baalkaanda

8.1.61

चौपाई
kiṃnara nāga siddha gaṃdharbā. badhunha samēta calē sura sarbā..
biṣnu biraṃci mahēsu bihāī. calē sakala sura jāna banāī..
satīṃ bilōkē byōma bimānā. jāta calē suṃdara bidhi nānā..
sura suṃdarī karahiṃ kala gānā. sunata śravana chūṭahiṃ muni dhyānā..
pūchēu taba sivaom kahēu bakhānī. pitā jagya suni kachu haraṣānī..
jauṃ mahēsu mōhi āyasu dēhīṃ. kucha dina jāi rahauṃ misa ēhīṃ..
pati parityāga hṛdaya dukhu bhārī. kahai na nija aparādha bicārī..
bōlī satī manōhara bānī. bhaya saṃkōca prēma rasa sānī..

8.1.60

चौपाई
ēhi bidhi dukhita prajēsakumārī. akathanīya dāruna dukhu bhārī..
bītēṃ saṃbata sahasa satāsī. tajī samādhi saṃbhu abināsī..
rāma nāma siva sumirana lāgē. jānēu satīṃ jagatapati jāgē..
jāi saṃbhu pada baṃdanu kīnhī. sanamukha saṃkara āsanu dīnhā..
lagē kahana harikathā rasālā. daccha prajēsa bhaē tēhi kālā..
dēkhā bidhi bicāri saba lāyaka. dacchahi kīnha prajāpati nāyaka..
baḍa adhikāra daccha jaba pāvā. ati abhimānu hṛdayaom taba āvā..
nahiṃ kōu asa janamā jaga māhīṃ. prabhutā pāi jāhi mada nāhīṃ..

8.1.59

चौपाई
nita nava sōcu satīṃ ura bhārā. kaba jaihauom dukha sāgara pārā..
maiṃ jō kīnha raghupati apamānā. punipati bacanu mṛṣā kari jānā..
sō phalu mōhi bidhātāom dīnhā. jō kachu ucita rahā sōi kīnhā..
aba bidhi asa būjhia nahi tōhī. saṃkara bimukha jiāvasi mōhī..
kahi na jāī kachu hṛdaya galānī. mana mahuom rāmāhi sumira sayānī..
jau prabhu dīnadayālu kahāvā. āratī harana bēda jasu gāvā..
tau maiṃ binaya karauom kara jōrī. chūṭau bēgi dēha yaha mōrī..

8.1.58

चौपाई
hṛdayaom sōcu samujhata nija karanī. ciṃtā amita jāi nahi baranī..
kṛpāsiṃdhu siva parama agādhā. pragaṭa na kahēu mōra aparādhā..
saṃkara rukha avalōki bhavānī. prabhu mōhi tajēu hṛdayaom akulānī..
nija agha samujhi na kachu kahi jāī. tapai avāom iva ura adhikāī..
satihi sasōca jāni bṛṣakētū. kahīṃ kathā suṃdara sukha hētū..
baranata paṃtha bibidha itihāsā. bisvanātha pahuomcē kailāsā..
tahaom puni saṃbhu samujhi pana āpana. baiṭhē baṭa tara kari kamalāsana..

8.1.57

चौपाई
taba saṃkara prabhu pada siru nāvā. sumirata rāmu hṛdayaom asa āvā..
ēhiṃ tana satihi bhēṭa mōhi nāhīṃ. siva saṃkalpu kīnha mana māhīṃ..
asa bicāri saṃkaru matidhīrā. calē bhavana sumirata raghubīrā..
calata gagana bhai girā suhāī. jaya mahēsa bhali bhagati dṛḍhaāī..
asa pana tumha binu karai kō ānā. rāmabhagata samaratha bhagavānā..
suni nabhagirā satī ura sōcā. pūchā sivahi samēta sakōcā..
kīnha kavana pana kahahu kṛpālā. satyadhāma prabhu dīnadayālā..

8.1.56

चौपाई
satīṃ samujhi raghubīra prabhāū. bhaya basa siva sana kīnha durāū..
kachu na parīchā līnhi gōsāī. kīnha pranāmu tumhārihi nāī..
jō tumha kahā sō mṛṣā na hōī. mōrēṃ mana pratīti ati sōī..
taba saṃkara dēkhēu dhari dhyānā. satīṃ jō kīnha carita saba jānā..
bahuri rāmamāyahi siru nāvā. prēri satihi jēhiṃ jhūomṭha kahāvā..
hari icchā bhāvī balavānā. hṛdayaom bicārata saṃbhu sujānā..
satīṃ kīnha sītā kara bēṣā. siva ura bhayau biṣāda bisēṣā..
jauṃ aba karauom satī sana prītī. miṭai bhagati pathu hōi anītī..

8.1.55

चौपाई
dēkhē jahaom tahaom raghupati jētē. saktinha sahita sakala sura tētē..
jīva carācara jō saṃsārā. dēkhē sakala anēka prakārā..
pūjahiṃ prabhuhi dēva bahu bēṣā. rāma rūpa dūsara nahiṃ dēkhā..
avalōkē raghupati bahutērē. sītā sahita na bēṣa ghanērē..
sōi raghubara sōi lachimanu sītā. dēkhi satī ati bhaī sabhītā..
hṛdaya kaṃpa tana sudhi kachu nāhīṃ. nayana mūdi baiṭhīṃ maga māhīṃ..
bahuri bilōkēu nayana ughārī. kachu na dīkha tahaom dacchakumārī..
puni puni nāi rāma pada sīsā. calīṃ tahāom jahaom rahē girīsā..

8.1.54

चौपाई
maiṃ saṃkara kara kahā na mānā. nija agyānu rāma para ānā..
jāi utaru aba dēhauom kāhā. ura upajā ati dāruna dāhā..
jānā rāma satīṃ dukhu pāvā. nija prabhāu kachu pragaṭi janāvā..
satīṃ dīkha kautuku maga jātā. āgēṃ rāmu sahita śrī bhrātā..
phiri citavā pāchēṃ prabhu dēkhā. sahita baṃdhu siya suṃdara vēṣā..
jahaom citavahiṃ tahaom prabhu āsīnā. sēvahiṃ siddha munīsa prabīnā..
dēkhē siva bidhi biṣnu anēkā. amita prabhāu ēka tēṃ ēkā..
baṃdata carana karata prabhu sēvā. bibidha bēṣa dēkhē saba dēvā..

8.1.53

चौपाई
lachimana dīkha umākṛta bēṣā cakita bhaē bhrama hṛdayaom bisēṣā..
kahi na sakata kachu ati gaṃbhīrā. prabhu prabhāu jānata matidhīrā..
satī kapaṭu jānēu surasvāmī. sabadarasī saba aṃtarajāmī..
sumirata jāhi miṭai agyānā. sōi sarabagya rāmu bhagavānā..
satī kīnha caha tahaomhuom durāū. dēkhahu nāri subhāva prabhāū..
nija māyā balu hṛdayaom bakhānī. bōlē bihasi rāmu mṛdu bānī..
jōri pāni prabhu kīnha pranāmū. pitā samēta līnha nija nāmū..
kahēu bahōri kahāom bṛṣakētū. bipina akēli phirahu kēhi hētū..

8.1.52

चौपाई
jauṃ tumharēṃ mana ati saṃdēhū. tau kina jāi parīchā lēhū..
taba lagi baiṭha ahauom baṭachāhiṃ. jaba lagi tumha aihahu mōhi pāhī..
jaisēṃ jāi mōha bhrama bhārī. karēhu sō jatanu bibēka bicārī..
calīṃ satī siva āyasu pāī. karahiṃ bicāru karauṃ kā bhāī..
ihāom saṃbhu asa mana anumānā. dacchasutā kahuom nahiṃ kalyānā..
mōrēhu kahēṃ na saṃsaya jāhīṃ. bidhī biparīta bhalāī nāhīṃ..
hōihi sōi jō rāma raci rākhā. kō kari tarka baḍhaāvai sākhā..
asa kahi lagē japana harināmā. gaī satī jahaom prabhu sukhadhāmā..

Pages

Subscribe to RSS - baalkaanda