ayodhyakaanda

8.2.81

चौपाई
ēhi bidhi rāma sabahi samujhāvā. gura pada paduma haraṣi siru nāvā.
ganapatī gauri girīsu manāī. calē asīsa pāi raghurāī..
rāma calata ati bhayau biṣādū. suni na jāi pura ārata nādū..
kusaguna laṃka avadha ati sōkū. haharaṣa biṣāda bibasa suralōkū..
gai muruchā taba bhūpati jāgē. bōli sumaṃtru kahana asa lāgē..
rāmu calē bana prāna na jāhīṃ. kēhi sukha lāgi rahata tana māhīṃ.
ēhi tēṃ kavana byathā balavānā. jō dukhu pāi tajahiṃ tanu prānā..
puni dhari dhīra kahai naranāhū. lai rathu saṃga sakhā tumha jāhū..

8.2.80

चौपाई
nikasi basiṣṭha dvāra bhaē ṭhāḍhaē. dēkhē lōga biraha dava dāḍhaē..
kahi priya bacana sakala samujhāē. bipra bṛṃda raghubīra bōlāē..
gura sana kahi baraṣāsana dīnhē. ādara dāna binaya basa kīnhē..
jācaka dāna māna saṃtōṣē. mīta punīta prēma paritōṣē..
dāsīṃ dāsa bōlāi bahōrī. gurahi sauṃpi bōlē kara jōrī..
saba kai sāra saombhāra gōsāīṃ. karabi janaka jananī kī nāī..
bārahiṃ bāra jōri juga pānī. kahata rāmu saba sana mṛdu bānī..
sōi saba bhāomti mōra hitakārī. jēhi tēṃ rahai bhuāla sukhārī..

8.2.79

चौपाई
sīya sakuca basa utaru na dēī. sō suni tamaki uṭhī kaikēī..
muni paṭa bhūṣana bhājana ānī. āgēṃ dhari bōlī mṛdu bānī..
nṛpahi prāna priya tumha raghubīrā. sīla sanēha na chāḍaihi bhīrā..
sukṛta sujasu paralōku nasāū. tumhahi jāna bana kahihi na kāū..
asa bicāri sōi karahu jō bhāvā. rāma janani sikha suni sukhu pāvā..
bhūpahi bacana bānasama lāgē. karahiṃ na prāna payāna abhāgē..
lōga bikala muruchita naranāhū. kāha karia kachu sūjha na kāhū..
rāmu turata muni bēṣu banāī. calē janaka jananihi siru nāī..

8.2.78

चौपाई
rāyaom rāma rākhana hita lāgī. bahuta upāya kiē chalu tyāgī..
lakhī rāma rukha rahata na jānē. dharama dhuraṃdhara dhīra sayānē..
taba nṛpa sīya lāi ura līnhī. ati hita bahuta bhāomti sikha dīnhī..
kahi bana kē dukha dusaha sunāē. sāsu sasura pitu sukha samujhāē..
siya manu rāma carana anurāgā. gharu na sugamu banu biṣamu na lāgā..
aurau sabahiṃ sīya samujhāī. kahi kahi bipina bipati adhikāī..
saciva nāri gura nāri sayānī. sahita sanēha kahahiṃ mṛdu bānī..

8.2.77

चौपाई
sakai na bōli bikala naranāhū. sōka janita ura dāruna dāhū..
nāi sīsu pada ati anurāgā. uṭhi raghubīra bidā taba māgā..
pitu asīsa āyasu mōhi dījai. haraṣa samaya bisamau kata kījai..
tāta kiēom priya prēma pramādū. jasu jaga jāi hōi apabādū..
suni sanēha basa uṭhi naranāhāom. baiṭhārē raghupati gahi bāhāom..
sunahu tāta tumha kahuom muni kahahīṃ. rāmu carācara nāyaka ahahīṃ..
subha aru asubha karama anuhārī. īsa dēi phalu hdayaom bicārī..
karai jō karama pāva phala sōī. nigama nīti asi kaha sabu kōī..

