roman

8.2.49

चौपाई
ēka bidhātahiṃ dūṣanu dēṃhīṃ. sudhā dēkhāi dīnha biṣu jēhīṃ..
kharabharu nagara sōcu saba kāhū. dusaha dāhu ura miṭā uchāhū..
biprabadhū kulamānya jaṭhērī. jē priya parama kaikēī kērī..
lagīṃ dēna sikha sīlu sarāhī. bacana bānasama lāgahiṃ tāhī..
bharatu na mōhi priya rāma samānā. sadā kahahu yahu sabu jagu jānā..
karahu rāma para sahaja sanēhū. kēhiṃ aparādha āju banu dēhū..
kabahuom na kiyahu savati ārēsū. prīti pratīti jāna sabu dēsū..
kausalyāom aba kāha bigārā. tumha jēhi lāgi bajra pura pārā..

8.2.48

चौपाई
kā sunāi bidhi kāha sunāvā. kā dēkhāi caha kāha dēkhāvā..
ēka kahahiṃ bhala bhūpa na kīnhā. baru bicāri nahiṃ kumatihi dīnhā..
jō haṭhi bhayau sakala dukha bhājanu. abalā bibasa gyānu gunu gā janu..
ēka dharama paramiti pahicānē. nṛpahi dōsu nahiṃ dēhiṃ sayānē..
sibi dadhīci haricaṃda kahānī. ēka ēka sana kahahiṃ bakhānī..
ēka bharata kara saṃmata kahahīṃ. ēka udāsa bhāyaom suni rahahīṃ..
kāna mūdi kara rada gahi jīhā. ēka kahahiṃ yaha bāta alīhā..

8.2.47

चौपाई
milēhi mājha bidhi bāta bēgārī. jahaom tahaom dēhiṃ kaikēihi gārī..
ēhi pāpinihi būjhi kā parēū. chāi bhavana para pāvaku dharēū..
nija kara nayana kāḍhai caha dīkhā. ḍāri sudhā biṣu cāhata cīkhā..
kuṭila kaṭhōra kubuddhi abhāgī. bhai raghubaṃsa bēnu bana āgī..
pālava baiṭhi pēḍau ēhiṃ kāṭā. sukha mahuom sōka ṭhāṭu dhari ṭhāṭā..
sadā rāmu ēhi prāna samānā. kārana kavana kuṭilapanu ṭhānā..
satya kahahiṃ kabi nāri subhāū. saba bidhi agahu agādha durāū..

8.2.46

चौपाई
dhanya janamu jagatītala tāsū. pitahi pramōdu carita suni jāsū..
cāri padāratha karatala tākēṃ. priya pitu mātu prāna sama jākēṃ..
āyasu pāli janama phalu pāī. aihauom bēgihiṃ hōu rajāī..
bidā mātu sana āvauom māgī. calihauom banahi bahuri paga lāgī..
asa kahi rāma gavanu taba kīnhā. bhūpa sōka basu utaru na dīnhā..
nagara byāpi gai bāta sutīchī. chuata caḍhaī janu saba tana bīchī..
suni bhaē bikala sakala nara nārī. bēli biṭapa jimi dēkhi davārī..

8.2.45

चौपाई
ajasu hōu jaga sujasu nasāū. naraka parau baru surapuru jāū..
saba dukha dusaha sahāvahu mōhī. lōcana ōṭa rāmu jani hōṃhī..
asa mana gunai rāu nahiṃ bōlā. pīpara pāta sarisa manu ḍōlā..
raghupati pitahi prēmabasa jānī. puni kachu kahihi mātu anumānī..
dēsa kāla avasara anusārī. bōlē bacana binīta bicārī..
tāta kahauom kachu karauom ḍhiṭhāī. anucitu chamaba jāni larikāī..
ati laghu bāta lāgi dukhu pāvā. kāhuom na mōhi kahi prathama janāvā..
dēkhi gōsāiomhi pūomchiuom mātā. suni prasaṃgu bhaē sītala gātā..

