roman

8.6.36

चौपाई
kaṃta samujhi mana tajahu kumatihī. sōha na samara tumhahi raghupatihī..
rāmānuja laghu rēkha khacāī. sōu nahiṃ nāghēhu asi manusāī..
piya tumha tāhi jitaba saṃgrāmā. jākē dūta kēra yaha kāmā..
kautuka siṃdhu nāghī tava laṃkā. āyau kapi kēharī asaṃkā..
rakhavārē hati bipina ujārā. dēkhata tōhi accha tēhiṃ mārā..
jāri sakala pura kīnhēsi chārā. kahāom rahā bala garba tumhārā..
aba pati mṛṣā gāla jani mārahu. mōra kahā kachu hṛdayaom bicārahu..

8.6.35

चौपाई
kapi bala dēkhi sakala hiyaom hārē. uṭhā āpu kapi kēṃ paracārē..
gahata carana kaha bālikumārā. mama pada gahēṃ na tōra ubārā..
gahasi na rāma carana saṭha jāī. sunata phirā mana ati sakucāī..
bhayau tējahata śrī saba gaī. madhya divasa jimi sasi sōhaī..
siṃghāsana baiṭhēu sira nāī. mānahuom saṃpati sakala gaomvāī..
jagadātamā prānapati rāmā. tāsu bimukha kimi laha biśrāmā..
umā rāma kī bhṛkuṭi bilāsā. hōi bisva puni pāvai nāsā..
tṛna tē kulisa kulisa tṛna karaī. tāsu dūta pana kahu kimi ṭaraī..

8.6.34

चौपाई
mai tava dasana tōribē lāyaka. āyasu mōhi na dīnha raghunāyaka..
asi risa hōti dasau mukha tōrauṃ. laṃkā gahi samudra mahaom bōrauṃ..
gūlari phala samāna tava laṃkā. basahu madhya tumha jaṃtu asaṃkā..
maiṃ bānara phala khāta na bārā. āyasu dīnha na rāma udārā..
jugati sunata rāvana musukāī. mūḍha sikhihi kahaom bahuta jhuṭhāī..
bāli na kabahuom gāla asa mārā. mili tapasinha taiṃ bhaēsi labārā..
sāomcēhuom maiṃ labāra bhuja bīhā. jauṃ na upāriuom tava dasa jīhā..

8.6.33

चौपाई
ēhi bidhi bēgi sūbhaṭa saba dhāvahu. khāhu bhālu kapi jahaom jahaom pāvahu..
markaṭahīna karahu mahi jāī. jiata dharahu tāpasa dvau bhāī..
puni sakōpa bōlēu jubarājā. gāla bajāvata tōhi na lājā..
maru gara kāṭi nilaja kulaghātī. bala bilōki biharati nahiṃ chātī..
rē triya cōra kumāraga gāmī. khala mala rāsi maṃdamati kāmī..
sanyapāta jalpasi durbādā. bhaēsi kālabasa khala manujādā..
yākō phalu pāvahigō āgēṃ. bānara bhālu capēṭanhi lāgēṃ..
rāmu manuja bōlata asi bānī. girahiṃ na tava rasanā abhimānī..

8.6.32

चौपाई
jaba tēhiṃ kīnha rāma kai niṃdā. krōdhavaṃta ati bhayau kapiṃdā..
hari hara niṃdā sunai jō kānā. hōi pāpa gōghāta samānā..
kaṭakaṭāna kapikuṃjara bhārī. duhu bhujadaṃḍa tamaki mahi mārī..
ḍōlata dharani sabhāsada khasē. calē bhāji bhaya māruta grasē..
girata saombhāri uṭhā dasakaṃdhara. bhūtala parē mukuṭa ati suṃdara..
kachu tēhiṃ lai nija siranhi saomvārē. kachu aṃgada prabhu pāsa pabārē..
āvata mukuṭa dēkhi kapi bhāgē. dinahīṃ lūka parana bidhi lāgē..

