roman

8.6.25

चौपाई
sunu saṭha sōi rāvana balasīlā. haragiri jāna jāsu bhuja līlā..
jāna umāpati jāsu surāī. pūjēuom jēhi sira sumana caḍhaāī..
sira sarōja nija karanhi utārī. pūjēuom amita bāra tripurārī..
bhuja bikrama jānahiṃ digapālā. saṭha ajahūom jinha kēṃ ura sālā..
jānahiṃ diggaja ura kaṭhināī. jaba jaba bhirauom jāi bariāī..
jinha kē dasana karāla na phūṭē. ura lāgata mūlaka iva ṭūṭē..
jāsu calata ḍōlati imi dharanī. caḍhata matta gaja jimi laghu taranī..

8.6.24

चौपाई
dhanya kīsa jō nija prabhu kājā. jahaom tahaom nācai parihari lājā..
nāci kūdi kari lōga rijhāī. pati hita karai dharma nipunāī..
aṃgada svāmibhakta tava jātī. prabhu guna kasa na kahasi ēhi bhāomtī..
maiṃ guna gāhaka parama sujānā. tava kaṭu raṭani karauom nahiṃ kānā..
kaha kapi tava guna gāhakatāī. satya pavanasuta mōhi sunāī..
bana bidhaṃsi suta badhi pura jārā. tadapi na tēhiṃ kachu kṛta apakārā..
sōi bicāri tava prakṛti suhāī. dasakaṃdhara maiṃ kīnhi ḍhiṭhāī..

8.6.23

चौपाई
tumharē kaṭaka mājha sunu aṃgada. mō sana bhirihi kavana jōdhā bada..
tava prabhu nāri birahaom balahīnā. anuja tāsu dukha dukhī malīnā..
tumha sugrīva kūladruma dōū. anuja hamāra bhīru ati sōū..
jāmavaṃta maṃtrī ati būḍhaā. sō ki hōi aba samarārūḍhaā..
silpi karma jānahiṃ nala nīlā. hai kapi ēka mahā balasīlā..
āvā prathama nagaru jēṃhiṃ jārā. sunata bacana kaha bālikumārā..
satya bacana kahu nisicara nāhā. sāomcēhuom kīsa kīnha pura dāhā..
rāvana nagara alpa kapi dahaī. suni asa bacana satya kō kahaī..

8.6.22

चौपाई
siva biraṃci sura muni samudāī. cāhata jāsu carana sēvakāī..
tāsu dūta hōi hama kula bōrā. aisihuom mati ura bihara na tōrā..
suni kaṭhōra bānī kapi kērī. kahata dasānana nayana tarērī..
khala tava kaṭhina bacana saba sahaūom. nīti dharma maiṃ jānata ahaūom..
kaha kapi dharmasīlatā tōrī. hamahuom sunī kṛta para triya cōrī..
dēkhī nayana dūta rakhavārī. būḍai na marahu dharma bratadhārī..
kāna nāka binu bhagini nihārī. chamā kīnhi tumha dharma bicārī..

8.6.21

चौपाई
rē kapipōta bōlu saṃbhārī. mūḍha na jānēhi mōhi surārī..
kahu nija nāma janaka kara bhāī. kēhi nātēṃ māniai mitāī..
aṃgada nāma bāli kara bēṭā. tāsōṃ kabahuom bhaī hī bhēṭā..
aṃgada bacana sunata sakucānā. rahā bāli bānara maiṃ jānā..
aṃgada tahīṃ bāli kara bālaka. upajēhu baṃsa anala kula ghālaka..
garbha na gayahu byartha tumha jāyahu. nija mukha tāpasa dūta kahāyahu..
aba kahu kusala bāli kahaom ahaī. bihaomsi bacana taba aṃgada kahaī..
dina dasa gaēom bāli pahiṃ jāī. būjhēhu kusala sakhā ura lāī..

8.6.20

चौपाई
kaha dasakaṃṭha kavana taiṃ baṃdara. maiṃ raghubīra dūta dasakaṃdhara..
mama janakahi tōhi rahī mitāī. tava hita kārana āyauom bhāī..
uttama kula pulasti kara nātī. siva biraṃci pūjēhu bahu bhāomtī..
bara pāyahu kīnhēhu saba kājā. jītēhu lōkapāla saba rājā..
nṛpa abhimāna mōha basa kiṃbā. hari ānihu sītā jagadaṃbā..
aba subha kahā sunahu tumha mōrā. saba aparādha chamihi prabhu tōrā..
dasana gahahu tṛna kaṃṭha kuṭhārī. parijana sahita saṃga nija nārī..

8.6.19

चौपाई
turata nisācara ēka paṭhāvā. samācāra rāvanahi janāvā..
sunata bihaomsi bōlā dasasīsā. ānahu bōli kahāom kara kīsā..
āyasu pāi dūta bahu dhāē. kapikuṃjarahi bōli lai āē..
aṃgada dīkha dasānana baiṃsēṃ. sahita prāna kajjalagiri jaisēṃ..
bhujā biṭapa sira sṛṃga samānā. rōmāvalī latā janu nānā..
mukha nāsikā nayana aru kānā. giri kaṃdarā khōha anumānā..
gayau sabhāom mana nēku na murā. bālitanaya atibala bāomkurā..
uṭhē sabhāsada kapi kahuom dēkhī. rāvana ura bhā kraudha bisēṣī..

8.6.18

चौपाई
baṃdi carana ura dhari prabhutāī. aṃgada calēu sabahi siru nāī..
prabhu pratāpa ura sahaja asaṃkā. rana bāomkurā bālisuta baṃkā..
pura paiṭhata rāvana kara bēṭā. khēlata rahā sō hōi gai bhaiṃṭā..
bātahiṃ bāta karaṣa baḍhai āī. jugala atula bala puni tarunāī..
tēhi aṃgada kahuom lāta uṭhāī. gahi pada paṭakēu bhūmi bhavāomī..
nisicara nikara dēkhi bhaṭa bhārī. jahaom tahaom calē na sakahiṃ pukārī..
ēka ēka sana maramu na kahahīṃ. samujhi tāsu badha cupa kari rahahīṃ..

8.6.17

चौपाई
ihāom prāta jāgē raghurāī. pūchā mata saba saciva bōlāī..
kahahu bēgi kā karia upāī. jāmavaṃta kaha pada siru nāī..
sunu sarbagya sakala ura bāsī. budhi bala tēja dharma guna rāsī..
maṃtra kahauom nija mati anusārā. dūta paṭhāia bālikumārā..
nīka maṃtra saba kē mana mānā. aṃgada sana kaha kṛpānidhānā..
bālitanaya budhi bala guna dhāmā. laṃkā jāhu tāta mama kāmā..
bahuta bujhāi tumhahi kā kahaūom. parama catura maiṃ jānata ahaūom..
kāju hamāra tāsu hita hōī. ripu sana karēhu batakahī sōī..

8.6.14

चौपाई
kaṃpa na bhūmi na maruta bisēṣā. astra sastra kachu nayana na dēkhā..
sōcahiṃ saba nija hṛdaya majhārī. asaguna bhayau bhayaṃkara bhārī..
dasamukha dēkhi sabhā bhaya pāī. bihasi bacana kaha juguti banāī..
sirau girē saṃtata subha jāhī. mukuṭa parē kasa asaguna tāhī..
sayana karahu nija nija gṛha jāī. gavanē bhavana sakala sira nāī..
maṃdōdarī sōca ura basēū. jaba tē śravanapūra mahi khasēū..
sajala nayana kaha juga kara jōrī. sunahu prānapati binatī mōrī..

Pages

Subscribe to RSS - roman