8.3

श्लोक
mūlaṃ dharmatarōrvivēkajaladhēḥ pūrṇēndumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham.
mōhāmbhōdharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vandē brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam..1..
sāndrānandapayōdasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalōcanaṃ dhṛtajaṭājūṭēna saṃśōbhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhajē..2..

दोहा/सोरठा
umā rāma guna gūḍha paṃḍita muni pāvahiṃ birati.
pāvahiṃ mōha bimūḍha jē hari bimukha na dharma rati..

Kaanda: 

Type: 

Language: