baalkaanda

8.1.104

चौपाई
saṃbhu carita suni sarasa suhāvā. bharadvāja muni ati sukha pāvā..
bahu lālasā kathā para bāḍhaī. nayananhi nīru rōmāvali ṭhāḍhaī..
prēma bibasa mukha āva na bānī. dasā dēkhi haraṣē muni gyānī..
ahō dhanya tava janmu munīsā. tumhahi prāna sama priya gaurīsā..
siva pada kamala jinhahi rati nāhīṃ. rāmahi tē sapanēhuom na sōhāhīṃ..
binu chala bisvanātha pada nēhū. rāma bhagata kara lacchana ēhū..
siva sama kō raghupati bratadhārī. binu agha tajī satī asi nārī..

8.1.103

चौपाई
turata bhavana āē girirāī. sakala saila sara liē bōlāī..
ādara dāna binaya bahumānā. saba kara bidā kīnha himavānā..
jabahiṃ saṃbhu kailāsahiṃ āē. sura saba nija nija lōka sidhāē..
jagata mātu pitu saṃbhu bhavānī. tēhī siṃgāru na kahauom bakhānī..
karahiṃ bibidha bidhi bhōga bilāsā. gananha samēta basahiṃ kailāsā..
hara girijā bihāra nita nayaū. ēhi bidhi bipula kāla cali gayaū..
taba janamēu ṣaṭabadana kumārā. tāraku asura samara jēhiṃ mārā..
āgama nigama prasiddha purānā. ṣanmukha janmu sakala jaga jānā..

8.1.102

चौपाई
bahu bidhi saṃbhu sāsa samujhāī. gavanī bhavana carana siru nāī..
jananīṃ umā bōli taba līnhī. lai uchaṃga suṃdara sikha dīnhī..
karēhu sadā saṃkara pada pūjā. nāridharamu pati dēu na dūjā..
bacana kahata bharē lōcana bārī. bahuri lāi ura līnhi kumārī..
kata bidhi sṛjīṃ nāri jaga māhīṃ. parādhīna sapanēhuom sukhu nāhīṃ..
bhai ati prēma bikala mahatārī. dhīraju kīnha kusamaya bicārī..
puni puni milati parati gahi caranā. parama prēma kachu jāi na baranā..

8.1.101

चौपाई
jasi bibāha kai bidhi śruti gāī. mahāmuninha sō saba karavāī..
gahi girīsa kusa kanyā pānī. bhavahi samarapīṃ jāni bhavānī..
pānigrahana jaba kīnha mahēsā. hiṃyaom haraṣē taba sakala surēsā..
bēda maṃtra munibara uccarahīṃ. jaya jaya jaya saṃkara sura karahīṃ..
bājahiṃ bājana bibidha bidhānā. sumanabṛṣṭi nabha bhai bidhi nānā..
hara girijā kara bhayau bibāhū. sakala bhuvana bhari rahā uchāhū..
dāsīṃ dāsa turaga ratha nāgā. dhēnu basana mani bastu bibhāgā..

8.1.100

चौपाई
bōli sakala sura sādara līnhē. sabahi jathōcita āsana dīnhē..
bēdī bēda bidhāna saomvārī. subhaga sumaṃgala gāvahiṃ nārī..
siṃghāsanu ati dibya suhāvā. jāi na barani biraṃci banāvā..
baiṭhē siva bipranha siru nāī. hṛdayaom sumiri nija prabhu raghurāī..
bahuri munīsanha umā bōlāī. kari siṃgāru sakhīṃ lai āī..
dēkhata rūpu sakala sura mōhē. baranai chabi asa jaga kabi kō hai..
jagadaṃbikā jāni bhava bhāmā. suranha manahiṃ mana kīnha pranāmā..
suṃdaratā marajāda bhavānī. jāi na kōṭihuom badana bakhānī..

8.1.99

चौपाई
taba mayanā himavaṃtu anaṃdē. puni puni pārabatī pada baṃdē..
nāri puruṣa sisu jubā sayānē. nagara lōga saba ati haraṣānē..
lagē hōna pura maṃgalagānā. sajē sabahi hāṭaka ghaṭa nānā..
bhāomti anēka bhaī jēvarānā. sūpasāstra jasa kachu byavahārā..
sō jēvanāra ki jāi bakhānī. basahiṃ bhavana jēhiṃ mātu bhavānī..
sādara bōlē sakala barātī. biṣnu biraṃci dēva saba jātī..
bibidhi pāomti baiṭhī jēvanārā. lāgē parusana nipuna suārā..
nāribṛṃda sura jēvaomta jānī. lagīṃ dēna gārīṃ mṛdu bānī..

8.1.98

चौपाई
taba nārada sabahi samujhāvā. pūruba kathāprasaṃgu sunāvā..
mayanā satya sunahu mama bānī. jagadaṃbā tava sutā bhavānī..
ajā anādi sakti abināsini. sadā saṃbhu aradhaṃga nivāsini..
jaga saṃbhava pālana laya kārini. nija icchā līlā bapu dhārini..
janamīṃ prathama daccha gṛha jāī. nāmu satī suṃdara tanu pāī..
tahaomhuom satī saṃkarahi bibāhīṃ. kathā prasiddha sakala jaga māhīṃ..
ēka bāra āvata siva saṃgā. dēkhēu raghukula kamala pataṃgā..
bhayau mōhu siva kahā na kīnhā. bhrama basa bēṣu sīya kara līnhā..

8.1.97

चौपाई
nārada kara maiṃ kāha bigārā. bhavanu mōra jinha basata ujārā..
asa upadēsu umahi jinha dīnhā. baurē barahi lagi tapu kīnhā..
sācēhuom unha kē mōha na māyā. udāsīna dhanu dhāmu na jāyā..
para ghara ghālaka lāja na bhīrā. bājhaom ki jāna prasava kaiṃ pīrā..
jananihi bikala bilōki bhavānī. bōlī juta bibēka mṛdu bānī..
asa bicāri sōcahi mati mātā. sō na ṭarai jō racai bidhātā..
karama likhā jau bāura nāhū. tau kata dōsu lagāia kāhū..
tumha sana miṭahiṃ ki bidhi kē aṃkā. mātu byartha jani lēhu kalaṃkā..

8.1.95

चौपाई
nagara nikaṭa barāta suni āī. pura kharabharu sōbhā adhikāī..
kari banāva saji bāhana nānā. calē lēna sādara agavānā..
hiyaom haraṣē sura sēna nihārī. harihi dēkhi ati bhaē sukhārī..
siva samāja jaba dēkhana lāgē. biḍari calē bāhana saba bhāgē..
dhari dhīraju tahaom rahē sayānē. bālaka saba lai jīva parānē..
gaēom bhavana pūchahiṃ pitu mātā. kahahiṃ bacana bhaya kaṃpita gātā..
kahia kāha kahi jāi na bātā. jama kara dhāra kidhauṃ bariātā..
baru baurāha basahaom asavārā. byāla kapāla bibhūṣana chārā..

8.1.94

चौपाई
jasa dūlahu tasi banī barātā. kautuka bibidha hōhiṃ maga jātā..
ihāom himācala racēu bitānā. ati bicitra nahiṃ jāi bakhānā..
saila sakala jahaom lagi jaga māhīṃ. laghu bisāla nahiṃ barani sirāhīṃ..
bana sāgara saba nadīṃ talāvā. himagiri saba kahuom nēvata paṭhāvā..
kāmarūpa suṃdara tana dhārī. sahita samāja sahita bara nārī..
gaē sakala tuhinācala gēhā. gāvahiṃ maṃgala sahita sanēhā..
prathamahiṃ giri bahu gṛha saomvarāē. jathājōgu tahaom tahaom saba chāē..

Pages

Subscribe to RSS - baalkaanda