verse

8.1.184

चौपाई
bāḍhaē khala bahu cōra juārā. jē laṃpaṭa paradhana paradārā..
mānahiṃ mātu pitā nahiṃ dēvā. sādhunha sana karavāvahiṃ sēvā..
jinha kē yaha ācarana bhavānī. tē jānēhu nisicara saba prānī..
atisaya dēkhi dharma kai glānī. parama sabhīta dharā akulānī..
giri sari siṃdhu bhāra nahiṃ mōhī. jasa mōhi garua ēka paradrōhī..
sakala dharma dēkhai biparītā. kahi na sakai rāvana bhaya bhītā..
dhēnu rūpa dhari hṛdayaom bicārī. gaī tahāom jahaom sura muni jhārī..
nija saṃtāpa sunāēsi rōī. kāhū tēṃ kachu kāja na hōī..

8.1.183

चौपाई
iṃdrajīta sana jō kachu kahēū. sō saba janu pahilēhiṃ kari rahēū..
prathamahiṃ jinha kahuom āyasu dīnhā. tinha kara carita sunahu jō kīnhā..
dēkhata bhīmarūpa saba pāpī. nisicara nikara dēva paritāpī..
karahi upadrava asura nikāyā. nānā rūpa dharahiṃ kari māyā..
jēhi bidhi hōi dharma nirmūlā. sō saba karahiṃ bēda pratikūlā..
jēhiṃ jēhiṃ dēsa dhēnu dvija pāvahiṃ. nagara gāuom pura āgi lagāvahiṃ..
subha ācarana katahuom nahiṃ hōī. dēva bipra gurū māna na kōī..

8.1.182

चौपाई
mēghanāda kahuom puni haomkarāvā. dīnhī sikha balu bayaru baḍhaāvā..
jē sura samara dhīra balavānā. jinha kēṃ laribē kara abhimānā..
tinhahi jīti rana ānēsu bāomdhī. uṭhi suta pitu anusāsana kāomdhī..
ēhi bidhi sabahī agyā dīnhī. āpunu calēu gadā kara līnhī..
calata dasānana ḍōlati avanī. garjata garbha stravahiṃ sura ravanī..
rāvana āvata sunēu sakōhā. dēvanha takē mēru giri khōhā..
digapālanha kē lōka suhāē. sūnē sakala dasānana pāē..
puni puni siṃghanāda kari bhārī. dēi dēvatanha gāri pacārī..

8.1.180

चौपाई
sukha saṃpati suta sēna sahāī. jaya pratāpa bala buddhi baḍaāī..
nita nūtana saba bāḍhata jāī. jimi pratilābha lōbha adhikāī..
atibala kuṃbhakarana asa bhrātā. jēhi kahuom nahiṃ pratibhaṭa jaga jātā..
karai pāna sōvai ṣaṭa māsā. jāgata hōi tihuom pura trāsā..
jauṃ dina prati ahāra kara sōī. bisva bēgi saba caupaṭa hōī..
samara dhīra nahiṃ jāi bakhānā. tēhi sama amita bīra balavānā..
bāridanāda jēṭha suta tāsū. bhaṭa mahuom prathama līka jaga jāsū..

8.1.179

चौपाई
rahē tahāom nisicara bhaṭa bhārē. tē saba suranha samara saṃghārē..
aba tahaom rahahiṃ sakra kē prērē. racchaka kōṭi jacchapati kērē..
dasamukha katahuom khabari asi pāī. sēna sāji gaḍha ghērēsi jāī..
dēkhi bikaṭa bhaṭa baḍai kaṭakāī. jaccha jīva lai gaē parāī..
phiri saba nagara dasānana dēkhā. gayau sōca sukha bhayau bisēṣā..
suṃdara sahaja agama anumānī. kīnhi tahāom rāvana rajadhānī..
jēhi jasa jōga bāomṭi gṛha dīnhē. sukhī sakala rajanīcara kīnhē..
ēka bāra kubēra para dhāvā. puṣpaka jāna jīti lai āvā..

