roman

8.5.55

चौपाई
ē kapi saba sugrīva samānā. inha sama kōṭinha ganai kō nānā..
rāma kṛpāom atulita bala tinhahīṃ. tṛna samāna trēlōkahi ganahīṃ..
asa maiṃ sunā śravana dasakaṃdhara. paduma aṭhāraha jūthapa baṃdara..
nātha kaṭaka mahaom sō kapi nāhīṃ. jō na tumhahi jītai rana māhīṃ..
parama krōdha mījahiṃ saba hāthā. āyasu pai na dēhiṃ raghunāthā..
sōṣahiṃ siṃdhu sahita jhaṣa byālā. pūrahīṃ na ta bhari kudhara bisālā..
mardi garda milavahiṃ dasasīsā. aisēi bacana kahahiṃ saba kīsā..

8.5.54

चौपाई
nātha kṛpā kari pūomchēhu jaisēṃ. mānahu kahā krōdha taji taisēṃ..
milā jāi jaba anuja tumhārā. jātahiṃ rāma tilaka tēhi sārā..
rāvana dūta hamahi suni kānā. kapinha bāomdhi dīnhē dukha nānā..
śravana nāsikā kāṭai lāgē. rāma sapatha dīnhē hama tyāgē..
pūomchihu nātha rāma kaṭakāī. badana kōṭi sata barani na jāī..
nānā barana bhālu kapi dhārī. bikaṭānana bisāla bhayakārī..
jēhiṃ pura dahēu hatēu suta tōrā. sakala kapinha mahaom tēhi balu thōrā..
amita nāma bhaṭa kaṭhina karālā. amita nāga bala bipula bisālā..

8.5.53

चौपाई
turata nāi lachimana pada māthā. calē dūta baranata guna gāthā..
kahata rāma jasu laṃkāom āē. rāvana carana sīsa tinha nāē..
bihasi dasānana pūomchī bātā. kahasi na suka āpani kusalātā..
puni kahu khabari bibhīṣana kērī. jāhi mṛtyu āī ati nērī..
karata rāja laṃkā saṭha tyāgī. hōihi jaba kara kīṭa abhāgī..
puni kahu bhālu kīsa kaṭakāī. kaṭhina kāla prērita cali āī..
jinha kē jīvana kara rakhavārā. bhayau mṛdula cita siṃdhu bicārā..
kahu tapasinha kai bāta bahōrī. jinha kē hṛdayaom trāsa ati mōrī..

8.5.52

चौपाई
pragaṭa bakhānahiṃ rāma subhāū. ati saprēma gā bisari durāū..
ripu kē dūta kapinha taba jānē. sakala bāomdhi kapīsa pahiṃ ānē..
kaha sugrīva sunahu saba bānara. aṃga bhaṃga kari paṭhavahu nisicara..
suni sugrīva bacana kapi dhāē. bāomdhi kaṭaka cahu pāsa phirāē..
bahu prakāra mārana kapi lāgē. dīna pukārata tadapi na tyāgē..
jō hamāra hara nāsā kānā. tēhi kōsalādhīsa kai ānā..
suni lachimana saba nikaṭa bōlāē. dayā lāgi haomsi turata chōḍāē..
rāvana kara dījahu yaha pātī. lachimana bacana bācu kulaghātī..

8.5.51

चौपाई
sakhā kahī tumha nīki upāī. karia daiva jauṃ hōi sahāī..
maṃtra na yaha lachimana mana bhāvā. rāma bacana suni ati dukha pāvā..
nātha daiva kara kavana bharōsā. sōṣia siṃdhu karia mana rōsā..
kādara mana kahuom ēka adhārā. daiva daiva ālasī pukārā..
sunata bihasi bōlē raghubīrā. aisēhiṃ karaba dharahu mana dhīrā..
asa kahi prabhu anujahi samujhāī. siṃdhu samīpa gaē raghurāī..
prathama pranāma kīnha siru nāī. baiṭhē puni taṭa darbha ḍasāī..
jabahiṃ bibhīṣana prabhu pahiṃ āē. pāchēṃ rāvana dūta paṭhāē..