8.6.31

चौपाई
jau asa karauṃ tadapi na baḍaāī. muēhi badhēṃ nahiṃ kachu manusāī..
kaula kāmabasa kṛpina bimūḍhaā. ati daridra ajasī ati būḍhaā..
sadā rōgabasa saṃtata krōdhī. biṣnu bimūkha śruti saṃta birōdhī..
tanu pōṣaka niṃdaka agha khānī. jīvana sava sama caudaha prānī..
asa bicāri khala badhauom na tōhī. aba jani risa upajāvasi mōhī..
suni sakōpa kaha nisicara nāthā. adhara dasana dasi mījata hāthā..
rē kapi adhama marana aba cahasī. chōṭē badana bāta baḍai kahasī..

8.6.29

चौपाई
jarata bilōkēuom jabahiṃ kapālā. bidhi kē likhē aṃka nija bhālā..
nara kēṃ kara āpana badha bāomcī. hasēuom jāni bidhi girā asāomcī..
sōu mana samujhi trāsa nahiṃ mōrēṃ. likhā biraṃci jaraṭha mati bhōrēṃ..
āna bīra bala saṭha mama āgēṃ. puni puni kahasi lāja pati tyāgē..
kaha aṃgada salajja jaga māhīṃ. rāvana tōhi samāna kōu nāhīṃ..
lājavaṃta tava sahaja subhāū. nija mukha nija guna kahasi na kāū..
sira aru saila kathā cita rahī. tātē bāra bīsa taiṃ kahī..

8.6.28

चौपाई
saṭha sākhāmṛga jōri sahāī. bāomdhā siṃdhu ihai prabhutāī..
nāghahiṃ khaga anēka bārīsā. sūra na hōhiṃ tē sunu saba kīsā..
mama bhuja sāgara bala jala pūrā. jahaom būḍaē bahu sura nara sūrā..
bīsa payōdhi agādha apārā. kō asa bīra jō pāihi pārā..
digapālanha maiṃ nīra bharāvā. bhūpa sujasa khala mōhi sunāvā..
jauṃ pai samara subhaṭa tava nāthā. puni puni kahasi jāsu guna gāthā..
tau basīṭha paṭhavata kēhi kājā. ripu sana prīti karata nahiṃ lājā..

8.6.27

चौपाई
sunu rāvana parihari caturāī. bhajasi na kṛpāsiṃdhu raghurāī..
jau khala bhaēsi rāma kara drōhī. brahma rudra saka rākhi na tōhī..
mūḍha bṛthā jani mārasi gālā. rāma bayara asa hōihi hālā..
tava sira nikara kapinha kē āgēṃ. parihahiṃ dharani rāma sara lāgēṃ..
tē tava sira kaṃduka sama nānā. khēlahahiṃ bhālu kīsa caugānā..
jabahiṃ samara kōpahi raghunāyaka. chuṭihahiṃ ati karāla bahu sāyaka..
taba ki calihi asa gāla tumhārā. asa bicāri bhaju rāma udārā..

8.6.26

चौपाई
suni aṃgada sakōpa kaha bānī. bōlu saombhāri adhama abhimānī..
sahasabāhu bhuja gahana apārā. dahana anala sama jāsu kuṭhārā..
jāsu parasu sāgara khara dhārā. būḍaē nṛpa aganita bahu bārā..
tāsu garba jēhi dēkhata bhāgā. sō nara kyōṃ dasasīsa abhāgā..
rāma manuja kasa rē saṭha baṃgā. dhanvī kāmu nadī puni gaṃgā..
pasu suradhēnu kalpataru rūkhā. anna dāna aru rasa pīyūṣā..
bainatēya khaga ahi sahasānana. ciṃtāmani puni upala dasānana..
sunu matimaṃda lōka baikuṃṭhā. lābha ki raghupati bhagati akuṃṭhā..

Pages

Subscribe to RSS - roman