8.7.108

छंद
namāmīśamīśāna nirvāṇarūpaṃ. viṃbhuṃ byāpakaṃ brahma vēdasvarūpaṃ.
nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha. cidākāśamākāśavāsaṃ bhajē.haṃ..
nirākāramōṃkāramūlaṃ turīyaṃ. girā gyāna gōtītamīśaṃ girīśaṃ..
karālaṃ mahākāla kālaṃ kṛpālaṃ. guṇāgāra saṃsārapāraṃ natō.haṃ..
tuṣārādri saṃkāśa gauraṃ gabhīraṃ. manōbhūta kōṭi prabhā śrī śarīraṃ..
sphuranmauli kallōlinī cāru gaṃgā. lasadbhālabālēndu kaṃṭhē bhujaṃgā..
calatkuṃḍalaṃ bhrū sunētraṃ viśālaṃ. prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ..
mṛgādhīśacarmāmbaraṃ muṇḍamālaṃ. priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi..
pracaṃḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ. akhaṃḍaṃ ajaṃ bhānukōṭiprakāśaṃ..
trayaḥśūla nirmūlanaṃ śūlapāṇiṃ. bhajē.haṃ bhavānīpatiṃ bhāvagamyaṃ..
kalātīta kalyāṇa kalpāntakārī. sadā sajjanāndadātā purārī..
cidānaṃdasaṃdōha mōhāpahārī. prasīda prasīda prabhō manmathārī..
na yāvad umānātha pādāravindaṃ. bhajaṃtīha lōkē parē vā narāṇāṃ..
na tāvatsukhaṃ śānti santāpanāśaṃ. prasīda prabhō sarvabhūtādhivāsaṃ..
na jānāmi yōgaṃ japaṃ naiva pūjāṃ. natō.haṃ sadā sarvadā śaṃbhu tubhyaṃ..
jarā janma duḥkhaugha tātapyamānaṃ. prabhō pāhi āpannamāmīśa śaṃbhō..

श्लोक
rudrāṣṭakamidaṃ prōktaṃ viprēṇa haratōṣayē.
yē paṭhanti narā bhaktyā tēṣāṃ śambhuḥ prasīdati..

दोहा/सोरठा
suni binatī sarbagya siva dēkhi bripra anurāgu.
puni maṃdira nabhabānī bhai dvijabara bara māgu..108ka..
jauṃ prasanna prabhu mō para nātha dīna para nēhu.
nija pada bhagati dēi prabhu puni dūsara bara dēhu..108kha..
tava māyā basa jīva jaḍa saṃtata phirai bhulāna.
tēhi para krōdha na karia prabhu kṛpā siṃdhu bhagavāna..108ga..
saṃkara dīnadayāla aba ēhi para hōhu kṛpāla.
sāpa anugraha hōi jēhiṃ nātha thōrēhīṃ kāla..108gha..

Kaanda: 

Type: 

Language: 

Verse Number: