roman

8.2.209

चौपाई
nava bidhu bimala tāta jasu tōrā. raghubara kiṃkara kumuda cakōrā..
udita sadā aomthaihi kabahūom nā. ghaṭihi na jaga nabha dina dina dūnā..
kōka tilōka prīti ati karihī. prabhu pratāpa rabi chabihi na harihī..
nisi dina sukhada sadā saba kāhū. grasihi na kaikai karatabu rāhū..
pūrana rāma supēma piyūṣā. gura avamāna dōṣa nahiṃ dūṣā..
rāma bhagata aba amiaom aghāhūom. kīnhēhu sulabha sudhā basudhāhūom..
bhūpa bhagīratha surasari ānī. sumirata sakala suṃmagala khānī..

8.2.208

चौपाई
sō tumhāra dhanu jīvanu prānā. bhūribhāga kō tumhahi samānā..
yaha tamhāra ācaraju na tātā. dasaratha suana rāma priya bhrātā..
sunahu bharata raghubara mana māhīṃ. pēma pātru tumha sama kōu nāhīṃ..
lakhana rāma sītahi ati prītī. nisi saba tumhahi sarāhata bītī..
jānā maramu nahāta prayāgā. magana hōhiṃ tumharēṃ anurāgā..
tumha para asa sanēhu raghubara kēṃ. sukha jīvana jaga jasa jaḍa nara kēṃ..
yaha na adhika raghubīra baḍaāī. pranata kuṭuṃba pāla raghurāī..

8.2.207

चौपाई
yahau kahata bhala kahihi na kōū. lōku bēda budha saṃmata dōū..
tāta tumhāra bimala jasu gāī. pāihi lōkau bēdu baḍaāī..
lōka bēda saṃmata sabu kahaī. jēhi pitu dēi rāju sō lahaī..
rāu satyabrata tumhahi bōlāī. dēta rāju sukhu dharamu baḍaāī..
rāma gavanu bana anaratha mūlā. jō suni sakala bisva bhai sūlā..
sō bhāvī basa rāni ayānī. kari kucāli aṃtahuom pachitānī..
tahaomuom tumhāra alapa aparādhū. kahai sō adhama ayāna asādhū..
karatēhu rāju ta tumhahi na dōṣū. rāmahi hōta sunata saṃtōṣū..

8.2.206

चौपाई
pramudita tīratharāja nivāsī. baikhānasa baṭu gṛhī udāsī..
kahahiṃ parasapara mili dasa pāomcā. bharata sanēha sīlu suci sāomcā..
sunata rāma guna grāma suhāē. bharadvāja munibara pahiṃ āē..
daṃḍa pranāmu karata muni dēkhē. mūratimaṃta bhāgya nija lēkhē..
dhāi uṭhāi lāi ura līnhē. dīnhi asīsa kṛtāratha kīnhē..
āsanu dīnha nāi siru baiṭhē. cahata sakuca gṛhaom janu bhaji paiṭhē..
muni pūomchaba kachu yaha baḍa sōcū. bōlē riṣi lakhi sīlu saomkōcū..

8.2.205

चौपाई
jānahuom rāmu kuṭila kari mōhī. lōga kahau gura sāhiba drōhī..
sītā rāma carana rati mōrēṃ. anudina baḍhau anugraha tōrēṃ..
jaladu janama bhari surati bisārau. jācata jalu pabi pāhana ḍārau..
cātaku raṭani ghaṭēṃ ghaṭi jāī. baḍhaē prēmu saba bhāomti bhalāī..
kanakahiṃ bāna caḍhai jimi dāhēṃ. timi priyatama pada nēma nibāhēṃ..
bharata bacana suni mājha tribēnī. bhai mṛdu bāni sumaṃgala dēnī..
tāta bharata tumha saba bidhi sādhū. rāma carana anurāga agādhū..

