verse

8.1.163

चौपाई
jani ācaruja karahu mana māhīṃ. suta tapa tēṃ durlabha kachu nāhīṃ..
tapabala tēṃ jaga sṛjai bidhātā. tapabala biṣnu bhaē paritrātā..
tapabala saṃbhu karahiṃ saṃghārā. tapa tēṃ agama na kachu saṃsārā..
bhayau nṛpahi suni ati anurāgā. kathā purātana kahai sō lāgā..
karama dharama itihāsa anēkā. karai nirūpana birati bibēkā..
udabhava pālana pralaya kahānī. kahēsi amita ācaraja bakhānī..
suni mahipa tāpasa basa bhayaū. āpana nāma kahata taba layaū..

8.1.162

चौपाई
tātēṃ guputa rahauom jaga māhīṃ. hari taji kimapi prayōjana nāhīṃ..
prabhu jānata saba binahiṃ janāēom. kahahu kavani sidhi lōka rijhāēom..
tumha suci sumati parama priya mōrēṃ. prīti pratīti mōhi para tōrēṃ..
aba jauṃ tāta durāvauom tōhī. dāruna dōṣa ghaṭai ati mōhī..
jimi jimi tāpasu kathai udāsā. timi timi nṛpahi upaja bisvāsā..
dēkhā svabasa karma mana bānī. taba bōlā tāpasa bagadhyānī..
nāma hamāra ēkatanu bhāī. suni nṛpa bōlē puni siru nāī..
kahahu nāma kara aratha bakhānī. mōhi sēvaka ati āpana jānī..

8.1.161

चौपाई
kaha nṛpa jē bigyāna nidhānā. tumha sārikhē galita abhimānā..
sadā rahahi apanapau durāēom. saba bidhi kusala kubēṣa banāēom..
tēhi tēṃ kahahi saṃta śruti ṭērēṃ. parama akiṃcana priya hari kērēṃ..
tumha sama adhana bhikhāri agēhā. hōta biraṃci sivahi saṃdēhā..
jōsi sōsi tava carana namāmī. mō para kṛpā karia aba svāmī..
sahaja prīti bhūpati kai dēkhī. āpu biṣaya bisvāsa bisēṣī..
saba prakāra rājahi apanāī. bōlēu adhika sanēha janāī..
sunu satibhāu kahauom mahipālā. ihāom basata bītē bahu kālā..

8.1.160

चौपाई
bhalēhiṃ nātha āyasu dhari sīsā. bāomdhi turaga taru baiṭha mahīsā..
puni bōlē mṛdu girā suhāī. jāni pitā prabhu karauom ḍhiṭhāī..
mōhi munisa suta sēvaka jānī. nātha nāma nija kahahu bakhānī..
tēhi na jāna nṛpa nṛpahi sō jānā. bhūpa suhrada sō kapaṭa sayānā..
bairī puni chatrī puni rājā. chala bala kīnha cahai nija kājā..
samujhi rājasukha dukhita arātī. avāom anala iva sulagai chātī..
sarala bacana nṛpa kē suni kānā. bayara saombhāri hṛdayaom haraṣānā..

8.1.159

चौपाई
gai śrama sakala sukhī nṛpa bhayaū. nija āśrama tāpasa lai gayaū..
āsana dīnha asta rabi jānī. puni tāpasa bōlēu mṛdu bānī..
kō tumha kasa bana phirahu akēlēṃ. suṃdara jubā jīva parahēlēṃ..
cakrabarti kē lacchana tōrēṃ. dēkhata dayā lāgi ati mōrēṃ..
nāma pratāpabhānu avanīsā. tāsu saciva maiṃ sunahu munīsā..
phirata ahērēṃ parēuom bhulāī. baḍē bhāga dēkhauom pada āī..
hama kahaom durlabha darasa tumhārā. jānata hauṃ kachu bhala hōnihārā..
kaha muni tāta bhayau aomdhiyārā. jōjana sattari nagaru tumhārā..

