roman

8.6.66

चौपाई
umā karata raghupati naralīlā. khēlata garuḍa jimi ahigana mīlā..
bhṛkuṭi bhaṃga jō kālahi khāī. tāhi ki sōhai aisi larāī..
jaga pāvani kīrati bistarihahiṃ. gāi gāi bhavanidhi nara tarihahiṃ..
muruchā gai mārutasuta jāgā. sugrīvahi taba khōjana lāgā..
sugrīvahu kai muruchā bītī. nibuka gayau tēhi mṛtaka pratītī..
kāṭēsi dasana nāsikā kānā. garaji akāsa calau tēhiṃ jānā..
gahēu carana gahi bhūmi pachārā. ati lāghavaom uṭhi puni tēhi mārā..
puni āyasu prabhu pahiṃ balavānā. jayati jayati jaya kṛpānidhānā..

8.6.65

चौपाई
baṃdhu bacana suni calā bibhīṣana. āyau jahaom trailōka bibhūṣana..
nātha bhūdharākāra sarīrā. kuṃbhakarana āvata ranadhīrā..
ētanā kapinha sunā jaba kānā. kilakilāi dhāē balavānā..
liē uṭhāi biṭapa aru bhūdhara. kaṭakaṭāi ḍārahiṃ tā ūpara..
kōṭi kōṭi giri sikhara prahārā. karahiṃ bhālu kapi ēka ēka bārā..
mur yō na mana tanu ṭar yō na ṭār yō. jimi gaja arka phalani kō māryō..
taba mārutasuta muṭhikā hanyō. par yō dharani byākula sira dhunyō..

8.6.64

चौपाई
mahiṣa khāi kari madirā pānā. garjā bajrāghāta samānā..
kuṃbhakarana durmada rana raṃgā. calā durga taji sēna na saṃgā..
dēkhi bibhīṣanu āgēṃ āyau. parēu carana nija nāma sunāyau..
anuja uṭhāi hṛdayaom tēhi lāyō. raghupati bhakta jāni mana bhāyō..
tāta lāta rāvana mōhi mārā. kahata parama hita maṃtra bicārā..
tēhiṃ galāni raghupati pahiṃ āyauom. dēkhi dīna prabhu kē mana bhāyauom..
sunu suta bhayau kālabasa rāvana. sō ki māna aba parama sikhāvana..

8.6.63

चौपाई
bhala na kīnha taiṃ nisicara nāhā. aba mōhi āi jagāēhi kāhā..
ajahūom tāta tyāgi abhimānā. bhajahu rāma hōihi kalyānā..
haiṃ dasasīsa manuja raghunāyaka. jākē hanūmāna sē pāyaka..
ahaha baṃdhu taiṃ kīnhi khōṭāī. prathamahiṃ mōhi na sunāēhi āī..
kīnhēhu prabhū birōdha tēhi dēvaka. siva biraṃci sura jākē sēvaka..
nārada muni mōhi gyāna jō kahā. kahatēuom tōhi samaya nirabahā..
aba bhari aṃka bhēṃṭu mōhi bhāī. lōcana sūphala karau maiṃ jāī..
syāma gāta sarasīruha lōcana. dēkhauṃ jāi tāpa traya mōcana..

8.6.62

चौपाई
haraṣi rāma bhēṃṭēu hanumānā. ati kṛtagya prabhu parama sujānā..
turata baida taba kīnha upāī. uṭhi baiṭhē lachimana haraṣāī..
hṛdayaom lāi prabhu bhēṃṭēu bhrātā. haraṣē sakala bhālu kapi brātā..
kapi puni baida tahāom pahuomcāvā. jēhi bidhi tabahiṃ tāhi lai āvā..
yaha bṛttāṃta dasānana sunēū. ati biṣaada puni puni sira dhunēū..
byākula kuṃbhakarana pahiṃ āvā. bibidha jatana kari tāhi jagāvā..
jāgā nisicara dēkhia kaisā. mānahuom kālu dēha dhari baisā..

8.6.61

चौपाई
uhāom rāma lachimanahiṃ nihārī. bōlē bacana manuja anusārī..
ardha rāti gai kapi nahiṃ āyau. rāma uṭhāi anuja ura lāyau..
sakahu na dukhita dēkhi mōhi kāū. baṃdhu sadā tava mṛdula subhāū..
mama hita lāgi tajēhu pitu mātā. sahēhu bipina hima ātapa bātā..
sō anurāga kahāom aba bhāī. uṭhahu na suni mama baca bikalāī..
jauṃ janatēuom bana baṃdhu bichōhū. pitā bacana manatēuom nahiṃ ōhū..
suta bita nāri bhavana parivārā. hōhiṃ jāhiṃ jaga bārahiṃ bārā..

8.6.60

चौपाई
tāta kusala kahu sukhanidhāna kī. sahita anuja aru mātu jānakī..
kapi saba carita samāsa bakhānē. bhaē dukhī mana mahuom pachitānē..
ahaha daiva maiṃ kata jaga jāyauom. prabhu kē ēkahu kāja na āyauom..
jāni kuavasaru mana dhari dhīrā. puni kapi sana bōlē balabīrā..
tāta gaharu hōihi tōhi jātā. kāju nasāihi hōta prabhātā..
caḍhau mama sāyaka saila samētā. paṭhavauṃ tōhi jahaom kṛpānikētā..
suni kapi mana upajā abhimānā. mōrēṃ bhāra calihi kimi bānā..

8.6.59

चौपाई
parēu muruchi mahi lāgata sāyaka. sumirata rāma rāma raghunāyaka..
suni priya bacana bharata taba dhāē. kapi samīpa ati ātura āē..
bikala bilōki kīsa ura lāvā. jāgata nahiṃ bahu bhāomti jagāvā..
mukha malīna mana bhaē dukhārī. kahata bacana bhari lōcana bārī..
jēhiṃ bidhi rāma bimukha mōhi kīnhā. tēhiṃ puni yaha dāruna dukha dīnhā..
jauṃ mōrēṃ mana baca aru kāyā. prīti rāma pada kamala amāyā..
tau kapi hōu bigata śrama sūlā. jauṃ mō para raghupati anukūlā..

8.6.58

चौपाई
kapi tava darasa bhaiuom niṣpāpā. miṭā tāta munibara kara sāpā..
muni na hōi yaha nisicara ghōrā. mānahu satya bacana kapi mōrā..
asa kahi gaī apacharā jabahīṃ. nisicara nikaṭa gayau kapi tabahīṃ..
kaha kapi muni guradachinā lēhū. pāchēṃ hamahi maṃtra tumha dēhū..
sira laṃgūra lapēṭi pachārā. nija tanu pragaṭēsi maratī bārā..
rāma rāma kahi chāḍaēsi prānā. suni mana haraṣi calēu hanumānā..
dēkhā saila na auṣadha cīnhā. sahasā kapi upāri giri līnhā..

8.6.57

चौपाई
asa kahi calā racisi maga māyā. sara maṃdira bara bāga banāyā..
mārutasuta dēkhā subha āśrama. munihi būjhi jala piyauṃ jāi śrama..
rācchasa kapaṭa bēṣa tahaom sōhā. māyāpati dūtahi caha mōhā..
jāi pavanasuta nāyau māthā. lāga sō kahai rāma guna gāthā..
hōta mahā rana rāvana rāmahiṃ. jitahahiṃ rāma na saṃsaya yā mahiṃ..
ihāom bhaēom maiṃ dēkhēuom bhāī. gyāna dṛṣṭi bala mōhi adhikāī..
māgā jala tēhiṃ dīnha kamaṃḍala. kaha kapi nahiṃ aghāuom thōrēṃ jala..

Pages

Subscribe to RSS - roman