8.7

श्लोक
kēkīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ
śōbhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam.
pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sēvyamānaṃ
naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam..1..
kōsalēndrapadakañjamañjulau kōmalāvajamahēśavanditau.
jānakīkarasarōjalālitau cintakasya manabhṛṅgasaḍginau..2..
kundaindudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam.
kāruṇīkakalakañjalōcanaṃ naumi śaṃkaramanaṃgamōcanam..3..

दोहा/सोरठा
rahā ēka dina avadhi kara ati ārata pura lōga.
jahaom tahaom sōcahiṃ nāri nara kṛsa tana rāma biyōga..
saguna hōhiṃ suṃdara sakala mana prasanna saba kēra.
prabhu āgavana janāva janu nagara ramya cahuom phēra..
kausalyādi mātu saba mana anaṃda asa hōi.
āyau prabhu śrī anuja juta kahana cahata aba kōi..
bharata nayana bhuja dacchina pharakata bārahiṃ bāra.
jāni saguna mana haraṣa ati lāgē karana bicāra..

Kaanda: 

Type: 

Language: