roman

8.2.59

चौपाई
maiṃ puni putrabadhū priya pāī. rūpa rāsi guna sīla suhāī..
nayana putari kari prīti baḍhaāī. rākhēuom prāna jānikihiṃ lāī..
kalapabēli jimi bahubidhi lālī. sīṃci sanēha salila pratipālī..
phūlata phalata bhayau bidhi bāmā. jāni na jāi kāha parināmā..
palaomga pīṭha taji gōda hiṃḍaōrā. siyaom na dīnha pagu avani kaṭhōrā..
jianamūri jimi jōgavata rahaūom. dīpa bāti nahiṃ ṭārana kahaūom..
sōi siya calana cahati bana sāthā. āyasu kāha hōi raghunāthā.

8.2.58

चौपाई
dīnhi asīsa sāsu mṛdu bānī. ati sukumāri dēkhi akulānī..
baiṭhi namitamukha sōcati sītā. rūpa rāsi pati prēma punītā..
calana cahata bana jīvananāthū. kēhi sukṛtī sana hōihi sāthū..
kī tanu prāna ki kēvala prānā. bidhi karatabu kachu jāi na jānā..
cāru carana nakha lēkhati dharanī. nūpura mukhara madhura kabi baranī..
manahuom prēma basa binatī karahīṃ. hamahi sīya pada jani pariharahīṃ..
maṃju bilōcana mōcati bārī. bōlī dēkhi rāma mahatārī..
tāta sunahu siya ati sukumārī. sāsu sasura parijanahi piārī..

8.2.57

चौपाई
dēva pitara saba tunhahi gōsāī. rākhahuom palaka nayana kī nāī..
avadhi aṃbu priya parijana mīnā. tumha karunākara dharama dhurīnā..
asa bicāri sōi karahu upāī. sabahi jiata jēhiṃ bhēṃṭēhu āī..
jāhu sukhēna banahi bali jāūom. kari anātha jana parijana gāūom..
saba kara āju sukṛta phala bītā. bhayau karāla kālu biparītā..
bahubidhi bilapi carana lapaṭānī. parama abhāgini āpuhi jānī..
dāruna dusaha dāhu ura byāpā. barani na jāhiṃ bilāpa kalāpā..
rāma uṭhāi mātu ura lāī. kahi mṛdu bacana bahuri samujhāī..

8.2.56

चौपाई
jauṃ kēvala pitu āyasu tātā. tau jani jāhu jāni baḍai mātā..
jauṃ pitu mātu kahēu bana jānā. tauṃ kānana sata avadha samānā..
pitu banadēva mātu banadēvī. khaga mṛga carana sarōruha sēvī..
aṃtahuom ucita nṛpahi banabāsū. baya bilōki hiyaom hōi harāomsū..
baḍabhāgī banu avadha abhāgī. jō raghubaṃsatilaka tumha tyāgī..
jauṃ suta kahau saṃga mōhi lēhū. tumharē hṛdayaom hōi saṃdēhū..
pūta parama priya tumha sabahī kē. prāna prāna kē jīvana jī kē..

8.2.55

चौपाई
rākhi na sakai na kahi saka jāhū. duhūom bhāomti ura dāruna dāhū..
likhata sudhākara gā likhi rāhū. bidhi gati bāma sadā saba kāhū..
dharama sanēha ubhayaom mati ghērī. bhai gati sāompa chuchuṃdari kērī..
rākhauom sutahi karauom anurōdhū. dharamu jāi aru baṃdhu birōdhū..
kahauom jāna bana tau baḍai hānī. saṃkaṭa sōca bibasa bhai rānī..
bahuri samujhi tiya dharamu sayānī. rāmu bharatu dōu suta sama jānī..
sarala subhāu rāma mahatārī. bōlī bacana dhīra dhari bhārī..