8.2.76

चौपाई
gaē lakhanu jahaom jānakināthū. bhē mana mudita pāi priya sāthū..
baṃdi rāma siya carana suhāē. calē saṃga nṛpamaṃdira āē..
kahahiṃ parasapara pura nara nārī. bhali banāi bidhi bāta bigārī..
tana kṛsa dukhu badana malīnē. bikala manahuom mākhī madhu chīnē..
kara mījahiṃ siru dhuni pachitāhīṃ. janu bina paṃkha bihaga akulāhīṃ..
bhai baḍai bhīra bhūpa darabārā. barani na jāi biṣādu apārā..
sacivaom uṭhāi rāu baiṭhārē. kahi priya bacana rāmu pagu dhārē..

8.2.75

चौपाई
putravatī jubatī jaga sōī. raghupati bhagatu jāsu sutu hōī..
nataru bāomjha bhali bādi biānī. rāma bimukha suta tēṃ hita jānī..
tumharēhiṃ bhāga rāmu bana jāhīṃ. dūsara hētu tāta kachu nāhīṃ..
sakala sukṛta kara baḍa phalu ēhū. rāma sīya pada sahaja sanēhū..
rāga rōṣu iriṣā madu mōhū. jani sapanēhuom inha kē basa hōhū..
sakala prakāra bikāra bihāī. mana krama bacana karēhu sēvakāī..
tumha kahuom bana saba bhāomti supāsū. saomga pitu mātu rāmu siya jāsū..

8.2.74

चौपाई
dhīraju dharēu kuavasara jānī. sahaja suhda bōlī mṛdu bānī..
tāta tumhāri mātu baidēhī. pitā rāmu saba bhāomti sanēhī..
avadha tahāom jahaom rāma nivāsū. tahaomiom divasu jahaom bhānu prakāsū..
jau pai sīya rāmu bana jāhīṃ. avadha tumhāra kāju kachu nāhiṃ..
gura pitu mātu baṃdhu sura sāī. sēiahiṃ sakala prāna kī nāīṃ..
rāmu prānapriya jīvana jī kē. svāratha rahita sakhā sabahī kai..
pūjanīya priya parama jahāom tēṃ. saba māniahiṃ rāma kē nātēṃ..
asa jiyaom jāni saṃga bana jāhū. lēhu tāta jaga jīvana lāhū..

8.2.73

चौपाई
māgahu bidā mātu sana jāī. āvahu bēgi calahu bana bhāī..
mudita bhaē suni raghubara bānī. bhayau lābha baḍa gai baḍai hānī..
haraṣita hdayaom mātu pahiṃ āē. manahuom aṃdha phiri lōcana pāē.
jāi janani paga nāyau māthā. manu raghunaṃdana jānaki sāthā..
pūomchē mātu malina mana dēkhī. lakhana kahī saba kathā bisēṣī..
gaī sahami suni bacana kaṭhōrā. mṛgī dēkhi dava janu cahu ōrā..
lakhana lakhēu bhā anaratha ājū. ēhiṃ sanēha basa karaba akājū..
māgata bidā sabhaya sakucāhīṃ. jāi saṃga bidhi kahihi ki nāhī..

8.2.72

चौपाई
dīnhi mōhi sikha nīki gōsāīṃ. lāgi agama apanī kadarāīṃ..
narabara dhīra dharama dhura dhārī. nigama nīti kahuom tē adhikārī..
maiṃ sisu prabhu sanēhaom pratipālā. maṃdaru mēru ki lēhiṃ marālā..
gura pitu mātu na jānauom kāhū. kahauom subhāu nātha patiāhū..
jahaom lagi jagata sanēha sagāī. prīti pratīti nigama niju gāī..
mōrēṃ sabai ēka tumha svāmī. dīnabaṃdhu ura aṃtarajāmī..
dharama nīti upadēsia tāhī. kīrati bhūti sugati priya jāhī..
mana krama bacana carana rata hōī. kṛpāsiṃdhu pariharia ki sōī..

Pages

Subscribe to RSS - ayodhyakaanda