8.5.50

चौपाई
asa prabhu chāḍai bhajahiṃ jē ānā. tē nara pasu binu pūomcha biṣānā..
nija jana jāni tāhi apanāvā. prabhu subhāva kapi kula mana bhāvā..
puni sarbagya sarba ura bāsī. sarbarūpa saba rahita udāsī..
bōlē bacana nīti pratipālaka. kārana manuja danuja kula ghālaka..
sunu kapīsa laṃkāpati bīrā. kēhi bidhi taria jaladhi gaṃbhīrā..
saṃkula makara uraga jhaṣa jātī. ati agādha dustara saba bhāomtī..
kaha laṃkēsa sunahu raghunāyaka. kōṭi siṃdhu sōṣaka tava sāyaka..

8.5.49

चौपाई
sunu laṃkēsa sakala guna tōrēṃ. tātēṃ tumha atisaya priya mōrēṃ..
rāma bacana suni bānara jūthā. sakala kahahiṃ jaya kṛpā barūthā..
sunata bibhīṣanu prabhu kai bānī. nahiṃ aghāta śravanāmṛta jānī..
pada aṃbuja gahi bārahiṃ bārā. hṛdayaom samāta na prēmu apārā..
sunahu dēva sacarācara svāmī. pranatapāla ura aṃtarajāmī..
ura kachu prathama bāsanā rahī. prabhu pada prīti sarita sō bahī..
aba kṛpāla nija bhagati pāvanī. dēhu sadā siva mana bhāvanī..

8.5.48

चौपाई
sunahu sakhā nija kahauom subhāū. jāna bhusuṃḍi saṃbhu girijāū..
jauṃ nara hōi carācara drōhī. āvē sabhaya sarana taki mōhī..
taji mada mōha kapaṭa chala nānā. karauom sadya tēhi sādhu samānā..
jananī janaka baṃdhu suta dārā. tanu dhanu bhavana suhrada parivārā..
saba kai mamatā tāga baṭōrī. mama pada manahi bāomdha bari ḍōrī..
samadarasī icchā kachu nāhīṃ. haraṣa sōka bhaya nahiṃ mana māhīṃ..
asa sajjana mama ura basa kaisēṃ. lōbhī hṛdayaom basai dhanu jaisēṃ..

8.5.47

चौपाई
taba lagi hṛdayaom basata khala nānā. lōbha mōha macchara mada mānā..
jaba lagi ura na basata raghunāthā. dharēṃ cāpa sāyaka kaṭi bhāthā..
mamatā taruna tamī aomdhiārī. rāga dvēṣa ulūka sukhakārī..
taba lagi basati jīva mana māhīṃ. jaba lagi prabhu pratāpa rabi nāhīṃ..
aba maiṃ kusala miṭē bhaya bhārē. dēkhi rāma pada kamala tumhārē..
tumha kṛpāla jā para anukūlā. tāhi na byāpa tribidha bhava sūlā..
maiṃ nisicara ati adhama subhāū. subha ācaranu kīnha nahiṃ kāū..

8.5.46

चौपाई
asa kahi karata daṃḍavata dēkhā. turata uṭhē prabhu haraṣa bisēṣā..
dīna bacana suni prabhu mana bhāvā. bhuja bisāla gahi hṛdayaom lagāvā..
anuja sahita mili ḍhiga baiṭhārī. bōlē bacana bhagata bhayahārī..
kahu laṃkēsa sahita parivārā. kusala kuṭhāhara bāsa tumhārā..
khala maṃḍalīṃ basahu dinu rātī. sakhā dharama nibahai kēhi bhāomtī..
maiṃ jānauom tumhāri saba rītī. ati naya nipuna na bhāva anītī..
baru bhala bāsa naraka kara tātā. duṣṭa saṃga jani dēi bidhātā..

Pages

Subscribe to RSS - roman