8.5.14

चौपाई
harijana jāni prīti ati gāḍhaī. sajala nayana pulakāvali bāḍhaī..
būḍata biraha jaladhi hanumānā. bhayau tāta mōṃ kahuom jalajānā..
aba kahu kusala jāuom balihārī. anuja sahita sukha bhavana kharārī..
kōmalacita kṛpāla raghurāī. kapi kēhi hētu dharī niṭhurāī..
sahaja bāni sēvaka sukha dāyaka. kabahuomka surati karata raghunāyaka..
kabahuom nayana mama sītala tātā. hōihahi nirakhi syāma mṛdu gātā..
bacanu na āva nayana bharē bārī. ahaha nātha hauṃ nipaṭa bisārī..
dēkhi parama birahākula sītā. bōlā kapi mṛdu bacana binītā..
mātu kusala prabhu anuja samētā. tava dukha dukhī sukṛpā nikētā..
jani jananī mānahu jiyaom ūnā. tumha tē prēmu rāma kēṃ dūnā..

दोहा/सोरठा
raghupati kara saṃdēsu aba sunu jananī dhari dhīra.
asa kahi kapi gada gada bhayau bharē bilōcana nīra..14..

Kaanda: 

Type: 

Language: 

Verse Number: