baalkaanda

8.1.115

चौपाई
agya akōbida aṃdha abhāgī. kāī biṣaya mukara mana lāgī..
laṃpaṭa kapaṭī kuṭila bisēṣī. sapanēhuom saṃtasabhā nahiṃ dēkhī..
kahahiṃ tē bēda asaṃmata bānī. jinha kēṃ sūjha lābhu nahiṃ hānī..
mukara malina aru nayana bihīnā. rāma rūpa dēkhahiṃ kimi dīnā..
jinha kēṃ aguna na saguna bibēkā. jalpahiṃ kalpita bacana anēkā..
harimāyā basa jagata bhramāhīṃ. tinhahi kahata kachu aghaṭita nāhīṃ..
bātula bhūta bibasa matavārē. tē nahiṃ bōlahiṃ bacana bicārē..

8.1.114

चौपाई
rāmakathā suṃdara kara tārī. saṃsaya bihaga uḍāvanihārī..
rāmakathā kali biṭapa kuṭhārī. sādara sunu girirājakumārī..
rāma nāma guna carita suhāē. janama karama aganita śruti gāē..
jathā anaṃta rāma bhagavānā. tathā kathā kīrati guna nānā..
tadapi jathā śruta jasi mati mōrī. kahihauom dēkhi prīti ati tōrī..
umā prasna tava sahaja suhāī. sukhada saṃtasaṃmata mōhi bhāī..
ēka bāta nahi mōhi sōhānī. jadapi mōha basa kahēhu bhavānī..
tuma jō kahā rāma kōu ānā. jēhi śruti gāva dharahiṃ muni dhyānā..

8.1.113

चौपाई
tadapi asaṃkā kīnhihu sōī. kahata sunata saba kara hita hōī..
jinha hari kathā sunī nahiṃ kānā. śravana raṃdhra ahibhavana samānā..
nayananhi saṃta darasa nahiṃ dēkhā. lōcana mōrapaṃkha kara lēkhā..
tē sira kaṭu tuṃbari samatūlā. jē na namata hari gura pada mūlā..
jinha haribhagati hṛdayaom nahiṃ ānī. jīvata sava samāna tēi prānī..
jō nahiṃ karai rāma guna gānā. jīha sō dādura jīha samānā..
kulisa kaṭhōra niṭhura sōi chātī. suni haricarita na jō haraṣātī..

8.1.111

चौपाई
puni prabhu kahahu sō tatva bakhānī. jēhiṃ bigyāna magana muni gyānī..
bhagati gyāna bigyāna birāgā. puni saba baranahu sahita bibhāgā..
aurau rāma rahasya anēkā. kahahu nātha ati bimala bibēkā..
jō prabhu maiṃ pūchā nahi hōī. sōu dayāla rākhahu jani gōī..
tumha tribhuvana gura bēda bakhānā. āna jīva pāomvara kā jānā..
prasna umā kai sahaja suhāī. chala bihīna suni siva mana bhāī..
hara hiyaom rāmacarita saba āē. prēma pulaka lōcana jala chāē..
śrīraghunātha rūpa ura āvā. paramānaṃda amita sukha pāvā..

8.1.110

चौपाई
jadapi jōṣitā nahiṃ adhikārī. dāsī mana krama bacana tumhārī..
gūḍhau tatva na sādhu durāvahiṃ. ārata adhikārī jahaom pāvahiṃ..
ati ārati pūchauom surarāyā. raghupati kathā kahahu kari dāyā..
prathama sō kārana kahahu bicārī. nirguna brahma saguna bapu dhārī..
puni prabhu kahahu rāma avatārā. bālacarita puni kahahu udārā..
kahahu jathā jānakī bibāhīṃ. rāja tajā sō dūṣana kāhīṃ..
bana basi kīnhē carita apārā. kahahu nātha jimi rāvana mārā..
rāja baiṭhi kīnhīṃ bahu līlā. sakala kahahu saṃkara sukhalīlā..

8.1.109

चौपाई
jauṃ anīha byāpaka bibhu kōū. kabahu bujhāi nātha mōhi sōū..
agya jāni risa ura jani dharahū. jēhi bidhi mōha miṭai sōi karahū..
mai bana dīkhi rāma prabhutāī. ati bhaya bikala na tumhahi sunāī..
tadapi malina mana bōdhu na āvā. sō phalu bhalī bhāomti hama pāvā..
ajahūom kachu saṃsau mana mōrē. karahu kṛpā binavauom kara jōrēṃ..
prabhu taba mōhi bahu bhāomti prabōdhā. nātha sō samujhi karahu jani krōdhā..
taba kara asa bimōha aba nāhīṃ. rāmakathā para ruci mana māhīṃ..

8.1.108

चौपाई
jauṃ mō para prasanna sukharāsī. jānia satya mōhi nija dāsī..
tauṃ prabhu harahu mōra agyānā. kahi raghunātha kathā bidhi nānā..
jāsu bhavanu surataru tara hōī. sahi ki daridra janita dukhu sōī..
sasibhūṣana asa hṛdayaom bicārī. harahu nātha mama mati bhrama bhārī..
prabhu jē muni paramārathabādī. kahahiṃ rāma kahuom brahma anādī..
sēsa sāradā bēda purānā. sakala karahiṃ raghupati guna gānā..
tumha puni rāma rāma dina rātī. sādara japahu anaomga ārātī..

8.1.107

चौपाई
baiṭhē sōha kāmaripu kaisēṃ. dharēṃ sarīru sāṃtarasu jaisēṃ..
pārabatī bhala avasaru jānī. gaī saṃbhu pahiṃ mātu bhavānī..
jāni priyā ādaru ati kīnhā. bāma bhāga āsanu hara dīnhā..
baiṭhīṃ siva samīpa haraṣāī. pūruba janma kathā cita āī..
pati hiyaom hētu adhika anumānī. bihasi umā bōlīṃ priya bānī..
kathā jō sakala lōka hitakārī. sōi pūchana caha sailakumārī..
bisvanātha mama nātha purārī. tribhuvana mahimā bidita tumhārī..
cara aru acara nāga nara dēvā. sakala karahiṃ pada paṃkaja sēvā..

8.1.106

चौपाई
hari hara bimukha dharma rati nāhīṃ. tē nara tahaom sapanēhuom nahiṃ jāhīṃ..
tēhi giri para baṭa biṭapa bisālā. nita nūtana suṃdara saba kālā..
tribidha samīra susītali chāyā. siva biśrāma biṭapa śruti gāyā..
ēka bāra tēhi tara prabhu gayaū. taru bilōki ura ati sukhu bhayaū..
nija kara ḍāsi nāgaripu chālā. baiṭhai sahajahiṃ saṃbhu kṛpālā..
kuṃda iṃdu dara gaura sarīrā. bhuja pralaṃba paridhana municīrā..
taruna aruna aṃbuja sama caranā. nakha duti bhagata hṛdaya tama haranā..

8.1.105

चौपाई
maiṃ jānā tumhāra guna sīlā. kahauom sunahu aba raghupati līlā..
sunu muni āju samāgama tōrēṃ. kahi na jāi jasa sukhu mana mōrēṃ..
rāma carita ati amita munisā. kahi na sakahiṃ sata kōṭi ahīsā..
tadapi jathāśruta kahauom bakhānī. sumiri girāpati prabhu dhanupānī..
sārada dārunāri sama svāmī. rāmu sūtradhara aṃtarajāmī..
jēhi para kṛpā karahiṃ janu jānī. kabi ura ajira nacāvahiṃ bānī..
pranavauom sōi kṛpāla raghunāthā. baranauom bisada tāsu guna gāthā..

Pages

Subscribe to RSS - baalkaanda