई
calē rāma lachimana muni saṃgā. gaē jahāom jaga pāvani gaṃgā..
gādhisūnu saba kathā sunāī. jēhi prakāra surasari mahi āī..
taba prabhu riṣinha samēta nahāē. bibidha dāna mahidēvanhi pāē..
haraṣi calē muni bṛṃda sahāyā. bēgi bidēha nagara niarāyā..
pura ramyatā rāma jaba dēkhī. haraṣē anuja samēta bisēṣī..
bāpīṃ kūpa sarita sara nānā. salila sudhāsama mani sōpānā..
guṃjata maṃju matta rasa bhṛṃgā. kūjata kala bahubarana bihaṃgā..
barana barana bikasē bana jātā. tribidha samīra sadā sukhadātā..

8.1.211

छंद
parasata pada pāvana sōka nasāvana pragaṭa bhaī tapapuṃja sahī.
dēkhata raghunāyaka jana sukha dāyaka sanamukha hōi kara jōri rahī..
ati prēma adhīrā pulaka sarīrā mukha nahiṃ āvai bacana kahī.
atisaya baḍabhāgī carananhi lāgī jugala nayana jaladhāra bahī..
dhīraju mana kīnhā prabhu kahuom cīnhā raghupati kṛpāom bhagati pāī.
ati nirmala bānīṃ astuti ṭhānī gyānagamya jaya raghurāī..
mai nāri apāvana prabhu jaga pāvana rāvana ripu jana sukhadāī.

8.1.210

चौपाई
prāta kahā muni sana raghurāī. nirbhaya jagya karahu tumha jāī..
hōma karana lāgē muni jhārī. āpu rahē makha kīṃ rakhavārī..
suni mārīca nisācara krōhī. lai sahāya dhāvā munidrōhī..
binu phara bāna rāma tēhi mārā. sata jōjana gā sāgara pārā..
pāvaka sara subāhu puni mārā. anuja nisācara kaṭaku saomghārā..
māri asura dvija nirmayakārī. astuti karahiṃ dēva muni jhārī..
tahaom puni kachuka divasa raghurāyā. rahē kīnhi bipranha para dāyā..
bhagati hētu bahu kathā purānā. kahē bipra jadyapi prabhu jānā..

8.1.209

चौपाई
aruna nayana ura bāhu bisālā. nīla jalaja tanu syāma tamālā..
kaṭi paṭa pīta kasēṃ bara bhāthā. rucira cāpa sāyaka duhuom hāthā..
syāma gaura suṃdara dōu bhāī. bisbāmitra mahānidhi pāī..
prabhu brahmanyadēva mai jānā. mōhi niti pitā tajēhu bhagavānā..
calē jāta muni dīnhi dikhāī. suni tāḍakā krōdha kari dhāī..
ēkahiṃ bāna prāna hari līnhā. dīna jāni tēhi nija pada dīnhā..
taba riṣi nija nāthahi jiyaom cīnhī. bidyānidhi kahuom bidyā dīnhī..
jātē lāga na chudhā pipāsā. atulita bala tanu tēja prakāsā..

8.1.208

चौपाई
suni rājā ati apriya bānī. hṛdaya kaṃpa mukha duti kumulānī..
cauthēṃpana pāyauom suta cārī. bipra bacana nahiṃ kahēhu bicārī..
māgahu bhūmi dhēnu dhana kōsā. sarbasa dēuom āju saharōsā..
dēha prāna tēṃ priya kachu nāhī. sōu muni dēuom nimiṣa ēka māhī..
saba suta priya mōhi prāna ki nāīṃ. rāma dēta nahiṃ banai gōsāī..
kahaom nisicara ati ghōra kaṭhōrā. kahaom suṃdara suta parama kisōrā..
suni nṛpa girā prēma rasa sānī. hṛdayaom haraṣa mānā muni gyānī..

8.1.207

चौपाई
muni āgamana sunā jaba rājā. milana gayaū lai bipra samājā..
kari daṃḍavata munihi sanamānī. nija āsana baiṭhārēnhi ānī..
carana pakhāri kīnhi ati pūjā. mō sama āju dhanya nahiṃ dūjā..
bibidha bhāomti bhōjana karavāvā. munivara hṛdayaom haraṣa ati pāvā..
puni caranani mēlē suta cārī. rāma dēkhi muni dēha bisārī..
bhaē magana dēkhata mukha sōbhā. janu cakōra pūrana sasi lōbhā..
taba mana haraṣi bacana kaha rāū. muni asa kṛpā na kīnhihu kāū..
kēhi kārana āgamana tumhārā. kahahu sō karata na lāvauom bārā..

8.1.206

चौपाई
yaha saba carita kahā maiṃ gāī. āgili kathā sunahu mana lāī..
bisvāmitra mahāmuni gyānī. basahi bipina subha āśrama jānī..
jahaom japa jagya muni karahī. ati mārīca subāhuhi ḍarahīṃ..
dēkhata jagya nisācara dhāvahi. karahi upadrava muni dukha pāvahiṃ..
gādhitanaya mana ciṃtā byāpī. hari binu marahi na nisicara pāpī..
taba munivara mana kīnha bicārā. prabhu avatarēu harana mahi bhārā..
ēhuom misa dēkhauṃ pada jāī. kari binatī ānau dōu bhāī..
gyāna birāga sakala guna ayanā. sō prabhu mai dēkhaba bhari nayanā..

8.1.205

चौपाई
baṃdhu sakhā saṃga lēhiṃ bōlāī. bana mṛgayā nita khēlahiṃ jāī..
pāvana mṛga mārahiṃ jiyaom jānī. dina prati nṛpahi dēkhāvahiṃ ānī..
jē mṛga rāma bāna kē mārē. tē tanu taji suralōka sidhārē..
anuja sakhā saomga bhōjana karahīṃ. mātu pitā agyā anusarahīṃ..
jēhi bidhi sukhī hōhiṃ pura lōgā. karahiṃ kṛpānidhi sōi saṃjōgā..
bēda purāna sunahiṃ mana lāī. āpu kahahiṃ anujanha samujhāī..
prātakāla uṭhi kai raghunāthā. mātu pitā guru nāvahiṃ māthā..
āyasu māgi karahiṃ pura kājā. dēkhi carita haraṣai mana rājā..

Pages

Subscribe to RSS - verse