8.1.178

चौपाई
tinhi dēi bara brahma sidhāē. haraṣita tē apanē gṛha āē..
maya tanujā maṃdōdari nāmā. parama suṃdarī nāri lalāmā..
sōi mayaom dīnhi rāvanahi ānī. hōihi jātudhānapati jānī..
haraṣita bhayau nāri bhali pāī. puni dōu baṃdhu biāhēsi jāī..
giri trikūṭa ēka siṃdhu majhārī. bidhi nirmita durgama ati bhārī..
sōi maya dānavaom bahuri saomvārā. kanaka racita manibhavana apārā..
bhōgāvati jasi ahikula bāsā. amarāvati jasi sakranivāsā..
tinha tēṃ adhika ramya ati baṃkā. jaga bikhyāta nāma tēhi laṃkā..

8.1.177

चौपाई
kīnha bibidha tapa tīnihuom bhāī. parama ugra nahiṃ barani sō jāī..
gayau nikaṭa tapa dēkhi bidhātā. māgahu bara prasanna maiṃ tātā..
kari binatī pada gahi dasasīsā. bōlēu bacana sunahu jagadīsā..
hama kāhū kē marahiṃ na mārēṃ. bānara manuja jāti dui bārēṃ..
ēvamastu tumha baḍa tapa kīnhā. maiṃ brahmāom mili tēhi bara dīnhā..
puni prabhu kuṃbhakarana pahiṃ gayaū. tēhi bilōki mana bisamaya bhayaū..
jauṃ ēhiṃ khala nita karaba ahārū. hōihi saba ujāri saṃsārū..

8.1.176

चौपाई
kāla pāi muni sunu sōi rājā. bhayau nisācara sahita samājā..
dasa sira tāhi bīsa bhujadaṃḍā. rāvana nāma bīra baribaṃḍā..
bhūpa anuja arimardana nāmā. bhayau sō kuṃbhakarana baladhāmā..
saciva jō rahā dharamaruci jāsū. bhayau bimātra baṃdhu laghu tāsū..
nāma bibhīṣana jēhi jaga jānā. biṣnubhagata bigyāna nidhānā..
rahē jē suta sēvaka nṛpa kērē. bhaē nisācara ghōra ghanērē..
kāmarūpa khala jinasa anēkā. kuṭila bhayaṃkara bigata bibēkā..
kṛpā rahita hiṃsaka saba pāpī. barani na jāhiṃ bisva paritāpī..

8.1.175

चौपाई
asa kahi saba mahidēva sidhāē. samācāra puralōganha pāē..
sōcahiṃ dūṣana daivahi dēhīṃ. bicarata haṃsa kāga kiya jēhīṃ..
uparōhitahi bhavana pahuomcāī. asura tāpasahi khabari janāī..
tēhiṃ khala jahaom tahaom patra paṭhāē. saji saji sēna bhūpa saba dhāē..
ghērēnhi nagara nisāna bajāī. bibidha bhāomti nita hōī larāī..
jūjhē sakala subhaṭa kari karanī. baṃdhu samēta parēu nṛpa dharanī..
satyakētu kula kōu nahiṃ bāomcā. bipraśrāpa kimi hōi asāomcā..

8.1.174

चौपाई
chatrabaṃdhu taiṃ bipra bōlāī. ghālai liē sahita samudāī..
īsvara rākhā dharama hamārā. jaihasi taiṃ samēta parivārā..
saṃbata madhya nāsa tava hōū. jaladātā na rahihi kula kōū..
nṛpa suni śrāpa bikala ati trāsā. bhai bahōri bara girā akāsā..
biprahu śrāpa bicāri na dīnhā. nahiṃ aparādha bhūpa kachu kīnhā..
cakita bipra saba suni nabhabānī. bhūpa gayau jahaom bhōjana khānī..
tahaom na asana nahiṃ bipra suārā. phirēu rāu mana sōca apārā..
saba prasaṃga mahisuranha sunāī. trasita parēu avanīṃ akulāī..

Pages

Subscribe to RSS - verse