roman

8.4.15

चौपाई
dādura dhuni cahu disā suhāī. bēda paḍhahiṃ janu baṭu samudāī..
nava pallava bhaē biṭapa anēkā. sādhaka mana jasa milēṃ bibēkā..
arka jabāsa pāta binu bhayaū. jasa surāja khala udyama gayaū..
khōjata katahuom milai nahiṃ dhūrī. karai krōdha jimi dharamahi dūrī..
sasi saṃpanna sōha mahi kaisī. upakārī kai saṃpati jaisī..
nisi tama ghana khadyōta birājā. janu daṃbhinha kara milā samājā..
mahābṛṣṭi cali phūṭi kiārīṃ . jimi sutaṃtra bhaēom bigarahiṃ nārīṃ..

8.4.14

चौपाई
ghana ghamaṃḍa nabha garajata ghōrā. priyā hīna ḍarapata mana mōrā..
dāmini damaka raha na ghana māhīṃ. khala kai prīti jathā thira nāhīṃ..
baraṣahiṃ jalada bhūmi niarāēom. jathā navahiṃ budha bidyā pāēom..
būomda aghāta sahahiṃ giri kaiṃsēṃ . khala kē bacana saṃta saha jaisēṃ..
chudra nadīṃ bhari calīṃ tōrāī. jasa thōrēhuom dhana khala itarāī..
bhūmi parata bhā ḍhābara pānī. janu jīvahi māyā lapaṭānī..
samiṭi samiṭi jala bharahiṃ talāvā. jimi sadaguna sajjana pahiṃ āvā..

8.4.13

चौपाई
suṃdara bana kusumita ati sōbhā. guṃjata madhupa nikara madhu lōbhā..
kaṃda mūla phala patra suhāē. bhaē bahuta jaba tē prabhu āē ..
dēkhi manōhara saila anūpā. rahē tahaom anuja sahita surabhūpā..
madhukara khaga mṛga tanu dhari dēvā. karahiṃ siddha muni prabhu kai sēvā..
maṃgalarupa bhayau bana taba tē . kīnha nivāsa ramāpati jaba tē..
phaṭika silā ati subhra suhāī. sukha āsīna tahāom dvau bhāī..
kahata anuja sana kathā anēkā. bhagati birati nṛpanīti bibēkā..

8.4.12

चौपाई
umā rāma sama hita jaga māhīṃ. guru pitu mātu baṃdhu prabhu nāhīṃ..
sura nara muni saba kai yaha rītī. svāratha lāgi karahiṃ saba prītī..
bāli trāsa byākula dina rātī. tana bahu brana ciṃtāom jara chātī..
sōi sugrīva kīnha kapirāū. ati kṛpāla raghubīra subhāū..
jānatahuom asa prabhu pariharahīṃ. kāhē na bipati jāla nara parahīṃ..
puni sugrīvahi līnha bōlāī. bahu prakāra nṛpanīti sikhāī..
kaha prabhu sunu sugrīva harīsā. pura na jāuom dasa cāri barīsā..

8.4.11

चौपाई
rāma bāli nija dhāma paṭhāvā. nagara lōga saba byākula dhāvā..
nānā bidhi bilāpa kara tārā. chūṭē kēsa na dēha saombhārā..
tārā bikala dēkhi raghurāyā . dīnha gyāna hari līnhī māyā..
chiti jala pāvaka gagana samīrā. paṃca racita ati adhama sarīrā..
pragaṭa sō tanu tava āgēṃ sōvā. jīva nitya kēhi lagi tumha rōvā..
upajā gyāna carana taba lāgī. līnhēsi parama bhagati bara māgī..
umā dāru jōṣita kī nāī. sabahi nacāvata rāmu gōsāī..
taba sugrīvahi āyasu dīnhā. mṛtaka karma bidhibata saba kīnhā..

8.4.10

चौपाई
sunata rāma ati kōmala bānī. bāli sīsa parasēu nija pānī..
acala karauṃ tanu rākhahu prānā. bāli kahā sunu kṛpānidhānā..
janma janma muni jatanu karāhīṃ. aṃta rāma kahi āvata nāhīṃ..
jāsu nāma bala saṃkara kāsī. dēta sabahi sama gati avināsī..
mama lōcana gōcara sōi āvā. bahuri ki prabhu asa banihi banāvā..

8.4.9

चौपाई
parā bikala mahi sara kē lāgēṃ. puni uṭhi baiṭha dēkhi prabhu āgēṃ..
syāma gāta sira jaṭā banāēom. aruna nayana sara cāpa caḍhaāēom..
puni puni citai carana cita dīnhā. suphala janma mānā prabhu cīnhā..
hṛdayaom prīti mukha bacana kaṭhōrā. bōlā citai rāma kī ōrā..
dharma hētu avatarēhu gōsāī. mārēhu mōhi byādha kī nāī..
maiṃ bairī sugrīva piārā. avaguna kabana nātha mōhi mārā..
anuja badhū bhaginī suta nārī. sunu saṭha kanyā sama ē cārī..
inhahi kuddaṣṭi bilōkai jōī. tāhi badhēṃ kachu pāpa na hōī..

8.4.8

चौपाई
asa kahi calā mahā abhimānī. tṛna samāna sugrīvahi jānī..
bhirē ubhau bālī ati tarjā . muṭhikā māri mahādhuni garjā..
taba sugrīva bikala hōi bhāgā. muṣṭi prahāra bajra sama lāgā..
maiṃ jō kahā raghubīra kṛpālā. baṃdhu na hōi mōra yaha kālā..
ēkarūpa tumha bhrātā dōū. tēhi bhrama tēṃ nahiṃ mārēuom sōū..
kara parasā sugrīva sarīrā. tanu bhā kulisa gaī saba pīrā..
mēlī kaṃṭha sumana kai mālā. paṭhavā puni bala dēi bisālā..
puni nānā bidhi bhaī larāī. biṭapa ōṭa dēkhahiṃ raghurāī..

8.4.7

चौपाई
jē na mitra dukha hōhiṃ dukhārī. tinhahi bilōkata pātaka bhārī..
nija dukha giri sama raja kari jānā. mitraka dukha raja mēru samānā..
jinha kēṃ asi mati sahaja na āī. tē saṭha kata haṭhi karata mitāī..
kupatha nivāri supaṃtha calāvā. guna pragaṭē avagunanhi durāvā..
dēta lēta mana saṃka na dharaī. bala anumāna sadā hita karaī..
bipati kāla kara sataguna nēhā. śruti kaha saṃta mitra guna ēhā..
āgēṃ kaha mṛdu bacana banāī. pāchēṃ anahita mana kuṭilāī..

8.4.6

चौपाई
nāta bāli aru maiṃ dvau bhāī. prīti rahī kachu barani na jāī..
maya suta māyāvī tēhi nāūom. āvā sō prabhu hamarēṃ gāūom..
ardha rāti pura dvāra pukārā. bālī ripu bala sahai na pārā..
dhāvā bāli dēkhi sō bhāgā. maiṃ puni gayauom baṃdhu saomga lāgā..
giribara guhāom paiṭha sō jāī. taba bālīṃ mōhi kahā bujhāī..
parikhēsu mōhi ēka pakhavārā. nahiṃ āvauṃ taba jānēsu mārā..
māsa divasa tahaom rahēuom kharārī. nisarī rudhira dhāra tahaom bhārī..
bāli hatēsi mōhi mārihi āī. silā dēi tahaom calēuom parāī..

Pages

Subscribe to RSS - roman