8.2.54

चौपाई
bacana binīta madhura raghubara kē. sara sama lagē mātu ura karakē..
sahami sūkhi suni sītali bānī. jimi javāsa parēṃ pāvasa pānī..
kahi na jāi kachu hṛdaya biṣādū. manahuom mṛgī suni kēhari nādū..
nayana sajala tana thara thara kāompī. mājahi khāi mīna janu māpī..
dhari dhīraju suta badanu nihārī. gadagada bacana kahati mahatārī..
tāta pitahi tumha prānapiārē. dēkhi mudita nita carita tumhārē..
rāju dēna kahuom subha dina sādhā. kahēu jāna bana kēhiṃ aparādhā..

8.2.53

चौपाई
tāta jāuom bali bēgi nahāhū. jō mana bhāva madhura kachu khāhū..
pitu samīpa taba jāēhu bhaiā. bhai baḍai bāra jāi bali maiā..
mātu bacana suni ati anukūlā. janu sanēha surataru kē phūlā..
sukha makaraṃda bharē śriyamūlā. nirakhi rāma manu bhavaruom na bhūlā..
dharama dhurīna dharama gati jānī. kahēu mātu sana ati mṛdu bānī..
pitāom dīnha mōhi kānana rājū. jahaom saba bhāomti mōra baḍa kājū..
āyasu dēhi mudita mana mātā. jēhiṃ muda maṃgala kānana jātā..

8.2.52

चौपाई
raghukulatilaka jōri dōu hāthā. mudita mātu pada nāyau māthā..
dīnhi asīsa lāi ura līnhē. bhūṣana basana nichāvari kīnhē..
bāra bāra mukha cuṃbati mātā. nayana nēha jalu pulakita gātā..
gōda rākhi puni hṛdayaom lagāē. stravata prēnarasa payada suhāē..
prēmu pramōdu na kachu kahi jāī. raṃka dhanada padabī janu pāī..
sādara suṃdara badanu nihārī. bōlī madhura bacana mahatārī..
kahahu tāta jananī balihārī. kabahiṃ lagana muda maṃgalakārī..
sukṛta sīla sukha sīvaom suhāī. janama lābha kai avadhi aghāī..

8.2.51

चौपाई
utaru na dēi dusaha risa rūkhī. mṛginha citava janu bāghini bhūkhī..
byādhi asādhi jāni tinha tyāgī. calīṃ kahata matimaṃda abhāgī..
rāju karata yaha daiaom bigōī. kīnhēsi asa jasa karai na kōī..
ēhi bidhi bilapahiṃ pura nara nārīṃ. dēhiṃ kucālihi kōṭika gārīṃ..
jarahiṃ biṣama jara lēhiṃ usāsā. kavani rāma binu jīvana āsā..
bipula biyōga prajā akulānī. janu jalacara gana sūkhata pānī..
ati biṣāda basa lōga lōgāī. gaē mātu pahiṃ rāmu gōsāī..
mukha prasanna cita cauguna cāū. miṭā sōcu jani rākhai rāū..

8.2.50

चौपाई
asa bicāri ura chāḍahu kōhū. sōka kalaṃka kōṭhi jani hōhū..
bharatahi avasi dēhu jubarājū. kānana kāha rāma kara kājū..
nāhina rāmu rāja kē bhūkhē. dharama dhurīna biṣaya rasa rūkhē..
gura gṛha basahuom rāmu taji gēhū. nṛpa sana asa baru dūsara lēhū..
jauṃ nahiṃ lagihahu kahēṃ hamārē. nahiṃ lāgihi kachu hātha tumhārē..
jauṃ parihāsa kīnhi kachu hōī. tau kahi pragaṭa janāvahu sōī..
rāma sarisa suta kānana jōgū. kāha kahihi suni tumha kahuom lōgū..
uṭhahu bēgi sōi karahu upāī. jēhi bidhi sōku kalaṃku nasāī..

Pages

Subscribe to RSS - roman