roman

8.4.5

चौपाई
kīnhī prīti kachu bīca na rākhā. lachamina rāma carita saba bhāṣā..
kaha sugrīva nayana bhari bārī. milihi nātha mithilēsakumārī..
maṃtrinha sahita ihāom ēka bārā. baiṭha rahēuom maiṃ karata bicārā..
gagana paṃtha dēkhī maiṃ jātā. parabasa parī bahuta bilapātā..
rāma rāma hā rāma pukārī. hamahi dēkhi dīnhēu paṭa ḍārī..
māgā rāma turata tēhiṃ dīnhā. paṭa ura lāi sōca ati kīnhā..
kaha sugrīva sunahu raghubīrā. tajahu sōca mana ānahu dhīrā..
saba prakāra karihauom sēvakāī. jēhi bidhi milihi jānakī āī..

8.4.4

चौपाई
dēkhi pavana suta pati anukūlā. hṛdayaom haraṣa bītī saba sūlā..
nātha saila para kapipati rahaī. sō sugrīva dāsa tava ahaī..
tēhi sana nātha mayatrī kījē. dīna jāni tēhi abhaya karījē..
sō sītā kara khōja karāihi. jahaom tahaom marakaṭa kōṭi paṭhāihi..
ēhi bidhi sakala kathā samujhāī. liē duau jana pīṭhi caḍhaāī..
jaba sugrīvaom rāma kahuom dēkhā. atisaya janma dhanya kari lēkhā..
sādara milēu nāi pada māthā. bhaiṃṭēu anuja sahita raghunāthā..

8.4.3

चौपाई
jadapi nātha bahu avaguna mōrēṃ. sēvaka prabhuhi parai jani bhōrēṃ..
nātha jīva tava māyāom mōhā. sō nistarai tumhārēhiṃ chōhā..
tā para maiṃ raghubīra dōhāī. jānauom nahiṃ kachu bhajana upāī..
sēvaka suta pati mātu bharōsēṃ. rahai asōca banai prabhu pōsēṃ..
asa kahi parēu carana akulāī. nija tanu pragaṭi prīti ura chāī..
taba raghupati uṭhāi ura lāvā. nija lōcana jala sīṃci juḍaāvā..
sunu kapi jiyaom mānasi jani ūnā. taiṃ mama priya lachimana tē dūnā..

8.4.2

चौपाई
kōsalēsa dasaratha kē jāē . hama pitu bacana māni bana āē..
nāma rāma lachimana dauu bhāī. saṃga nāri sukumāri suhāī..
ihāom hari nisicara baidēhī. bipra phirahiṃ hama khōjata tēhī..
āpana carita kahā hama gāī. kahahu bipra nija kathā bujhāī..
prabhu pahicāni parēu gahi caranā. sō sukha umā nahiṃ baranā..
pulakita tana mukha āva na bacanā. dēkhata rucira bēṣa kai racanā..
puni dhīraju dhari astuti kīnhī. haraṣa hṛdayaom nija nāthahi cīnhī..
mōra nyāu maiṃ pūchā sāīṃ. tumha pūchahu kasa nara kī nāīṃ..

8.4.1

चौपाई
āgēṃ calē bahuri raghurāyā. riṣyamūka paravata niarāyā..
tahaom raha saciva sahita sugrīvā. āvata dēkhi atula bala sīṃvā..
ati sabhīta kaha sunu hanumānā. puruṣa jugala bala rūpa nidhānā..
dhari baṭu rūpa dēkhu taiṃ jāī. kahēsu jāni jiyaom sayana bujhāī..
paṭhaē bāli hōhiṃ mana mailā. bhāgauṃ turata tajauṃ yaha sailā..
bipra rūpa dhari kapi tahaom gayaū. mātha nāi pūchata asa bhayaū..
kō tumha syāmala gaura sarīrā. chatrī rūpa phirahu bana bīrā..

8.3.6

चौपाई
suni jānakīṃ parama sukhu pāvā. sādara tāsu carana siru nāvā..
taba muni sana kaha kṛpānidhānā. āyasu hōi jāuom bana ānā..
saṃtata mō para kṛpā karēhū. sēvaka jāni tajēhu jani nēhū..
dharma dhuraṃdhara prabhu kai bānī. suni saprēma bōlē muni gyānī..
jāsu kṛpā aja siva sanakādī. cahata sakala paramāratha bādī..
tē tumha rāma akāma piārē. dīna baṃdhu mṛdu bacana ucārē..
aba jānī maiṃ śrī caturāī. bhajī tumhahi saba dēva bihāī..
jēhi samāna atisaya nahiṃ kōī. tā kara sīla kasa na asa hōī..

8.3.5

चौपाई
anusuiyā kē pada gahi sītā. milī bahōri susīla binītā..
riṣipatinī mana sukha adhikāī. āsiṣa dēi nikaṭa baiṭhāī..
dibya basana bhūṣana pahirāē. jē nita nūtana amala suhāē..
kaha riṣibadhū sarasa mṛdu bānī. nāridharma kachu byāja bakhānī..
mātu pitā bhrātā hitakārī. mitaprada saba sunu rājakumārī..
amita dāni bhartā bayadēhī. adhama sō nāri jō sēva na tēhī..
dhīraja dharma mitra aru nārī. āpada kāla parikhiahiṃ cārī..
bṛddha rōgabasa jaḍa dhanahīnā. adhaṃ badhira krōdhī ati dīnā..

8.3

श्लोक
mūlaṃ dharmatarōrvivēkajaladhēḥ pūrṇēndumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham.
mōhāmbhōdharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vandē brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam..1..
sāndrānandapayōdasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalōcanaṃ dhṛtajaṭājūṭēna saṃśōbhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhajē..2..

8.3.46

चौपाई
nija guna śravana sunata sakucāhīṃ. para guna sunata adhika haraṣāhīṃ..
sama sītala nahiṃ tyāgahiṃ nītī. sarala subhāu sabahiṃ sana prītī..
japa tapa brata dama saṃjama nēmā. guru gōbiṃda bipra pada prēmā..
śraddhā chamā mayatrī dāyā. muditā mama pada prīti amāyā..
birati bibēka binaya bigyānā. bōdha jathāratha bēda purānā..
daṃbha māna mada karahiṃ na kāū. bhūli na dēhiṃ kumāraga pāū..
gāvahiṃ sunahiṃ sadā mama līlā. hētu rahita parahita rata sīlā..

8.3.45

चौपाई
suni raghupati kē bacana suhāē. muni tana pulaka nayana bhari āē..
kahahu kavana prabhu kai asi rītī. sēvaka para mamatā aru prītī..
jē na bhajahiṃ asa prabhu bhrama tyāgī. gyāna raṃka nara maṃda abhāgī..
puni sādara bōlē muni nārada. sunahu rāma bigyāna bisārada..
saṃtanha kē lacchana raghubīrā. kahahu nātha bhava bhaṃjana bhīrā..
sunu muni saṃtanha kē guna kahaūom. jinha tē maiṃ unha kēṃ basa rahaūom..
ṣaṭa bikāra jita anagha akāmā. acala akiṃcana suci sukhadhāmā..

Pages

Subscribe to RSS - roman