roman

8.5.45

चौपाई
sādara tēhi āgēṃ kari bānara. calē jahāom raghupati karunākara..
dūrihi tē dēkhē dvau bhrātā. nayanānaṃda dāna kē dātā..
bahuri rāma chabidhāma bilōkī. rahēu ṭhaṭuki ēkaṭaka pala rōkī..
bhuja pralaṃba kaṃjāruna lōcana. syāmala gāta pranata bhaya mōcana..
siṃgha kaṃdha āyata ura sōhā. ānana amita madana mana mōhā..
nayana nīra pulakita ati gātā. mana dhari dhīra kahī mṛdu bātā..
nātha dasānana kara maiṃ bhrātā. nisicara baṃsa janama suratrātā..
sahaja pāpapriya tāmasa dēhā. jathā ulūkahi tama para nēhā..

8.5.44

चौपाई
kōṭi bipra badha lāgahiṃ jāhū. āēom sarana tajauom nahiṃ tāhū..
sanamukha hōi jīva mōhi jabahīṃ. janma kōṭi agha nāsahiṃ tabahīṃ..
pāpavaṃta kara sahaja subhāū. bhajanu mōra tēhi bhāva na kāū..
jauṃ pai duṣṭahadaya sōi hōī. mōrēṃ sanamukha āva ki sōī..
nirmala mana jana sō mōhi pāvā. mōhi kapaṭa chala chidra na bhāvā..
bhēda lēna paṭhavā dasasīsā. tabahuom na kachu bhaya hāni kapīsā..
jaga mahuom sakhā nisācara jētē. lachimanu hanai nimiṣa mahuom tētē..

8.5.43

चौपाई
ēhi bidhi karata saprēma bicārā. āyau sapadi siṃdhu ēhiṃ pārā..
kapinha bibhīṣanu āvata dēkhā. jānā kōu ripu dūta bisēṣā..
tāhi rākhi kapīsa pahiṃ āē. samācāra saba tāhi sunāē..
kaha sugrīva sunahu raghurāī. āvā milana dasānana bhāī..
kaha prabhu sakhā būjhiai kāhā. kahai kapīsa sunahu naranāhā..
jāni na jāi nisācara māyā. kāmarūpa kēhi kārana āyā..
bhēda hamāra lēna saṭha āvā. rākhia bāomdhi mōhi asa bhāvā..
sakhā nīti tumha nīki bicārī. mama pana saranāgata bhayahārī..

8.5.42

चौपाई
asa kahi calā bibhīṣanu jabahīṃ. āyūhīna bhaē saba tabahīṃ..
sādhu avagyā turata bhavānī. kara kalyāna akhila kai hānī..
rāvana jabahiṃ bibhīṣana tyāgā. bhayau bibhava binu tabahiṃ abhāgā..
calēu haraṣi raghunāyaka pāhīṃ. karata manōratha bahu mana māhīṃ..
dēkhihauom jāi carana jalajātā. aruna mṛdula sēvaka sukhadātā..
jē pada parasi tarī riṣinārī. daṃḍaka kānana pāvanakārī..
jē pada janakasutāom ura lāē. kapaṭa kuraṃga saṃga dhara dhāē..
hara ura sara sarōja pada jēī. ahōbhāgya mai dēkhihauom tēī..

8.5.41

चौपाई
budha purāna śruti saṃmata bānī. kahī bibhīṣana nīti bakhānī..
sunata dasānana uṭhā risāī. khala tōhi nikaṭa mutyu aba āī..
jiasi sadā saṭha mōra jiāvā. ripu kara paccha mūḍha tōhi bhāvā..
kahasi na khala asa kō jaga māhīṃ. bhuja bala jāhi jitā maiṃ nāhī..
mama pura basi tapasinha para prītī. saṭha milu jāi tinhahi kahu nītī..
asa kahi kīnhēsi carana prahārā. anuja gahē pada bārahiṃ bārā..
umā saṃta kai ihai baḍaāī. maṃda karata jō karai bhalāī..

