uttarakaanda

8.7.95

चौपाई
garuḍa girā suni haraṣēu kāgā. bōlēu umā parama anurāgā..
dhanya dhanya tava mati uragārī. prasna tumhāri mōhi ati pyārī..
suni tava prasna saprēma suhāī. bahuta janama kai sudhi mōhi āī..
saba nija kathā kahauom maiṃ gāī. tāta sunahu sādara mana lāī..
japa tapa makha sama dama brata dānā. birati bibēka jōga bigyānā..
saba kara phala raghupati pada prēmā. tēhi binu kōu na pāvai chēmā..
ēhi tana rāma bhagati maiṃ pāī. tātē mōhi mamatā adhikāī..

8.7.94

चौपाई
tumha sarbagya tanya tama pārā. sumati susīla sarala ācārā..
gyāna birati bigyāna nivāsā. raghunāyaka kē tumha priya dāsā..
kārana kavana dēha yaha pāī. tāta sakala mōhi kahahu bujhāī..
rāma carita sara suṃdara svāmī. pāyahu kahāom kahahu nabhagāmī..
nātha sunā maiṃ asa siva pāhīṃ. mahā pralayahuom nāsa tava nāhīṃ..
mudhā bacana nahiṃ īsvara kahaī. sōu mōrēṃ mana saṃsaya ahaī..
aga jaga jīva nāga nara dēvā. nātha sakala jagu kāla kalēvā..
aṃḍa kaṭāha amita laya kārī. kālu sadā duratikrama bhārī..

8.7.93

चौपाई
suni bhusuṃḍi kē bacana suhāē. haraṣita khagapati paṃkha phulāē..
nayana nīra mana ati haraṣānā. śrīraghupati pratāpa ura ānā..
pāchila mōha samujhi pachitānā. brahma anādi manuja kari mānā..
puni puni kāga carana siru nāvā. jāni rāma sama prēma baḍhaāvā..
gura binu bhava nidhi tarai na kōī. jauṃ biraṃci saṃkara sama hōī..
saṃsaya sarpa grasēu mōhi tātā. dukhada lahari kutarka bahu brātā..
tava sarūpa gāruḍai raghunāyaka. mōhi jiāyau jana sukhadāyaka..

8.7.92

चौपाई
prabhu agādha sata kōṭi patālā. samana kōṭi sata sarisa karālā..
tīratha amita kōṭi sama pāvana. nāma akhila agha pūga nasāvana..
himagiri kōṭi acala raghubīrā. siṃdhu kōṭi sata sama gaṃbhīrā..
kāmadhēnu sata kōṭi samānā. sakala kāma dāyaka bhagavānā..
sārada kōṭi amita caturāī. bidhi sata kōṭi sṛṣṭi nipunāī..
biṣnu kōṭi sama pālana kartā. rudra kōṭi sata sama saṃhartā..
dhanada kōṭi sata sama dhanavānā. māyā kōṭi prapaṃca nidhānā..
bhāra dharana sata kōṭi ahīsā. niravadhi nirupama prabhu jagadīsā..

8.7.91

चौपाई
nija mati sarisa nātha maiṃ gāī. prabhu pratāpa mahimā khagarāī..
kahēuom na kachu kari juguti bisēṣī. yaha saba maiṃ nija nayananhi dēkhī..
mahimā nāma rūpa guna gāthā. sakala amita anaṃta raghunāthā..
nija nija mati muni hari guna gāvahiṃ. nigama sēṣa siva pāra na pāvahiṃ..
tumhahi ādi khaga masaka prajaṃtā. nabha uḍaāhiṃ nahiṃ pāvahiṃ aṃtā..
timi raghupati mahimā avagāhā. tāta kabahuom kōu pāva ki thāhā..
rāmu kāma sata kōṭi subhaga tana. durgā kōṭi amita ari mardana..

8.7.88

चौपाई
kabahūom kāla na byāpihi tōhī. sumirēsu bhajēsu niraṃtara mōhī..
prabhu bacanāmṛta suni na aghāūom. tanu pulakita mana ati haraṣāūom..
sō sukha jānai mana aru kānā. nahiṃ rasanā pahiṃ jāi bakhānā..
prabhu sōbhā sukha jānahiṃ nayanā. kahi kimi sakahiṃ tinhahi nahiṃ bayanā..
bahu bidhi mōhi prabōdhi sukha dēī. lagē karana sisu kautuka tēī..
sajala nayana kachu mukha kari rūkhā. citai mātu lāgī ati bhūkhā..
dēkhi mātu ātura uṭhi dhāī. kahi mṛdu bacana liē ura lāī..

8.7.87

चौपाई
ēka pitā kē bipula kumārā. hōhiṃ pṛthaka guna sīla acārā..
kōu paṃḍiṃta kōu tāpasa gyātā. kōu dhanavaṃta sūra kōu dātā..
kōu sarbagya dharmarata kōī. saba para pitahi prīti sama hōī..
kōu pitu bhagata bacana mana karmā. sapanēhuom jāna na dūsara dharmā..
sō suta priya pitu prāna samānā. jadyapi sō saba bhāomti ayānā..
ēhi bidhi jīva carācara jētē. trijaga dēva nara asura samētē..
akhila bisva yaha mōra upāyā. saba para mōhi barābari dāyā..
tinha mahaom jō parihari mada māyā. bhajai mōhi mana baca arū kāyā..

8.7.86

चौपाई
aba sunu parama bimala mama bānī. satya sugama nigamādi bakhānī..
nija siddhāṃta sunāvauom tōhī. sunu mana dharu saba taji bhaju mōhī..
mama māyā saṃbhava saṃsārā. jīva carācara bibidhi prakārā..
saba mama priya saba mama upajāē. saba tē adhika manuja mōhi bhāē..
tinha mahaom dvija dvija mahaom śrutidhārī. tinha mahuom nigama dharama anusārī..
tinha mahaom priya birakta puni gyānī. gyānihu tē ati priya bigyānī..
tinha tē puni mōhi priya nija dāsā. jēhi gati mōri na dūsari āsā..

8.7.85

चौपाई
ēvamastu kahi raghukulanāyaka. bōlē bacana parama sukhadāyaka..
sunu bāyasa taiṃ sahaja sayānā. kāhē na māgasi asa baradānā..
saba sukha khāni bhagati taiṃ māgī. nahiṃ jaga kōu tōhi sama baḍabhāgī..
jō muni kōṭi jatana nahiṃ lahahīṃ. jē japa jōga anala tana dahahīṃ..
rījhēuom dēkhi tōri caturāī. māgēhu bhagati mōhi ati bhāī..
sunu bihaṃga prasāda aba mōrēṃ. saba subha guna basihahiṃ ura tōrēṃ..
bhagati gyāna bigyāna birāgā. jōga caritra rahasya bibhāgā..

8.7.84

चौपाई
gyāna bibēka birati bigyānā. muni durlabha guna jē jaga nānā..
āju dēuom saba saṃsaya nāhīṃ. māgu jō tōhi bhāva mana māhīṃ..
suni prabhu bacana adhika anurāgēuom. mana anumāna karana taba lāgēūom..
prabhu kaha dēna sakala sukha sahī. bhagati āpanī dēna na kahī..
bhagati hīna guna saba sukha aisē. lavana binā bahu biṃjana jaisē..
bhajana hīna sukha kavanē kājā. asa bicāri bōlēuom khagarājā..
jauṃ prabhu hōi prasanna bara dēhū. mō para karahu kṛpā aru nēhū..

Pages

Subscribe to RSS - uttarakaanda