8.2.204

चौपाई
jhalakā jhalakata pāyanha kaiṃsēṃ. paṃkaja kōsa ōsa kana jaisēṃ..
bharata payādēhiṃ āē ājū. bhayau dukhita suni sakala samājū..
khabari līnha saba lōga nahāē. kīnha pranāmu tribēnihiṃ āē..
sabidhi sitāsita nīra nahānē. diē dāna mahisura sanamānē..
dēkhata syāmala dhavala halōrē. pulaki sarīra bharata kara jōrē..
sakala kāma prada tīratharāū. bēda bidita jaga pragaṭa prabhāū..
māgauom bhīkha tyāgi nija dharamū. ārata kāha na karai kukaramū..
asa jiyaom jāni sujāna sudānī. saphala karahiṃ jaga jācaka bānī..

8.2.203

चौपाई
kiyau niṣādanāthu aguāīṃ. mātu pālakīṃ sakala calāīṃ..
sātha bōlāi bhāi laghu dīnhā. bipranha sahita gavanu gura kīnhā..
āpu surasarihi kīnha pranāmū. sumirē lakhana sahita siya rāmū..
gavanē bharata payōdēhiṃ pāē. kōtala saṃga jāhiṃ ḍōriāē..
kahahiṃ susēvaka bārahiṃ bārā. hōia nātha asva asavārā..
rāmu payōdēhi pāyaom sidhāē. hama kahaom ratha gaja bāji banāē..
sira bhara jāuom ucita asa mōrā. saba tēṃ sēvaka dharamu kaṭhōrā..
dēkhi bharata gati suni mṛdu bānī. saba sēvaka gana garahiṃ galānī..

8.2.202

चौपाई
sakhā bacana suni ura dhari dhīrā. bāsa calē sumirata raghubīrā..
yaha sudhi pāi nagara nara nārī. calē bilōkana ārata bhārī..
paradakhinā kari karahiṃ pranāmā. dēhiṃ kaikaihi khōri nikāmā..
bharī bhari bāri bilōcana lēṃhīṃ. bāma bidhātāhi dūṣana dēhīṃ..
ēka sarāhahiṃ bharata sanēhū. kōu kaha nṛpati nibāhēu nēhū..
niṃdahiṃ āpu sarāhi niṣādahi. kō kahi sakai bimōha biṣādahi..
ēhi bidhi rāti lōgu sabu jāgā. bhā bhinusāra gudārā lāgā..
gurahi sunāvaom caḍhaāi suhāīṃ. naīṃ nāva saba mātu caḍhaāīṃ..

8.2.201

चौपाई
rāma sunā dukhu kāna na kāū. jīvanataru jimi jōgavai rāū..
palaka nayana phani mani jēhi bhāomtī. jōgavahiṃ janani sakala dina rātī..
tē aba phirata bipina padacārī. kaṃda mūla phala phūla ahārī..
dhiga kaikēī amaṃgala mūlā. bhaisi prāna priyatama pratikūlā..
maiṃ dhiga dhiga agha udadhi abhāgī. sabu utapātu bhayau jēhi lāgī..
kula kalaṃku kari sṛjēu bidhātāom. sāiomdōha mōhi kīnha kumātāom..
suni saprēma samujhāva niṣādū. nātha karia kata bādi biṣādū..

8.2.200

चौपाई
lālana jōgu lakhana laghu lōnē. bhē na bhāi asa ahahiṃ na hōnē..
purajana priya pitu mātu dulārē. siya raghubarahi prānapiārē..
mṛdu mūrati sukumāra subhāū. tāta bāu tana lāga na kāū..
tē bana sahahiṃ bipati saba bhāomtī. nidarē kōṭi kulisa ēhiṃ chātī..
rāma janami jagu kīnha ujāgara. rūpa sīla sukha saba guna sāgara..
purajana parijana gura pitu mātā. rāma subhāu sabahi sukhadātā..
bairiu rāma baḍaāī karahīṃ. bōlani milani binaya mana harahīṃ..

Pages

Subscribe to RSS - roman