8.5.40

चौपाई
mālyavaṃta ati saciva sayānā. tāsu bacana suni ati sukha mānā..
tāta anuja tava nīti bibhūṣana. sō ura dharahu jō kahata bibhīṣana..
ripu utakaraṣa kahata saṭha dōū. dūri na karahu ihāom hai kōū..
mālyavaṃta gṛha gayau bahōrī. kahai bibhīṣanu puni kara jōrī..
sumati kumati saba kēṃ ura rahahīṃ. nātha purāna nigama asa kahahīṃ..
jahāom sumati tahaom saṃpati nānā. jahāom kumati tahaom bipati nidānā..
tava ura kumati basī biparītā. hita anahita mānahu ripu prītā..

8.5.39

चौपाई
tāta rāma nahiṃ nara bhūpālā. bhuvanēsvara kālahu kara kālā..
brahma anāmaya aja bhagavaṃtā. byāpaka ajita anādi anaṃtā..
gō dvija dhēnu dēva hitakārī. kṛpāsiṃdhu mānuṣa tanudhārī..
jana raṃjana bhaṃjana khala brātā. bēda dharma racchaka sunu bhrātā..
tāhi bayaru taji nāia māthā. pranatārati bhaṃjana raghunāthā..
dēhu nātha prabhu kahuom baidēhī. bhajahu rāma binu hētu sanēhī..
sarana gaēom prabhu tāhu na tyāgā. bisva drōha kṛta agha jēhi lāgā..

8.5.38

चौपाई
sōi rāvana kahuom bani sahāī. astuti karahiṃ sunāi sunāī..
avasara jāni bibhīṣanu āvā. bhrātā carana sīsu tēhiṃ nāvā..
puni siru nāi baiṭha nija āsana. bōlā bacana pāi anusāsana..
jau kṛpāla pūomchihu mōhi bātā. mati anurupa kahauom hita tātā..
jō āpana cāhai kalyānā. sujasu sumati subha gati sukha nānā..
sō paranāri lilāra gōsāīṃ. tajau cauthi kē caṃda ki nāī..
caudaha bhuvana ēka pati hōī. bhūtadrōha tiṣṭai nahiṃ sōī..
guna sāgara nāgara nara jōū. alapa lōbha bhala kahai na kōū..

8.5.37

चौपाई
śravana sunī saṭha tā kari bānī. bihasā jagata bidita abhimānī..
sabhaya subhāu nāri kara sācā. maṃgala mahuom bhaya mana ati kācā..
jauṃ āvai markaṭa kaṭakāī. jiahiṃ bicārē nisicara khāī..
kaṃpahiṃ lōkapa jākī trāsā. tāsu nāri sabhīta baḍai hāsā..
asa kahi bihasi tāhi ura lāī. calēu sabhāom mamatā adhikāī..
maṃdōdarī hṛdayaom kara ciṃtā. bhayau kaṃta para bidhi biparītā..
baiṭhēu sabhāom khabari asi pāī. siṃdhu pāra sēnā saba āī..
būjhēsi saciva ucita mata kahahū. tē saba haomsē maṣṭa kari rahahū..

8.5.36

चौपाई
uhāom nisācara rahahiṃ sasaṃkā. jaba tē jāri gayau kapi laṃkā..
nija nija gṛhaom saba karahiṃ bicārā. nahiṃ nisicara kula kēra ubārā..
jāsu dūta bala barani na jāī. tēhi āēom pura kavana bhalāī..
dūtanhi sana suni purajana bānī. maṃdōdarī adhika akulānī..
rahasi jōri kara pati paga lāgī. bōlī bacana nīti rasa pāgī..
kaṃta karaṣa hari sana pariharahū. mōra kahā ati hita hiyaom dharahu..
samujhata jāsu dūta kai karanī. stravahīṃ garbha rajanīcara dharanī..

Pages

Subscribe to RSS - roman