ayodhyakaanda

8.2.91

चौपाई
bibidha basana upadhāna turāī. chīra phēna mṛdu bisada suhāī..
tahaom siya rāmu sayana nisi karahīṃ. nija chabi rati manōja madu harahīṃ..
tē siya rāmu sātharīṃ sōē. śramita basana binu jāhiṃ na jōē..
mātu pitā parijana purabāsī. sakhā susīla dāsa aru dāsī..
jōgavahiṃ jinhahi prāna kī nāī. mahi sōvata tēi rāma gōsāīṃ..
pitā janaka jaga bidita prabhāū. sasura surēsa sakhā raghurāū..
rāmacaṃdu pati sō baidēhī. sōvata mahi bidhi bāma na kēhī..
siya raghubīra ki kānana jōgū. karama pradhāna satya kaha lōgū..

8.2.90

चौपाई
uṭhē lakhanu prabhu sōvata jānī. kahi sacivahi sōvana mṛdu bānī..
kachuka dūra saji bāna sarāsana. jāgana lagē baiṭhi bīrāsana..
guomha bōlāi pāharū pratītī. ṭhāvaom ṭhāomva rākhē ati prītī..
āpu lakhana pahiṃ baiṭhēu jāī. kaṭi bhāthī sara cāpa caḍhaāī..
sōvata prabhuhi nihāri niṣādū. bhayau prēma basa hdayaom biṣādū..
tanu pulakita jalu lōcana bahaī. bacana saprēma lakhana sana kahaī..
bhūpati bhavana subhāyaom suhāvā. surapati sadanu na paṭatara pāvā..

8.2.89

चौपाई
rāma lakhana siya rūpa nihārī. kahahiṃ saprēma grāma nara nārī..
tē pitu mātu kahahu sakhi kaisē. jinha paṭhaē bana bālaka aisē..
ēka kahahiṃ bhala bhūpati kīnhā. lōyana lāhu hamahi bidhi dīnhā..
taba niṣādapati ura anumānā. taru siṃsupā manōhara jānā..
lai raghunāthahi ṭhāuom dēkhāvā. kahēu rāma saba bhāomti suhāvā..
purajana kari jōhāru ghara āē. raghubara saṃdhyā karana sidhāē..
guhaom saomvāri sāomtharī ḍasāī. kusa kisalayamaya mṛdula suhāī..

8.2.88

चौपाई
yaha sudhi guhaom niṣāda jaba pāī. mudita liē priya baṃdhu bōlāī..
liē phala mūla bhēṃṭa bhari bhārā. milana calēu hiṃyaom haraṣu apārā..
kari daṃḍavata bhēṃṭa dhari āgēṃ. prabhuhi bilōkata ati anurāgēṃ..
sahaja sanēha bibasa raghurāī. pūomchī kusala nikaṭa baiṭhāī..
nātha kusala pada paṃkaja dēkhēṃ. bhayauom bhāgabhājana jana lēkhēṃ..
dēva dharani dhanu dhāmu tumhārā. maiṃ janu nīcu sahita parivārā..
kṛpā karia pura dhāria pāū. thāpiya janu sabu lōgu sihāū..

8.2.87

चौपाई
sītā saciva sahita dōu bhāī. sṛṃgabērapura pahuomcē jāī..
utarē rāma dēvasari dēkhī. kīnha daṃḍavata haraṣu bisēṣī..
lakhana sacivaom siyaom kiē pranāmā. sabahi sahita sukhu pāyau rāmā..
gaṃga sakala muda maṃgala mūlā. saba sukha karani harani saba sūlā..
kahi kahi kōṭika kathā prasaṃgā. rāmu bilōkahiṃ gaṃga taraṃgā..
sacivahi anujahi priyahi sunāī. bibudha nadī mahimā adhikāī..
majjanu kīnha paṃtha śrama gayaū. suci jalu piata mudita mana bhayaū..

