8.6.65

चौपाई
baṃdhu bacana suni calā bibhīṣana. āyau jahaom trailōka bibhūṣana..
nātha bhūdharākāra sarīrā. kuṃbhakarana āvata ranadhīrā..
ētanā kapinha sunā jaba kānā. kilakilāi dhāē balavānā..
liē uṭhāi biṭapa aru bhūdhara. kaṭakaṭāi ḍārahiṃ tā ūpara..
kōṭi kōṭi giri sikhara prahārā. karahiṃ bhālu kapi ēka ēka bārā..
mur yō na mana tanu ṭar yō na ṭār yō. jimi gaja arka phalani kō māryō..
taba mārutasuta muṭhikā hanyō. par yō dharani byākula sira dhunyō..
puni uṭhi tēhiṃ mārēu hanumaṃtā. ghurmita bhūtala parēu turaṃtā..
puni nala nīlahi avani pachārēsi. jahaom tahaom paṭaki paṭaki bhaṭa ḍārēsi..
calī balīmukha sēna parāī. ati bhaya trasita na kōu samuhāī..

दोहा/सोरठा
aṃgadādi kapi muruchita kari samēta sugrīva.
kāomkha dābi kapirāja kahuom calā amita bala sīṃva..65..

Kaanda: 

Type: 

Language: 

Verse Number: