baalkaanda

8.1.51

चौपाई
biṣnu jō sura hita naratanu dhārī. sōu sarbagya jathā tripurārī..
khōjai sō ki agya iva nārī. gyānadhāma śrīpati asurārī..
saṃbhugirā puni mṛṣā na hōī. siva sarbagya jāna sabu kōī..
asa saṃsaya mana bhayau apārā. hōī na hṛdayaom prabōdha pracārā..
jadyapi pragaṭa na kahēu bhavānī. hara aṃtarajāmī saba jānī..
sunahi satī tava nāri subhāū. saṃsaya asa na dharia ura kāū..
jāsu kathā kubhaṃja riṣi gāī. bhagati jāsu maiṃ munihi sunāī..
sōu mama iṣṭadēva raghubīrā. sēvata jāhi sadā muni dhīrā..

8.1.50

चौपाई
saṃbhu samaya tēhi rāmahi dēkhā. upajā hiyaom ati harapu bisēṣā..
bhari lōcana chabisiṃdhu nihārī. kusamaya jānina kīnhi cinhārī..
jaya saccidānaṃda jaga pāvana. asa kahi calēu manōja nasāvana..
calē jāta siva satī samētā. puni puni pulakata kṛpānikētā..
satīṃ sō dasā saṃbhu kai dēkhī. ura upajā saṃdēhu bisēṣī..
saṃkaru jagatabaṃdya jagadīsā. sura nara muni saba nāvata sīsā..
tinha nṛpasutahi naha paranāmā. kahi saccidānaṃda paradhamā..
bhaē magana chabi tāsu bilōkī. ajahuom prīti ura rahati na rōkī..

8.1.49

चौपाई
rāvana marana manuja kara jācā. prabhu bidhi bacanu kīnha caha sācā..
jauṃ nahiṃ jāuom rahai pachitāvā. karata bicāru na banata banāvā..
ēhi bidhi bhaē sōcabasa īsā. tēhi samaya jāi dasasīsā..
līnha nīca mārīcahi saṃgā. bhayau turata sōi kapaṭa kuraṃgā..
kari chalu mūḍha harī baidēhī. prabhu prabhāu tasa bidita na tēhī..
mṛga badhi bandhu sahita hari āē. āśramu dēkhi nayana jala chāē..
biraha bikala nara iva raghurāī. khōjata bipina phirata dōu bhāī..

8.1.48

चौपाई
ēka bāra trētā juga māhīṃ. saṃbhu gaē kuṃbhaja riṣi pāhīṃ..
saṃga satī jagajanani bhavānī. pūjē riṣi akhilēsvara jānī..
rāmakathā munībarja bakhānī. sunī mahēsa parama sukhu mānī..
riṣi pūchī haribhagati suhāī. kahī saṃbhu adhikārī pāī..
kahata sunata raghupati guna gāthā. kachu dina tahāom rahē girināthā..
muni sana bidā māgi tripurārī. calē bhavana saomga dacchakumārī..
tēhi avasara bhaṃjana mahibhārā. hari raghubaṃsa līnha avatārā..
pitā bacana taji rāju udāsī. daṃḍaka bana bicarata abināsī..

8.1.47

चौपाई
jaisē miṭai mōra bhrama bhārī. kahahu sō kathā nātha bistārī..
jāgabalika bōlē musukāī. tumhahi bidita raghupati prabhutāī..
rāmamagata tumha mana krama bānī. caturāī tumhārī maiṃ jānī..
cāhahu sunai rāma guna gūḍhaā. kīnhihu prasna manahuom ati mūḍhaā..
tāta sunahu sādara manu lāī. kahauom rāma kai kathā suhāī..
mahāmōhu mahiṣēsu bisālā. rāmakathā kālikā karālā..
rāmakathā sasi kirana samānā. saṃta cakōra karahiṃ jēhi pānā..
aisēi saṃsaya kīnha bhavānī. mahādēva taba kahā bakhānī..

8.1.46

चौपाई
asa bicāri pragaṭauom nija mōhū. harahu nātha kari jana para chōhū..
rāsa nāma kara amita prabhāvā. saṃta purāna upaniṣada gāvā..
saṃtata japata saṃbhu abināsī. siva bhagavāna gyāna guna rāsī..
ākara cāri jīva jaga ahahīṃ. kāsīṃ marata parama pada lahahīṃ..
sōpi rāma mahimā munirāyā. siva upadēsu karata kari dāyā..
rāmu kavana prabhu pūchauom tōhī. kahia bujhāi kṛpānidhi mōhī..
ēka rāma avadhēsa kumārā. tinha kara carita bidita saṃsārā..
nāri birahaom dukhu lahēu apārā. bhayahu rōṣu rana rāvanu mārā..

8.1.44

चौपाई
bharadvāja muni basahiṃ prayāgā. tinhahi rāma pada ati anurāgā..
tāpasa sama dama dayā nidhānā. paramāratha patha parama sujānā..
māgha makaragata rabi jaba hōī. tīrathapatihiṃ āva saba kōī..
dēva danuja kiṃnara nara śrēnī. sādara majjahiṃ sakala tribēnīṃ..
pūjahi mādhava pada jalajātā. parasi akhaya baṭu haraṣahiṃ gātā..
bharadvāja āśrama ati pāvana. parama ramya munibara mana bhāvana..
tahāom hōi muni riṣaya samājā. jāhiṃ jē majjana tīratharājā..

8.1.42

चौपाई
kīrati sarita chahūom ritu rūrī. samaya suhāvani pāvani bhūrī..
hima himasailasutā siva byāhū. sisira sukhada prabhu janama uchāhū..
baranaba rāma bibāha samājū. sō muda maṃgalamaya riturājū..
grīṣama dusaha rāma banagavanū. paṃthakathā khara ātapa pavanū..
baraṣā ghōra nisācara rārī. surakula sāli sumaṃgalakārī..
rāma rāja sukha binaya baḍaāī. bisada sukhada sōi sarada suhāī..
satī sirōmani siya gunagāthā. sōi guna amala anūpama pāthā..
bharata subhāu susītalatāī. sadā ēkarasa barani na jāī..

8.1.41

चौपाई
sīya svayaṃbara kathā suhāī. sarita suhāvani sō chabi chāī..
nadī nāva paṭu prasna anēkā. kēvaṭa kusala utara sabibēkā..
suni anukathana paraspara hōī. pathika samāja sōha sari sōī..
ghōra dhāra bhṛgunātha risānī. ghāṭa subaddha rāma bara bānī..
sānuja rāma bibāha uchāhū. sō subha umaga sukhada saba kāhū..
kahata sunata haraṣahiṃ pulakāhīṃ. tē sukṛtī mana mudita nahāhīṃ..
rāma tilaka hita maṃgala sājā. paraba jōga janu jurē samājā..
kāī kumati kēkaī kērī. parī jāsu phala bipati ghanērī..

8.1.40

चौपाई
rāmabhagati surasaritahi jāī. milī sukīrati saraju suhāī..
sānuja rāma samara jasu pāvana. milēu mahānadu sōna suhāvana..
juga bica bhagati dēvadhuni dhārā. sōhati sahita subirati bicārā..
tribidha tāpa trāsaka timuhānī. rāma sarupa siṃdhu samuhānī..
mānasa mūla milī surasarihī. sunata sujana mana pāvana karihī..
bica bica kathā bicitra bibhāgā. janu sari tīra tīra bana bāgā..
umā mahēsa bibāha barātī. tē jalacara aganita bahubhāomtī..
raghubara janama anaṃda badhāī. bhavaomra taraṃga manōharatāī..

Pages

Subscribe to RSS - baalkaanda