8.1.158

चौपाई
phirata bipina āśrama ēka dēkhā. tahaom basa nṛpati kapaṭa munibēṣā..
jāsu dēsa nṛpa līnha chaḍaāī. samara sēna taji gayau parāī..
samaya pratāpabhānu kara jānī. āpana ati asamaya anumānī..
gayau na gṛha mana bahuta galānī. milā na rājahi nṛpa abhimānī..
risa ura māri raṃka jimi rājā. bipina basai tāpasa kēṃ sājā..
tāsu samīpa gavana nṛpa kīnhā. yaha pratāparabi tēhi taba cīnhā..
rāu tṛṣita nahi sō pahicānā. dēkhi subēṣa mahāmuni jānā..
utari turaga tēṃ kīnha pranāmā. parama catura na kahēu nija nāmā..

8.1.157

चौपाई
āvata dēkhi adhika rava bājī. calēu barāha maruta gati bhājī..
turata kīnha nṛpa sara saṃdhānā. mahi mili gayau bilōkata bānā..
taki taki tīra mahīsa calāvā. kari chala suara sarīra bacāvā..
pragaṭata durata jāi mṛga bhāgā. risa basa bhūpa calēu saṃga lāgā..
gayau dūri ghana gahana barāhū. jahaom nāhina gaja bāji nibāhū..
ati akēla bana bipula kalēsū. tadapi na mṛga maga tajai narēsū..
kōla bilōki bhūpa baḍa dhīrā. bhāgi paiṭha giriguhāom gabhīrā..

8.1.156

चौपाई
hṛdayaom na kachu phala anusaṃdhānā. bhūpa bibēkī parama sujānā..
karai jē dharama karama mana bānī. bāsudēva arpita nṛpa gyānī..
caḍhai bara bāji bāra ēka rājā. mṛgayā kara saba sāji samājā..
biṃdhyācala gabhīra bana gayaū. mṛga punīta bahu mārata bhayaū..
phirata bipina nṛpa dīkha barāhū. janu bana durēu sasihi grasi rāhū..
baḍa bidhu nahi samāta mukha māhīṃ. manahuom krōdhabasa ugilata nāhīṃ..
kōla karāla dasana chabi gāī. tanu bisāla pīvara adhikāī..

8.1.155

चौपाई
bhūpa pratāpabhānu bala pāī. kāmadhēnu bhai bhūmi suhāī..
saba dukha barajita prajā sukhārī. dharamasīla suṃdara nara nārī..
saciva dharamaruci hari pada prītī. nṛpa hita hētu sikhava nita nītī..
gura sura saṃta pitara mahidēvā. karai sadā nṛpa saba kai sēvā..
bhūpa dharama jē bēda bakhānē. sakala karai sādara sukha mānē..
dina prati dēha bibidha bidhi dānā. sunahu sāstra bara bēda purānā..
nānā bāpīṃ kūpa taḍaāgā. sumana bāṭikā suṃdara bāgā..
biprabhavana surabhavana suhāē. saba tīrathanha bicitra banāē..

8.1.154

चौपाई
nṛpa hitakāraka saciva sayānā. nāma dharamaruci sukra samānā..
saciva sayāna baṃdhu balabīrā. āpu pratāpapuṃja ranadhīrā..
sēna saṃga caturaṃga apārā. amita subhaṭa saba samara jujhārā..
sēna bilōki rāu haraṣānā. aru bājē gahagahē nisānā..
bijaya hētu kaṭakaī banāī. sudina sādhi nṛpa calēu bajāī..
jaomha tahaom parīṃ anēka larāīṃ. jītē sakala bhūpa bariāī..
sapta dīpa bhujabala basa kīnhē. lai lai daṃḍa chāḍai nṛpa dīnhēṃ..
sakala avani maṃḍala tēhi kālā. ēka pratāpabhānu mahipālā..

Pages

Subscribe to RSS - verse