8.2.44

चौपाई
avanipa akani rāmu pagu dhārē. dhari dhīraju taba nayana ughārē..
sacivaom saombhāri rāu baiṭhārē. carana parata nṛpa rāmu nihārē..
liē sanēha bikala ura lāī. gai mani manahuom phanika phiri pāī..
rāmahi citai rahēu naranāhū. calā bilōcana bāri prabāhū..
sōka bibasa kachu kahai na pārā. hṛdayaom lagāvata bārahiṃ bārā..
bidhihi manāva rāu mana māhīṃ. jēhiṃ raghunātha na kānana jāhīṃ..
sumiri mahēsahi kahai nihōrī. binatī sunahu sadāsiva mōrī..
āsutōṣa tumha avaḍhara dānī. ārati harahu dīna janu jānī..

8.2.43

चौपाई
rahasī rāni rāma rukha pāī. bōlī kapaṭa sanēhu janāī..
sapatha tumhāra bharata kai ānā. hētu na dūsara mai kachu jānā..
tumha aparādha jōgu nahiṃ tātā. jananī janaka baṃdhu sukhadātā..
rāma satya sabu jō kachu kahahū. tumha pitu mātu bacana rata ahahū..
pitahi bujhāi kahahu bali sōī. cauthēṃpana jēhiṃ ajasu na hōī..
tumha sama suana sukṛta jēhiṃ dīnhē. ucita na tāsu nirādaru kīnhē..
lāgahiṃ kumukha bacana subha kaisē. magahaom gayādika tīratha jaisē..

8.2.42

चौपाई
bharata prānapriya pāvahiṃ rājū. bidhi saba bidhi mōhi sanamukha āju.
jōṃ na jāuom bana aisēhu kājā. prathama gania mōhi mūḍha samājā..
sēvahiṃ araomḍu kalapataru tyāgī. parihari amṛta lēhiṃ biṣu māgī..
tēu na pāi asa samau cukāhīṃ. dēkhu bicāri mātu mana māhīṃ..
aṃba ēka dukhu mōhi bisēṣī. nipaṭa bikala naranāyaku dēkhī..
thōrihiṃ bāta pitahi dukha bhārī. hōti pratīti na mōhi mahatārī..
rāu dhīra guna udadhi agādhū. bhā mōhi tē kachu baḍa aparādhū..

8.2.41

चौपाई
nidharaka baiṭhi kahai kaṭu bānī. sunata kaṭhinatā ati akulānī..
jībha kamāna bacana sara nānā. manahuom mahipa mṛdu laccha samānā..
janu kaṭhōrapanu dharēṃ sarīrū. sikhai dhanuṣabidyā bara bīrū..
saba prasaṃgu raghupatihi sunāī. baiṭhi manahuom tanu dhari niṭhurāī..
mana musakāi bhānukula bhānu. rāmu sahaja ānaṃda nidhānū..
bōlē bacana bigata saba dūṣana. mṛdu maṃjula janu bāga bibhūṣana..
sunu jananī sōi sutu baḍabhāgī. jō pitu mātu bacana anurāgī..

8.2.40

चौपाई
sūkhahiṃ adhara jarai sabu aṃgū. manahuom dīna manihīna bhuaṃgū..
saruṣa samīpa dīkhi kaikēī. mānahuom mīcu gharī gani lēī..
karunāmaya mṛdu rāma subhāū. prathama dīkha dukhu sunā na kāū..
tadapi dhīra dhari samau bicārī. pūomchī madhura bacana mahatārī..
mōhi kahu mātu tāta dukha kārana. karia jatana jēhiṃ hōi nivārana..
sunahu rāma sabu kārana ēhū. rājahi tuma para bahuta sanēhū..
dēna kahēnhi mōhi dui baradānā. māgēuom jō kachu mōhi sōhānā.

Pages

Subscribe to RSS - roman