roman

8.2.229

चौपाई
sahasabāhu suranāthu trisaṃkū. kēhi na rājamada dīnha kalaṃkū..
bharata kīnha yaha ucita upāū. ripu rina raṃca na rākhaba kāū..
ēka kīnhi nahiṃ bharata bhalāī. nidarē rāmu jāni asahāī..
samujhi parihi sōu āju bisēṣī. samara sarōṣa rāma mukhu pēkhī..
ētanā kahata nīti rasa bhūlā. rana rasa biṭapu pulaka misa phūlā..
prabhu pada baṃdi sīsa raja rākhī. bōlē satya sahaja balu bhāṣī..
anucita nātha na mānaba mōrā. bharata hamahi upacāra na thōrā..

8.2.228

चौपाई
biṣaī jīva pāi prabhutāī. mūḍha mōha basa hōhiṃ janāī..
bharatu nīti rata sādhu sujānā. prabhu pada prēma sakala jagu jānā..
tēū āju rāma padu pāī. calē dharama marajāda mēṭāī..
kuṭila kubaṃdha kuavasaru tākī. jāni rāma banavāsa ēkākī..
kari kumaṃtru mana sāji samājū. āē karai akaṃṭaka rājū..
kōṭi prakāra kalapi kuṭalāī. āē dala baṭōri dōu bhāī..
jauṃ jiyaom hōti na kapaṭa kucālī. kēhi sōhāti ratha bāji gajālī..
bharatahi dōsu dēi kō jāēom. jaga baurāi rāja padu pāēom..

8.2.227

चौपाई
bahuri sōcabasa bhē siyaravanū. kārana kavana bharata āgavanū..
ēka āi asa kahā bahōrī. sēna saṃga caturaṃga na thōrī..
sō suni rāmahi bhā ati sōcū. ita pitu baca ita baṃdhu sakōcū..
bharata subhāu samujhi mana māhīṃ. prabhu cita hita thiti pāvata nāhī..
samādhāna taba bhā yaha jānē. bharatu kahē mahuom sādhu sayānē..
lakhana lakhēu prabhu hṛdayaom khabhārū. kahata samaya sama nīti bicārū..
binu pūomcha kachu kahauom gōsāīṃ. sēvaku samayaom na ḍhīṭha ḍhiṭhāī..

8.2.226

चौपाई
sakala sanēha sithila raghubara kēṃ. gaē kōsa dui dinakara ḍharakēṃ..
jalu thalu dēkhi basē nisi bītēṃ. kīnha gavana raghunātha pirītēṃ..
uhāom rāmu rajanī avasēṣā. jāgē sīyaom sapana asa dēkhā..
sahita samāja bharata janu āē. nātha biyōga tāpa tana tāē..
sakala malina mana dīna dukhārī. dēkhīṃ sāsu āna anuhārī..
suni siya sapana bharē jala lōcana. bhaē sōcabasa sōca bimōcana..
lakhana sapana yaha nīka na hōī. kaṭhina kucāha sunāihi kōī..
asa kahi baṃdhu samēta nahānē. pūji purāri sādhu sanamānē..

8.2.225

चौपाई
maṃgala saguna hōhiṃ saba kāhū. pharakahiṃ sukhada bilōcana bāhū..
bharatahi sahita samāja uchāhū. milihahiṃ rāmu miṭahi dukha dāhū..
karata manōratha jasa jiyaom jākē. jāhiṃ sanēha surāom saba chākē..
sithila aṃga paga maga ḍagi ḍōlahiṃ. bihabala bacana pēma basa bōlahiṃ..
rāmasakhāom tēhi samaya dēkhāvā. saila sirōmani sahaja suhāvā..
jāsu samīpa sarita paya tīrā. sīya samēta basahiṃ dōu bīrā..
dēkhi karahiṃ saba daṃḍa pranāmā. kahi jaya jānaki jīvana rāmā..

8.2.224

चौपाई
nija guna sahita rāma guna gāthā. sunata jāhiṃ sumirata raghunāthā..
tīratha muni āśrama suradhāmā. nirakhi nimajjahiṃ karahiṃ pranāmā..
manahīṃ mana māgahiṃ baru ēhū. sīya rāma pada paduma sanēhū..
milahiṃ kirāta kōla banabāsī. baikhānasa baṭu jatī udāsī..
kari pranāmu pūomchahiṃ jēhiṃ tēhī. kēhi bana lakhanu rāmu baidēhī..
tē prabhu samācāra saba kahahīṃ. bharatahi dēkhi janama phalu lahahīṃ..
jē jana kahahiṃ kusala hama dēkhē. tē priya rāma lakhana sama lēkhē..

8.2.223

चौपाई
bhāyapa bhagati bharata ācaranū. kahata sunata dukha dūṣana haranū..
jō kachu kahaba thōra sakhi sōī. rāma baṃdhu asa kāhē na hōī..
hama saba sānuja bharatahi dēkhēṃ. bhainha dhanya jubatī jana lēkhēṃ..
suni guna dēkhi dasā pachitāhīṃ. kaikai janani jōgu sutu nāhīṃ..
kōu kaha dūṣanu rānihi nāhina. bidhi sabu kīnha hamahi jō dāhina..
kahaom hama lōka bēda bidhi hīnī. laghu tiya kula karatūti malīnī..
basahiṃ kudēsa kugāomva kubāmā. kahaom yaha darasu punya parināmā..

8.2.222

चौपाई
kahahiṃ sapēma ēka ēka pāhīṃ. rāmu lakhanu sakhi hōhiṃ ki nāhīṃ..
baya bapu barana rūpa sōi ālī. sīlu sanēhu sarisa sama cālī..
bēṣu na sō sakhi sīya na saṃgā. āgēṃ anī calī caturaṃgā..
nahiṃ prasanna mukha mānasa khēdā. sakhi saṃdēhu hōi ēhiṃ bhēdā..
tāsu taraka tiyagana mana mānī. kahahiṃ sakala tēhi sama na sayānī..
tēhi sarāhi bānī phuri pūjī. bōlī madhura bacana tiya dūjī..
kahi sapēma saba kathāprasaṃgū. jēhi bidhi rāma rāja rasa bhaṃgū..
bharatahi bahuri sarāhana lāgī. sīla sanēha subhāya subhāgī..

8.2.221

चौपाई
jamuna tīra tēhi dina kari bāsū. bhayau samaya sama sabahi supāsū..
rātahiṃ ghāṭa ghāṭa kī taranī. āīṃ aganita jāhiṃ na baranī..
prāta pāra bhaē ēkahi khēṃvāom. tōṣē rāmasakhā kī sēvāom..
calē nahāi nadihi sira nāī. sātha niṣādanātha dōu bhāī..
āgēṃ munibara bāhana āchēṃ. rājasamāja jāi sabu pāchēṃ..
tēhiṃ pāchēṃ dōu baṃdhu payādēṃ. bhūṣana basana bēṣa suṭhi sādēṃ..
sēvaka suhrada sacivasuta sāthā. sumirata lakhanu sīya raghunāthā..
jahaom jahaom rāma bāsa biśrāmā. tahaom tahaom karahiṃ saprēma pranāmā..

8.2.220

चौपाई
satyasaṃdha prabhu sura hitakārī. bharata rāma āyasa anusārī..
svāratha bibasa bikala tumha hōhū. bharata dōsu nahiṃ rāura mōhū..
suni surabara suragura bara bānī. bhā pramōdu mana miṭī galānī..
baraṣi prasūna haraṣi surarāū. lagē sarāhana bharata subhāū..
ēhi bidhi bharata calē maga jāhīṃ. dasā dēkhi muni siddha sihāhīṃ..
jabahiṃ rāmu kahi lēhiṃ usāsā. umagata pēmu manahaom cahu pāsā..
dravahiṃ bacana suni kulisa paṣānā. purajana pēmu na jāi bakhānā..

Pages

Subscribe to RSS - roman