8.2.86

चौपाई
jāgē sakala lōga bhaēom bhōrū. gē raghunātha bhayau ati sōrū..
ratha kara khōja katahahuom nahiṃ pāvahiṃ. rāma rāma kahi cahu disi dhāvahiṃ..
manahuom bārinidhi būḍa jahājū. bhayau bikala baḍa banika samājū..
ēkahi ēka dēṃhiṃ upadēsū. tajē rāma hama jāni kalēsū..
niṃdahiṃ āpu sarāhahiṃ mīnā. dhiga jīvanu raghubīra bihīnā..
jauṃ pai priya biyōgu bidhi kīnhā. tau kasa maranu na māgēṃ dīnhā..
ēhi bidhi karata pralāpa kalāpā. āē avadha bharē paritāpā..

8.2.85

चौपाई
raghupati prajā prēmabasa dēkhī. sadaya hṛdayaom dukhu bhayau bisēṣī..
karunāmaya raghunātha gōsāomī. bēgi pāiahiṃ pīra parāī..
kahi saprēma mṛdu bacana suhāē. bahubidhi rāma lōga samujhāē..
kiē dharama upadēsa ghanērē. lōga prēma basa phirahiṃ na phērē..
sīlu sanēhu chāḍai nahiṃ jāī. asamaṃjasa basa bhē raghurāī..
lōga sōga śrama basa gaē sōī. kachuka dēvamāyāom mati mōī..
jabahiṃ jāma juga jāmini bītī. rāma saciva sana kahēu saprītī..
khōja māri rathu hāomkahu tātā. āna upāyaom banihi nahiṃ bātā..

8.2.84

चौपाई
rāma biyōga bikala saba ṭhāḍhaē. jahaom tahaom manahuom citra likhi kāḍhaē..
nagaru saphala banu gahabara bhārī. khaga mṛga bipula sakala nara nārī..
bidhi kaikēī kirātini kīnhī. jēṃhi dava dusaha dasahuom disi dīnhī..
sahi na sakē raghubara birahāgī. calē lōga saba byākula bhāgī..
sabahiṃ bicāra kīnha mana māhīṃ. rāma lakhana siya binu sukhu nāhīṃ..
jahāom rāmu tahaom sabui samājū. binu raghubīra avadha nahiṃ kājū..
calē sātha asa maṃtru dṛḍhaāī. sura durlabha sukha sadana bihāī..

8.2.83

चौपाई
taba sumaṃtra nṛpa bacana sunāē. kari binatī ratha rāmu caḍhaāē..
caḍhai ratha sīya sahita dōu bhāī. calē hṛdayaom avadhahi siru nāī..
calata rāmu lakhi avadha anāthā. bikala lōga saba lāgē sāthā..
kṛpāsiṃdhu bahubidhi samujhāvahiṃ. phirahiṃ prēma basa puni phiri āvahiṃ..
lāgati avadha bhayāvani bhārī. mānahuom kālarāti aomdhiārī..
ghōra jaṃtu sama pura nara nārī. ḍarapahiṃ ēkahi ēka nihārī..
ghara masāna parijana janu bhūtā. suta hita mīta manahuom jamadūtā..

8.2.82

चौपाई
jau nahiṃ phirahiṃ dhīra dōu bhāī. satyasaṃdha dṛḍhabrata raghurāī..
tau tumha binaya karēhu kara jōrī. phēria prabhu mithilēsakisōrī..
jaba siya kānana dēkhi ḍērāī. kahēhu mōri sikha avasaru pāī..
sāsu sasura asa kahēu saomdēsū. putri phiria bana bahuta kalēsū..
pitṛgṛha kabahuom kabahuom sasurārī. rahēhu jahāom ruci hōi tumhārī..
ēhi bidhi karēhu upāya kadaṃbā. phirai ta hōi prāna avalaṃbā..
nāhiṃ ta mōra maranu parināmā. kachu na basāi bhaēom bidhi bāmā..

Pages

Subscribe to RSS - ayodhyakaanda