verse

8.1.100

चौपाई
bōli sakala sura sādara līnhē. sabahi jathōcita āsana dīnhē..
bēdī bēda bidhāna saomvārī. subhaga sumaṃgala gāvahiṃ nārī..
siṃghāsanu ati dibya suhāvā. jāi na barani biraṃci banāvā..
baiṭhē siva bipranha siru nāī. hṛdayaom sumiri nija prabhu raghurāī..
bahuri munīsanha umā bōlāī. kari siṃgāru sakhīṃ lai āī..
dēkhata rūpu sakala sura mōhē. baranai chabi asa jaga kabi kō hai..
jagadaṃbikā jāni bhava bhāmā. suranha manahiṃ mana kīnha pranāmā..
suṃdaratā marajāda bhavānī. jāi na kōṭihuom badana bakhānī..

8.1.99

चौपाई
taba mayanā himavaṃtu anaṃdē. puni puni pārabatī pada baṃdē..
nāri puruṣa sisu jubā sayānē. nagara lōga saba ati haraṣānē..
lagē hōna pura maṃgalagānā. sajē sabahi hāṭaka ghaṭa nānā..
bhāomti anēka bhaī jēvarānā. sūpasāstra jasa kachu byavahārā..
sō jēvanāra ki jāi bakhānī. basahiṃ bhavana jēhiṃ mātu bhavānī..
sādara bōlē sakala barātī. biṣnu biraṃci dēva saba jātī..
bibidhi pāomti baiṭhī jēvanārā. lāgē parusana nipuna suārā..
nāribṛṃda sura jēvaomta jānī. lagīṃ dēna gārīṃ mṛdu bānī..

8.1.98

चौपाई
taba nārada sabahi samujhāvā. pūruba kathāprasaṃgu sunāvā..
mayanā satya sunahu mama bānī. jagadaṃbā tava sutā bhavānī..
ajā anādi sakti abināsini. sadā saṃbhu aradhaṃga nivāsini..
jaga saṃbhava pālana laya kārini. nija icchā līlā bapu dhārini..
janamīṃ prathama daccha gṛha jāī. nāmu satī suṃdara tanu pāī..
tahaomhuom satī saṃkarahi bibāhīṃ. kathā prasiddha sakala jaga māhīṃ..
ēka bāra āvata siva saṃgā. dēkhēu raghukula kamala pataṃgā..
bhayau mōhu siva kahā na kīnhā. bhrama basa bēṣu sīya kara līnhā..

8.1.97

चौपाई
nārada kara maiṃ kāha bigārā. bhavanu mōra jinha basata ujārā..
asa upadēsu umahi jinha dīnhā. baurē barahi lagi tapu kīnhā..
sācēhuom unha kē mōha na māyā. udāsīna dhanu dhāmu na jāyā..
para ghara ghālaka lāja na bhīrā. bājhaom ki jāna prasava kaiṃ pīrā..
jananihi bikala bilōki bhavānī. bōlī juta bibēka mṛdu bānī..
asa bicāri sōcahi mati mātā. sō na ṭarai jō racai bidhātā..
karama likhā jau bāura nāhū. tau kata dōsu lagāia kāhū..
tumha sana miṭahiṃ ki bidhi kē aṃkā. mātu byartha jani lēhu kalaṃkā..

8.1.95

चौपाई
nagara nikaṭa barāta suni āī. pura kharabharu sōbhā adhikāī..
kari banāva saji bāhana nānā. calē lēna sādara agavānā..
hiyaom haraṣē sura sēna nihārī. harihi dēkhi ati bhaē sukhārī..
siva samāja jaba dēkhana lāgē. biḍari calē bāhana saba bhāgē..
dhari dhīraju tahaom rahē sayānē. bālaka saba lai jīva parānē..
gaēom bhavana pūchahiṃ pitu mātā. kahahiṃ bacana bhaya kaṃpita gātā..
kahia kāha kahi jāi na bātā. jama kara dhāra kidhauṃ bariātā..
baru baurāha basahaom asavārā. byāla kapāla bibhūṣana chārā..

8.1.94

चौपाई
jasa dūlahu tasi banī barātā. kautuka bibidha hōhiṃ maga jātā..
ihāom himācala racēu bitānā. ati bicitra nahiṃ jāi bakhānā..
saila sakala jahaom lagi jaga māhīṃ. laghu bisāla nahiṃ barani sirāhīṃ..
bana sāgara saba nadīṃ talāvā. himagiri saba kahuom nēvata paṭhāvā..
kāmarūpa suṃdara tana dhārī. sahita samāja sahita bara nārī..
gaē sakala tuhinācala gēhā. gāvahiṃ maṃgala sahita sanēhā..
prathamahiṃ giri bahu gṛha saomvarāē. jathājōgu tahaom tahaom saba chāē..

8.1.93

चौपाई
bara anuhāri barāta na bhāī. haomsī karaihahu para pura jāī..
biṣnu bacana suni sura musakānē. nija nija sēna sahita bilagānē..
manahīṃ mana mahēsu musukāhīṃ. hari kē biṃgya bacana nahiṃ jāhīṃ..
ati priya bacana sunata priya kērē. bhṛṃgihi prēri sakala gana ṭērē..
siva anusāsana suni saba āē. prabhu pada jalaja sīsa tinha nāē..
nānā bāhana nānā bēṣā. bihasē siva samāja nija dēkhā..
kōu mukhahīna bipula mukha kāhū. binu pada kara kōu bahu pada bāhū..

8.1.92

चौपाई
sivahi saṃbhu gana karahiṃ siṃgārā. jaṭā mukuṭa ahi mauru saomvārā..
kuṃḍala kaṃkana pahirē byālā. tana bibhūti paṭa kēhari chālā..
sasi lalāṭa suṃdara sira gaṃgā. nayana tīni upabīta bhujaṃgā..
garala kaṃṭha ura nara sira mālā. asiva bēṣa sivadhāma kṛpālā..
kara trisūla aru ḍamaru birājā. calē basahaom caḍhai bājahiṃ bājā..
dēkhi sivahi suratriya musukāhīṃ. bara lāyaka dulahini jaga nāhīṃ..
biṣnu biraṃci ādi surabrātā. caḍhai caḍhai bāhana calē barātā..

8.1.91

चौपाई
sabu prasaṃgu giripatihi sunāvā. madana dahana suni ati dukhu pāvā..
bahuri kahēu rati kara baradānā. suni himavaṃta bahuta sukhu mānā..
hṛdayaom bicāri saṃbhu prabhutāī. sādara munibara liē bōlāī..
sudinu sunakhatu sugharī sōcāī. bēgi bēdabidhi lagana dharāī..
patrī saptariṣinha sōi dīnhī. gahi pada binaya himācala kīnhī..
jāi bidhihi dīnhi sō pātī. bācata prīti na hṛdayaom samātī..
lagana bāci aja sabahi sunāī. haraṣē muni saba sura samudāī..

8.1.90

चौपाई
suni bōlīṃ musakāi bhavānī. ucita kahēhu munibara bigyānī..
tumharēṃ jāna kāmu aba jārā. aba lagi saṃbhu rahē sabikārā..
hamarēṃ jāna sadā siva jōgī. aja anavadya akāma abhōgī..
jauṃ maiṃ siva sēyē asa jānī. prīti samēta karma mana bānī..
tau hamāra pana sunahu munīsā. karihahiṃ satya kṛpānidhi īsā..
tumha jō kahā hara jārēu mārā. sōi ati baḍa abibēku tumhārā..
tāta anala kara sahaja subhāū. hima tēhi nikaṭa jāi nahiṃ kāū..
gaēom samīpa sō avasi nasāī. asi manmatha mahēsa kī nāī..

Pages

Subscribe to RSS - verse