roman

8.2.309

चौपाई
dhanya bharata jaya rāma gōsāīṃ. kahata dēva haraṣata bariāī.
muni mithilēsa sabhāom saba kāhū. bharata bacana suni bhayau uchāhū..
bharata rāma guna grāma sanēhū. pulaki prasaṃsata rāu bidēhū..
sēvaka svāmi subhāu suhāvana. nēmu pēmu ati pāvana pāvana..
mati anusāra sarāhana lāgē. saciva sabhāsada saba anurāgē..
suni suni rāma bharata saṃbādū. duhu samāja hiyaom haraṣu biṣādū..
rāma mātu dukhu sukhu sama jānī. kahi guna rāma prabōdhīṃ rānī..
ēka kahahiṃ raghubīra baḍaāī. ēka sarāhata bharata bhalāī..

8.2.308

चौपाई
ēku manōrathu baḍa mana māhīṃ. sabhayaom sakōca jāta kahi nāhīṃ..
kahahu tāta prabhu āyasu pāī. bōlē bāni sanēha suhāī..
citrakūṭa suci thala tīratha bana. khaga mṛga sara sari nirjhara girigana..
prabhu pada aṃkita avani bisēṣī. āyasu hōi ta āvauṃ dēkhī..
avasi atri āyasu sira dharahū. tāta bigatabhaya kānana carahū..
muni prasāda banu maṃgala dātā. pāvana parama suhāvana bhrātā..
riṣināyaku jahaom āyasu dēhīṃ. rākhēhu tīratha jalu thala tēhīṃ..

8.2.307

चौपाई
sabhā sakala suni raghubara bānī. prēma payōdhi amia janu sānī..
sithila samāja sanēha samādhī. dēkhi dasā cupa sārada sādhī..
bharatahi bhayau parama saṃtōṣū. sanamukha svāmi bimukha dukha dōṣū..
mukha prasanna mana miṭā biṣādū. bhā janu gūomgēhi girā prasādū..
kīnha saprēma pranāmu bahōrī. bōlē pāni paṃkaruha jōrī..
nātha bhayau sukhu sātha gaē kō. lahēuom lāhu jaga janamu bhaē kō..
aba kṛpāla jasa āyasu hōī. karauṃ sīsa dhari sādara sōī..
sō avalaṃba dēva mōhi dēī. avadhi pāru pāvauṃ jēhi sēī..

8.2.306

चौपाई
sahita samāja tumhāra hamārā. ghara bana gura prasāda rakhavārā..
mātu pitā gura svāmi nidēsū. sakala dharama dharanīdhara sēsū..
sō tumha karahu karāvahu mōhū. tāta taranikula pālaka hōhū..
sādhaka ēka sakala sidhi dēnī. kīrati sugati bhūtimaya bēnī..
sō bicāri sahi saṃkaṭu bhārī. karahu prajā parivāru sukhārī..
bāomṭī bipati sabahiṃ mōhi bhāī. tumhahi avadhi bhari baḍai kaṭhināī..
jāni tumhahi mṛdu kahauom kaṭhōrā. kusamayaom tāta na anucita mōrā..

8.2.305

चौपाई
jānahu tāta tarani kula rītī. satyasaṃdha pitu kīrati prītī..
samau samāju lāja gurujana kī. udāsīna hita anahita mana kī..
tumhahi bidita sabahī kara karamū. āpana mōra parama hita dharamū..
mōhi saba bhāomti bharōsa tumhārā. tadapi kahauom avasara anusārā..
tāta tāta binu bāta hamārī. kēvala gurukula kṛpāom saombhārī..
nataru prajā parijana parivārū. hamahi sahita sabu hōta khuārū..
jauṃ binu avasara athavaom dinēsū. jaga kēhi kahahu na hōi kalēsū..

8.2.304

चौपाई
bharata subhāu na sugama nigamahūom. laghu mati cāpalatā kabi chamahūom..
kahata sunata sati bhāu bharata kō. sīya rāma pada hōi na rata kō..
sumirata bharatahi prēmu rāma kō. jēhi na sulabha tēhi sarisa bāma kō..
dēkhi dayāla dasā sabahī kī. rāma sujāna jāni jana jī kī..
dharama dhurīna dhīra naya nāgara. satya sanēha sīla sukha sāgara..
dēsu kāla lakhi samau samājū. nīti prīti pālaka raghurājū..
bōlē bacana bāni sarabasu sē. hita parināma sunata sasi rasu sē..

8.2.303

चौपाई
kṛpāsiṃdhu lakhi lōga dukhārē. nija sanēhaom surapati chala bhārē..
sabhā rāu gura mahisura maṃtrī. bharata bhagati saba kai mati jaṃtrī..
rāmahi citavata citra likhē sē. sakucata bōlata bacana sikhē sē..
bharata prīti nati binaya baḍaāī. sunata sukhada baranata kaṭhināī..
jāsu bilōki bhagati lavalēsū. prēma magana munigana mithilēsū..
mahimā tāsu kahai kimi tulasī. bhagati subhāyaom sumati hiyaom hulasī..
āpu chōṭi mahimā baḍai jānī. kabikula kāni māni sakucānī..

8.2.302

चौपाई
kapaṭa kucāli sīvaom surarājū. para akāja priya āpana kājū..
kāka samāna pākaripu rītī. chalī malīna katahuom na pratītī..
prathama kumata kari kapaṭu saomkēlā. sō ucāṭu saba kēṃ sira mēlā..
suramāyāom saba lōga bimōhē. rāma prēma atisaya na bichōhē..
bhaya ucāṭa basa mana thira nāhīṃ. chana bana ruci chana sadana sōhāhīṃ..
dubidha manōgati prajā dukhārī. sarita siṃdhu saṃgama janu bārī..
ducita katahuom paritōṣu na lahahīṃ. ēka ēka sana maramu na kahahīṃ..

8.2.301

चौपाई
prabhu pada paduma parāga dōhāī. satya sukṛta sukha sīvaom suhāī..
sō kari kahauom hiē apanē kī. ruci jāgata sōvata sapanē kī..
sahaja sanēhaom svāmi sēvakāī. svāratha chala phala cāri bihāī..
agyā sama na susāhiba sēvā. sō prasādu jana pāvai dēvā..
asa kahi prēma bibasa bhaē bhārī. pulaka sarīra bilōcana bārī..
prabhu pada kamala gahē akulāī. samau sanēhu na sō kahi jāī..
kṛpāsiṃdhu sanamāni subānī. baiṭhāē samīpa gahi pānī..
bharata binaya suni dēkhi subhāū. sithila sanēhaom sabhā raghurāū..

8.2.300

चौपाई
sōka sanēhaom ki bāla subhāēom. āyauom lāi rajāyasu bāēom..
tabahuom kṛpāla hēri nija ōrā. sabahi bhāomti bhala mānēu mōrā..
dēkhēuom pāya sumaṃgala mūlā. jānēuom svāmi sahaja anukūlā..
baḍaēṃ samāja bilōkēuom bhāgū. baḍaīṃ cūka sāhiba anurāgū..
kṛpā anugraha aṃgu aghāī. kīnhi kṛpānidhi saba adhikāī..
rākhā mōra dulāra gōsāīṃ. apanēṃ sīla subhāyaom bhalāīṃ..
nātha nipaṭa maiṃ kīnhi ḍhiṭhāī. svāmi samāja sakōca bihāī..
abinaya binaya jathāruci bānī. chamihi dēu ati ārati jānī..

Pages

Subscribe to RSS - roman